समाचारं

स्वीडिशदेशस्य विदेशमन्त्री स्वीडेन्देशस्य नाटोसदस्यतां प्रवर्धनार्थं राजीनामा दास्यति इति घोषयति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् ५.रायटर्-पत्रिकायाः ​​अनुसारं चतुर्थे स्थानीयसमये स्वीडिश-देशस्य विदेशमन्त्री बिल्स्ट्रॉम् आगामिसप्ताहे विदेशमन्त्रीपदं दास्यति इति घोषितवान्।

चित्रस्य स्रोतः : रायटर्स् प्रतिवेदनस्य स्क्रीनशॉट्

समाचारानुसारं ५० वर्षीयः बिल्स्ट्रॉम् २०२२ तमस्य वर्षस्य अक्टोबर्-मासे स्वीडेन्-देशस्य विदेशमन्त्रीरूपेण कार्यं करिष्यति ।कार्यभारं स्वीकृत्य सः स्वीडेन्-देशस्य नाटो-सदस्यतायाः सक्रियरूपेण प्रचारं कृतवान्

त्यागपत्रस्य विषये सः किञ्चित्कालं यावत् तस्य विषये विचारं कुर्वन् आसीत् इति प्रकाशितवान्, राजीनामा दत्त्वा राजनीतिं त्यक्ष्यामि इति च अवदत्, परन्तु सः अद्यापि स्वस्य अग्रिमयोजनायाः निर्णयं न कृतवान्

स्वीडिशप्रधानमन्त्री क्रिस्टर्सन् बिल्स्ट्रॉम् इत्यस्य राजीनामानिर्णयस्य प्रतिक्रियारूपेण सामाजिकमाध्यमेषु सन्देशं प्रकाशितवान् यत् बिल्स्ट्रॉम् इत्यस्य कार्यकाले स्वीडिशसर्वकारेण विदेशनीतिप्राथमिकतासु स्पष्टतया परिवर्तनं कृतम् इति।