समाचारं

सुमी राज्यविश्वविद्यालये ल्विवरेलस्थानके च युक्रेनदेशस्य वायुरक्षासु विशालाः छिद्राः आसन्, यस्य परिणामेण महती क्षतिः अभवत्!

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा कुर्स्क-मोर्चायां बहूनां देशभक्तानाम् निर्मूलनं जातम्, तथैव युक्रेन-देशस्य वायु-रक्षा-सेनासु महती शून्यता अभवत्!

युक्रेन-सेनायाः ऊर्जा-अन्तर्गत-संरचनायाः बृहत्-प्रमाणेन बम-प्रहारस्य अनन्तरं रूस-सेना युक्रेन-सेनायाः पृष्ठभागस्य कार्मिक-अड्डेषु बृहत्-प्रमाणेन बम-प्रहारं कर्तुं आरब्धा, यत्र सम्पूर्णे युक्रेन-देशे लक्ष्यं भवति स्म!

सेप्टेम्बर्-मासस्य तृतीय-दिनाङ्कस्य रात्रौ आरभ्य सितम्बर्-मासस्य चतुर्थ-दिनाङ्कस्य प्रातःकाले यावत् आक्रमणस्य चित्राणि

सुम्य राज्य विश्वविद्यालय

सुमीक्षेत्रे ३ सितम्बर्-मासस्य रात्रौ आरभ्य ४ सेप्टेम्बर्-मासस्य प्रातःकाले यावत् क्षेत्रीय-अधिकारिणः अवदन् यत् रूसी-विमान-आक्रमणेन ईशान-नगरे सुमी-नगरे विश्वविद्यालयस्य भवनं नष्टं जातम्, यत्र न्यूनातिन्यूनम् एकः व्यक्तिः घातितः अभवत्

सुमी ओब्लास्ट् सैन्यप्रशासनेन उक्तं यत् रूसीसैनिकाः आक्रमणे केबी-निर्देशितबम्बस्य उपयोगं कृतवन्तः स्यात्।

"सर्वाः आवश्यकाः सेवाः स्थले एव कार्यं कुर्वन्ति" इति ते टेलिग्राम-माध्यमेन लिखितवन्तः ।

युक्रेनस्य मीडिया सुस्पिल्ने इत्यस्य अनुसारं विश्वविद्यालयभवनेषु आक्रमणस्य अनन्तरं सुमीनगरे अनेके विस्फोटाः अभवन् ।

सुमी राज्य विश्वविद्यालय परिसर मानचित्र

स्पष्टतया अयं विश्वविद्यालयः परित्यक्तः अन्यथा केवलम् एकः नागरिकः क्षतिग्रस्तः न भवितुम् अर्हति, अतः भवनसङ्कुलस्य सैन्यप्रयोजनार्थं उपयोगः भवितुं शक्यते अन्यथा रूसीसेना अस्मिन् भवने महत् बम्बं लापरवाहीपूर्वकं न पातयिष्यति स्म

ल्विव रेलस्थानक

४ सेप्टेम्बर्-मासस्य प्रातःकाले रूसी-जून-हाइपरसोनिक-क्षेपणास्त्रैः, ड्रोन्-इत्यनेन च पश्चिमे युक्रेन-देशे ल्विव्-नगरे आक्रमणं कृतम् ।

लक्ष्यं रेलस्थानकक्षेत्रे ऐतिहासिकं भवनम् अस्ति!

ल्विव्-नगरस्य मेयरः केन्द्रीयरेलस्थानकस्य परितः भवनेषु अग्निप्रकोपस्य सूचनां दत्तवान् ।

त्रयः बालकाः सहितं न्यूनातिन्यूनं सप्त जनाः मृताः, ३० तः अधिकाः जनाः अपि घातिताः ।

▪️नगरस्य ऐतिहासिकमण्डले ५० तः अधिकानि भवनानि क्षतिग्रस्तानि।

▪️द्वौ विद्यालयौ, द्वौ चिकित्सासुविधाः अपि क्षतिग्रस्ताः।

नाटो-सदस्यस्य पोलैण्ड्-देशस्य सीमातः ल्विव्-नगरं प्रायः ४० मीलदूरे अस्ति ।

तदतिरिक्तं ३ सितम्बर्-मासस्य रात्रौ आरभ्य ४ सेप्टेम्बर्-मासस्य प्रातःकाले यावत् रूसीसेनायाः विमानेन क्रिवोय-रोग्-नगरस्य स्थानीय-होटेल्-इत्यत्र आक्रमणं कृतम्, यत्र युक्रेन-सैनिकाः विदेशीयाः भाडेकाः च निवसन्ति स्म

समुई क्षेत्र

तस्मिन् एव दिने इस्कण्डर्-एम-क्षेपणास्त्र-प्रणाल्याः सुमी-नगरस्य दक्षिणपूर्वदिशि स्थितस्य बेज्ड्रेक्-ग्रामस्य समीपे युक्रेन-देशस्य सैन्यसामग्रीणां, कर्मचारिणां च बहूनां संख्या नष्टा अभवत्

सुमीतः ७ किलोमीटर् दक्षिणपूर्वदिशि स्थिते नोवी विएबास् इत्यस्य समीपे नोवी विएबास् इत्यत्र क्षेपणास्त्राक्रमणे २० वाहनानि ८० यावत् उग्रवादिनः च नष्टाः इति रक्षामन्त्रालयेन ज्ञातम्।

तस्मिन् भिडियायां दृश्यते यत् ७ मालवाहकाः, ४ युद्धबख्रवाहनानि, ९ अमार्गवाहनानि च अग्निना आच्छादितानि सर्वाणि नष्टानि च।दशकशः युक्रेन-सैनिकानाम् शवः सङ्गृह्य ट्रकेषु स्थापिताः ।