समाचारं

फुजियान् जहाजः केजे-६००, जे-१५टी च समुद्रं प्रति वहति किं रोमाञ्चकारी क्षणः वास्तवमेव आगच्छति?

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीय-नौसेनायाः नूतनसदस्यत्वेन फुजिया-जहाजस्य वाहक-आधारित-विमानानाम्, समुद्र-परीक्षणस्य च अनुकूलन-कार्यं सर्वदा बहु ध्यानं आकर्षितवान् नवीनतम-रिपोर्ट्-विश्लेषणानुसारं फुजियन्-जहाजः अस्मिन् यात्रायां केवलं जे-१५टी, वायुपुलिस-६०० च वहति स्म, तथा च ज्वाला-विक्षेपकं अपि न अवनयति स्म, एतत् अधिकजटिलवाहक-आधारित-विमान-परीक्षणं कर्तुं शक्नोति, यत्र अवरोहणं गृहीतुं च तथा विद्युत्चुम्बकीयगुलेलस्य उड्डयनं अन्यप्रौद्योगिकी च।

जे-१५टी चीनीय नौसेनायाः जे-१५ वाहक-आधारितस्य युद्धविमानस्य इजेक्शन् मॉडल् अस्ति, यत् विशेषतया फुजियन्-जहाजस्य विद्युत्चुम्बकीय-इजेक्शन्-प्रणाल्याः कृते निर्मितम् अस्ति अस्य अस्तित्वस्य अर्थः अस्ति यत् चीनीय-नौसेनायाः भारी-भार-वाहक-आधारित-युद्धविमानाः फूजी-जहाजस्य उन्नत-उत्सर्जन-प्रणाल्याः लाभं गृहीत्वा उड्डयन-दक्षतां युद्ध-त्रिज्या च सुधारं कर्तुं समर्थाः भविष्यन्ति, यस्य अमेरिकी-विमानवाहक-वाहकैः सह स्पर्धां कुर्वन् केचन असममित-लाभाः सन्ति केजे-६०० चीनस्य प्रथमं स्थिरपक्षीयवाहक-आधारितं पूर्व-चेतावनी-विमानम् अस्ति तस्य परिनियोजनेन विमानवाहक-निर्माणस्य कमाण्ड-क्षमतायां वायुवाहक-पूर्वचेतावनी च बहुधा सुधारः भविष्यति, तथा च सम्पूर्णस्य विमानवाहक-युद्धसमूहस्य युद्ध-प्रभावशीलतायां सुधारं कर्तुं महत्त्वपूर्णम् अस्ति . एतत् वक्तुं शक्यते यत् कोंगजिंग-६०० इत्यस्य उद्भवः चीनस्य समुद्रयुद्धक्षमतानां विकासाय एकः महत्त्वपूर्णः घटना अस्ति व्यापकयुद्धप्रभावशीलतायां परिवर्तनम्।

वर्तमानसूचनायाः आधारेण जे-१५टी तथा कोङ्गजिङ्ग्-६०० इत्येतयोः द्वयोः अपि फूजियन्-जहाजस्य समुद्रीयपरीक्षणस्य समये जहाज-जहाज-परिभ्रमण-परीक्षणं कर्तुं शक्यते वाहक-आधारित-विमानानाम् उड्डयन-अवरोहण-प्रक्रियासु गो-अराउण्ड्-इत्येतत् एकं महत्त्वपूर्णं सोपानम् अस्ति व्यवस्था। जहाजे अवतरित्वा प्रथमं कस्य विमानस्य आदर्शस्य भ्रमणं भविष्यति इति विषये अन्तर्जालस्य विषये एषः विवादस्य उष्णविषयः अभवत्

बहवः जनाः मन्यन्ते यत् यद्यपि कोङ्गजिङ्ग्-६००, जे-१५टी च द्वौ अपि नूतनौ वाहक-आधारितौ विमानौ स्तः तथापि जे-१५ शाण्डोङ्ग्, लियाओनिङ्ग्-जहाजयोः बहु उड्डीय अवतरत्, जे-१५टी च प्रथमं भवितुम् अर्हति उत्प्लवते। विमानवाहकपोते अवरोहणस्य पायलटस्य अनुभवस्य दृष्ट्या एतत् निश्चितरूपेण सम्यक् अस्ति, परन्तु समग्रतकनीकीजोखिमस्य दृष्ट्या उत्तमः विकल्पः कोङ्गजिंग-६०० भवितुम् अर्हति

किमर्थं तत् वदसि ? यतो हि केजे-६०० प्रोपेलरविमानम् अस्ति, तस्य न्यूनतमं उड्डयनवेगः जे-१५टी इत्यस्मात् बहु न्यूनः भवति, अस्य न्यून-उच्चतायां न्यूनवेगस्य च प्रदर्शनं बहु उत्तमम् अस्ति, तस्य उड्डयनं, अवतरितुं च लघुतरेषु धावनमार्गेषु क उच्च उड्डयनवेग। केजे-६०० इत्यस्य उड्डयनस्य अवरोहणस्य च समये अधिका अतिरेकता भवति, विशेषतः लघुप्रभावबलस्य । भवान् एतत् एवं अवगन्तुं शक्नोति यत् तत् निष्कासनं उड्डयनं च, भ्रमणार्थं जहाजे अवतरणं वा, जहाजे अवरुद्धं अवरोहणं वा, कोङ्गजिङ्ग-६०० इत्यस्य सम्मुखे ये तान्त्रिकजोखिमाः सन्ति, ते अनेकवाहक-वाहनानां मध्ये लघुतमाः सन्ति आधारितं विमानम् । विदेशीयमाध्यमानां समाचारानुसारं अनेके केजे-६०० विमानाः निर्मिताः सन्ति, तेषां उच्चतीव्रतायुक्ताः परीक्षणविमानसत्यापनं कृतम् अस्ति

विमानवाहकस्य कृते वाहक-आधारितविमानस्य उड्डयनस्य अवरोहणस्य च परीक्षणं प्रथमसमुद्रपरीक्षणात् अधिकं महत्त्वपूर्णं भवति, यतः एतत् न केवलं विद्युत्चुम्बकीयनिर्गमनप्रणाल्याः, जहाजस्य अवरोहण-आज्ञा-नियन्त्रण-प्रणाल्याः, विद्युत्-चुम्बकीय-प्रणाल्याः अपि प्रभावशीलतायाः परीक्षणं करोति गिरफ्तारी व्यवस्था। अवश्यं, जे-१५टी, कोङ्गजिङ्ग्-६०० इति नूतनविमानद्वयस्य कृते वाहक-आधारितविमानानाम् मूलभूत-उड्डयन-अवरोहण-प्रदर्शनस्य प्रमुखपरीक्षा अपि अस्ति

तदतिरिक्तं फुजियान-जहाजस्य समुद्रपरीक्षणं न केवलं वाहक-आधारित-विमानस्य परीक्षणं भवति, अपितु विमानवाहकस्य स्वकीया-शक्ति-व्यवस्थायाः, इलेक्ट्रॉनिक-प्रणाल्याः, आत्मरक्षा-व्यवस्थायाः, अन्येषां पक्षानां च व्यापकपरीक्षा अस्ति एतेषां परीक्षणानाम् उद्देश्यं एतत् सुनिश्चितं कर्तुं यत् फूजिआन-जहाजः आधिकारिकतया सेवायां स्थापनानन्तरं सम्पूर्णयुद्धक्षमतां विकसितुं शक्नोति तथा च चीनीय-नौसेनायाः समुद्रयुद्धक्षमतायाः महत्त्वपूर्णं समर्थनं भवितुम् अर्हति यथा यथा फुजियन-जहाजस्य समुद्र-परीक्षाः अग्रे गच्छन्ति तथा तथा चीनीय-नौसेनायाः विमानवाहक-युद्ध-क्षमता नूतन-स्तरं प्राप्स्यति इति अस्माकं विश्वासस्य कारणम् अस्ति |.