समाचारं

नवीन लोककलासमीक्षा|विश्वस्य एकः एव "लालभवनानां स्वप्नः" भवितुम् अर्हति?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हू मेइ इत्यस्य "ए ड्रीम आफ् रेड मैनशन्स्" इत्यस्य संस्करणं केवलं दशदिनाधिकं यावत् एव प्रदर्शितम्, यत्र बक्स् आफिसस्य दुर्बलं नकारात्मकं समीक्षां च अभवत्... तस्य तीक्ष्णविपरीतरूपेण चीनीयस्य ऑनलाइन-क्रीडा "ब्लैक् मिथ्:" इति " पश्चिमयात्रा"। "वुकोङ्ग" सर्वं मार्गं हिट् अभवत्, तथा च लिथुआनियादेशस्य नाट्यशास्त्रज्ञेन रिमास् तुमिनास् इत्यनेन निर्देशितं "युद्धं शान्तिश्च" इति नाटकं विक्रयणं जातम्। किमर्थं तस्यैव कृतिस्य कृते प्रेक्षकाणां रेड मॅन्शन्स् इत्यस्य नूतनं संस्करणं द्रष्टुं नाट्यगृहं गन्तुं रुचिः नास्ति ।
प्रथमं मया स्वीकारणीयं यत् रेड मैनशन्स् इत्यस्य एतत् संस्करणं दृष्ट्वा यू ज़ी खलु किञ्चित् निराशः अभवत्, न्यूनातिन्यूनं अपेक्षितवत् उत्तमं नासीत्। मया चिन्तितम् यत् निर्देशकेन निर्देशितं गम्भीरं नाटकम् अस्ति, परन्तु "गोल्डन जेड मैरिज" इति अनेकाः बृहत् नीलवर्णाः पात्राणि मुद्रितानि आसन्, तत् दृष्ट्वा मम हृदये तत्क्षणमेव कम्पः अभवत् इति रक्ते एकः व्यक्तिः, एकः अश्वः, एकः श्वेतवर्णीयः च संसारः अबोधः सौन्दर्यशास्त्रं वा गर्भधारणं वा, अस्य उद्घाटनस्य किमपि दुष्टस्य पूर्वानुभवः अस्ति। सम्पूर्णं चलच्चित्रं खलु अतीव लघु-वीडियो-आधारितं यथा बहवः टिप्पण्याः उल्लेखं कृतवन्तः यथा, थ्री लाइव्स् थ्री वर्ल्ड्स् इत्यस्मिन् दैयुः आड़ूपुष्पाणि दफनयति इत्यादीनि दृश्यानि लिन्झी-नगरे चलच्चित्रं कृतवन्तः, परन्तु दृश्यानि सस्ते विशेषप्रभावाः इव दृश्यन्ते, सर्वाणि लाभाय कृतानि यातायातस्य सर्वथा स्थितिः। चलचित्रस्य पात्राणि सर्वे निर्मिताः सन्ति, तेषां मुखयोः षड्यंत्रात्मकाः भावाः सन्ति, प्रेम, साजिशः, प्रासादयुद्धानि, परिवारः, देशपरिवर्तनानि च सर्वाणि अभवन् यदि जिया-परिवारस्य लिन-परिवारात् धनस्य गबनस्य लापरवाहः परिवर्तनः न स्यात् build the grand view garden, इदं प्रायः red mansions इत्यस्य स्वप्नः स्यात् संस्करणं पठन्तु।
अहं सर्वेक्षणदत्तांशं प्रति गतवान् यत् दर्शितवान् यत् चतुर्णां शास्त्रीयशास्त्रीयग्रन्थानां मध्ये "ड्रीम आफ् रेड मॅन्शन्स्" इति पुस्तकं यत् युवानः पठनं न्यूनतया अप्रियं कुर्वन्ति, पठितुं च न्यूनतया समर्थाः सन्ति। यदि भवतः न रोचते, न च शक्यते तर्हि भवतः झोङ्ग्युआन् कारणम् अस्ति। प्रथमं, सूचनायुगे लघु-वीडियो-प्रसारेण, विखण्डित-अन्तर्जाल-समयेन च पठन-प्रकारेषु, आदतेषु च मौलिकरूपेण परिवर्तनं जातम् । द्वितीयं, अद्यतनपाठकानां पठनप्रयोजनानि प्रायः अधिकं उपयोगितावादीनि भवन्ति आधुनिकपाठकानां द्रुतगतिजीवनं व्यावहारिकप्रवृत्तयः च तेषां कृते सुलभं, रोचकं, द्रुतप्रतिक्रियां दातुं शक्नुवन्ति इति सामग्रीं चयनं कर्तुं सुलभं करोति अन्येषां पठनानां तुलने ये वर्तमानस्थित्या सह प्रासंगिकाः सन्ति, "लालभवनानां स्वप्नः" अतीव गम्भीरः जटिलः च इति दृश्यते । उपन्यासे शास्त्रीयकाव्यानि, दोहानि इत्यादयः उच्चभाषासाक्षरता आवश्यकी भवन्ति, अनेकेषां सांस्कृतिकविवरणानां पूर्णतया अवगन्तुं गहनं ऐतिहासिकज्ञानस्य आवश्यकता वर्तते। पुस्तके पात्राणां विशालकास्ट्, जटिलपात्रसम्बन्धाः च अल्पकाले एव सर्वाणि प्रमुखजालानि निपुणतां स्मर्तुं च कठिनं कुर्वन्ति, येन पठनस्य कठिनता वर्धते
"त्रयराज्यस्य रोमान्स्", "जलमार्जिन", "पश्चिमयात्रा" च इत्येतयोः तुलने "ए ड्रीम आफ् रेड मैनशन्स्" इत्यस्य चलच्चित्रस्य दूरदर्शननाटकस्य च तुल्यकालिकरूपेण अल्पाः एव सन्ति, तस्मात् प्राप्तः पठनप्रचारः अपि दुर्बलतमः अस्ति "पश्चिमयात्रा" इत्यस्मिन् पौराणिकतत्त्वानि एडाप्टर्-भ्यः मुक्तं रचनात्मकं स्थानं ददति - यावत् तेषां कृते पर्याप्तं कल्पनाशक्तिः नवीनता च भवति, तावत् ते इच्छानुसारं काल्पनिक-साहसिक-दृश्यानि निर्मातुम् अर्हन्ति, ततः च कथनं व्यक्तिगतं कृत्वा परस्परं स्पर्धां कर्तुं शक्नुवन्ति in modern times, तकनीकीस्थितौ जादुई परिवर्तनं प्रेक्षकाणां सर्वोच्चस्वीकारं अपि प्राप्तुं शक्नोति। "जलमार्जिन" युद्धकलातत्त्वेषु केन्द्रितः अस्ति "जलमार्जिन" इत्यत्र युगस्य भव्यसमूहचित्रं तथा च प्रचुरं एकक्रीडकशाखाः अथवा लघुदलखण्डाः सन्ति । पुस्तकाधारितानि चलच्चित्राणि, दूरदर्शननाटकानि, अनेके क्रीडाः च बहुधा सफलाः लोकप्रियाः च अभवन् । "त्रिराज्यस्य रोमान्स" इति विषये प्रसिद्धानि ऐतिहासिकदृश्यानि, रणनीतयः, युक्तिः च संयोजिताः सन्ति, तथैव त्रिराज्यस्य पात्राणि च सदैव रूपान्तरणं भवति यत् पुस्तके the large and small battle scenes इति प्रदर्शनं कर्तुं शक्यते चलचित्रे, दूरदर्शने, बहुमाध्यमेषु च दृग्गतरूपेण अपि सहजतया पुनः प्रदर्शितुं शक्यते ।
अपरपक्षे "रेड मेन्सन्स्" इत्यस्य सर्वाधिकं प्रसिद्धं संस्करणं १९८७ तमे वर्षे चीन-केन्द्रीय-दूरदर्शनेन निर्मितं टीवी-श्रृङ्खलासंस्करणम् अस्ति, ततः पूर्वं १९५० तमे दशके यूए-ओपेरा "ड्रीम् आफ् रेड मैनशन्स्" इति "a dream of red mansions" इति द्विवारं जनानां मध्ये लोकप्रियः अभवत् इति वक्तुं शक्यते । तदनन्तरं ज़ी तिएली इत्यस्य चलच्चित्रं अत्यन्तं सन्तोषजनकम् आसीत्, ततः २०१० तमे वर्षे ली शाओहोङ्ग इत्यनेन निर्देशितस्य टीवी-श्रृङ्खलायाः नूतनं संस्करणम् आसीत्, अस्मिन् समये हू मेइ इत्यस्य चलच्चित्रस्य संस्करणस्य अपि अधिका आलोचना अभवत्
"लाल हवेल्याः स्वप्नः" इति मूलकृतिः साहित्यिकमूल्येन असाधारणतया "अधिकारी" अस्ति सृष्टेः स्वतन्त्रता बहुधा , किं पुनः परिवर्तनं कर्तुम् इच्छति। एकतः कार्यस्य गभीरतायाः जटिलतायाः च कारणात् प्रेक्षकसमूहः तुल्यकालिकरूपेण संकीर्णः भवति तथा च विपण्यस्वीकृतिः न्यूना भवति अपरतः अनुकूलनप्रक्रियायाः समये बहवः बाधाः सन्ति, येन वाणिज्यिकमूल्यं च सन्तुलनं कठिनं भवति कलात्मक अभिव्यक्ति। विरोधाभासद्वयेन "a dream of red mansions" इत्यस्य पुनः निर्माणं अधिकं कठिनं भवति ।
यावत् हू मेइ इत्यस्य द रेड मेन्शन इत्यस्य संस्करणस्य विषयः अस्ति, बाओ दैचाई इत्यस्य यौवनस्य वातावरणम् अद्यापि अस्ति, निर्देशकस्य अभिप्रायः च अस्ति यत् अद्यतनस्य किशोरबालकबालिकानां च प्रतिबिम्बं संवादं च अधिकं सङ्गतं भवति। परन्तु सर्वाधिकं दुविधा पाठकानां पीढी अस्ति ये जनाः नाट्यगृहं गमिष्यन्ति ते तरुणपीढी वा द्वौ पीढौ वा न सन्ति येषां पूर्तिं निर्देशकः कर्तुम् इच्छति, अपितु मम सदृशाः दर्शकाः सन्ति येषां मूलकार्यस्य कृते निश्चितः संज्ञानात्मकः आधारः भावः च अस्ति अथवा १९८७ तमे वर्षे निर्मितस्य टीवी-श्रृङ्खलायाः संस्करणम् it’s about having fixed expectations इति चलच्चित्रस्य कृते । यदि प्रथमं परिसरे एव चलच्चित्रस्य भ्रमणं कृतं तर्हि समीक्षाः तावत् एकपक्षीयाः न भवेयुः इति साहसिकः कल्पना । वस्तुतः टीवी-श्रृङ्खलायाः ली शाओहोङ्गस्य संस्करणे अपि आधुनिकाः, फैशनयुक्ताः च नवीनताः सन्ति, यद्यपि परिणामाः सन्तोषजनकाः न सन्ति । मूलपक्षस्य अपेक्षाः सर्वदा द्विधारी खड्गः एव आसीत् – यदा १९८७ तमे वर्षे प्रथमवारं प्रकाशितं तदा ध्रुवीकरणात्मकाः टिप्पण्याः आसन् यदि तस्मिन् समये स्वमाध्यमानां विकासः अभवत् तर्हि आलोचनानां मध्ये अपि जीवितुं न शक्नोति स्म
अस्मिन् जगति जादू-सुधारित-पश्चिम-यात्रा, जल-प्रान्तः, त्रयः राज्याः च सन्ति, सर्वेषां कृते च एकः हैम्लेट् अस्ति, परन्तु किं वास्तवतः सर्वेषां कृते केवलं समानं "लाल-भवनानां स्वप्नम्" एव भवितुम् अर्हति? अस्मात् दृष्ट्या अद्य हू मेइ वा पूर्वं ली शाओहोङ्गः वा, प्रभावः अभिप्रायस्य अनुरूपः नास्ति चेदपि, तेषां "ए ड्रीम आफ् रेड मॅनशन" इत्यस्य अनुकूलनस्य अनुभवः सञ्चितः अस्ति, अपि च: किमर्थं न तस्य खण्डीकरणं ? सफलतायाः अभावस्य मूलकारणं एतत् भवितुम् अर्हति यत् निर्मातारः अत्यधिकं पेटीतः बहिः गत्वा रूपे ध्यानं दातुम् इच्छन्ति - कथानकं सरलीकर्तुं वा द्रुतं रोमाञ्चकारीं च तत्त्वानि योजयित्वा, यत् क्रमेण गभीरतायां विस्तारे च न्यूनतां जनयति मूलं कार्यं, यत् तस्मादपि दुष्टतरम् अस्ति। एषा निष्कपटता एव कारणं यत् युए ओपेरा "ड्रीम् आफ् रेड मैनशन्स्" तथा १९८७ तमे वर्षे निर्मितं संस्करणं शास्त्रीयं जातम्, तथा च "रेड मेन्सन्स्" इत्यस्य बहुधा अफवाः लघु ओपेरा संस्करणम् अपि तस्य निष्कपटतायाः कारणात् दृश्यते किमपि न भवतु, अद्यापि आशासे यत् भविष्ये आलोचनायाः भयं न कुर्वन्ति निर्मातारः भविष्यन्ति, एकेन अधिकेन व्यक्तिना, रेड मैनशनस्य एकेन संस्करणेन च स्वप्नानां अनुसरणस्य इच्छा अधिका भविष्यति। (बु यी) ९.
प्रतिवेदन/प्रतिक्रिया