समाचारं

नोमुरा चीनस्य मुख्य अर्थशास्त्री लु टिंग् : विद्यमानस्य बंधकऋणस्य व्याजदरेषु 40bp यावत् कटौती भवितुम् अर्हति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनकाले विद्यमानबन्धकव्याजदराणि अधिकं न्यूनीकर्तुं विद्यमानबन्धकानाम् पुनः बंधकीकरणस्य अनुमतिं दातुं च वार्ताभिः विपण्यस्य ध्यानं आकृष्टं जातम्, अचलसंपत्ति-बैङ्क-शेयर-मूल्येषु उतार-चढावः च उत्पन्नः

नोमुरा चीनस्य मुख्यः अर्थशास्त्री लु टिङ्ग् इत्यनेन दर्शितं यत् चीनस्य जनबैङ्कः पुनः विद्यमानं बंधकऋणव्याजदरेषु न्यूनीकर्तुं अधिकं सम्भावना वर्तते, तथा च न्यूनता ४०bp (अर्थात् ०.४%) इत्यस्य परितः भवितुम् अर्हति

विद्यमान बंधकऋणव्याजदरेषु ०.४% न्यूनता भवितुम् अर्हति ।

लु टिंग् इत्यस्य मतं यत् चीनदेशस्य वर्तमानव्याजदरेण मुद्रासमस्याः च उच्चजोखिममुक्तव्याजदराः न सन्ति, अपितु ऋणप्रदायस्य प्रभावीऋणमागधस्य च असङ्गतिः अस्ति "मौद्रिकनीतेः दृष्ट्या सितम्बरमासे फेडस्य व्याजदरे कटौती मूलतः पुष्टिः कृता अस्ति। प्रश्नः अस्ति यत् २५ अंकैः कटौती कर्तव्या वा ५० अंकैः कटनीया वा। उच्चसंभावना २५ अंकैः कटौती करणीयम्। अस्याः पृष्ठभूमितः क वर्षस्य उत्तरार्धस्य समाप्तेः पूर्वं केन्द्रीयबैङ्केन कृतं लघुव्याजदरे अद्यापि अधिकम् अस्ति, परन्तु यतः वयं पूर्वं बहुवारं व्याजदरेषु कटौतीं कृतवन्तः, अतः व्याजदरस्तरः वस्तुतः उच्चः नास्ति, अतः अत्र बहु ​​स्थानं नास्ति व्याजदरकटनार्थम्” इति ।

अतः लु टिङ्ग् इत्यस्य मतेन अधुना सर्वाधिकं महत्त्वपूर्णं वस्तु अन्यकोणात् व्याजदरेषु कटौतीं करणीयम्, यथा विद्यमानस्य बंधकऋणानां व्याजदराणि न्यूनीकर्तुं, येन निवासिनः ऋणभारः किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्यते, तस्य च निश्चितः सकारात्मकः प्रभावः भवितुम् अर्हति उपभोगे इति ।

लु टिंग् इत्यनेन दर्शितं यत् २०१५ तः २०२२ पर्यन्तं प्रायः ३० खरब युआन् यावत् विद्यमानस्य आवासऋणस्य गणनायाः आधारेण विद्यमानस्य आवासऋणस्य व्याजदरः औसतेन ५.२% परिमितं भवति इति अनुमानितम् अस्ति विद्यमान बंधकव्याजदरेषु ७३bp औसतेन न्यूनीकृत्य वर्तमानस्य औसतं विद्यमानं बंधकव्याजदरं ४.५% परिमितं भवति इति अनुमानितम्

सेण्टालाइन् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे प्रथमगृहऋणस्य राष्ट्रियसरासरीव्याजदरः प्रायः ३.२५% यावत् न्यूनीभूता अस्ति, द्वितीयगृहऋणस्य औसतव्याजदरः ३.६% अस्ति

नूतनबन्धकव्याजदराणां तुलने वर्तमानविद्यमानबन्धकव्याजदराः अद्यापि अधिकाः सन्ति । लु टिंग् इत्यनेन उक्तं यत् अनुमानं भवति यत् विद्यमानस्य बंधकऋणानां वर्तमानव्याजदरः नूतनबन्धकऋणानां व्याजदरात् १००bp अधिकः अस्ति। सः मन्यते यत् विद्यमानस्य बंधकऋणस्य व्याजदरे न्यूनीकरणस्य नूतनः दौरः ४०bp परिमितं भवितुम् अर्हति।

अन्तिमपरिक्रमे विद्यमानस्य बंधकव्याजदरे औसतं ०.७३% न्यूनता अभवत्

गतवर्षस्य उत्तरार्धात् आरभ्य विद्यमानबन्धकऋणानां व्याजदरे कटौतीं कर्तुं विपण्यां आह्वानं निरन्तरं वर्धते। अस्याः पृष्ठभूमितः अगस्त २०२३ तमे वर्षे चीनस्य जनबैङ्कः वित्तीयनिरीक्षणस्य राज्यप्रशासनेन च "विद्यमानप्रथमगृहऋणानां व्याजदराणि न्यूनीकर्तुं प्रासंगिकविषयेषु सूचना" ("सूचना" इति उच्यते) जारीकृता

"सूचना" इत्यस्य अनुसारं प्रथमगृहाणां कृते विद्यमानव्यापारिकव्यक्तिगतगृहऋणयुक्ताः ऋणग्राहकाः ऋणदातृवित्तीयसंस्थायां आवेदनं कर्तुं शक्नुवन्ति, तथा च वित्तीयसंस्था प्रथमगृहेषु विद्यमानव्यापारिकव्यक्तिगतगृहऋणस्य स्थाने नूतनं ऋणं निर्गमिष्यति। प्रथमगृहाणां कृते विद्यमानव्यापारिकव्यक्तिगतगृहऋणयुक्ताः ऋणग्राहकाः ऋणदातृवित्तीयसंस्थायां अपि आवेदनं कर्तुं शक्नुवन्ति तथा च अनुबन्धे सहमतव्याजदरेण परिवर्तनार्थं वार्तालापं कर्तुं शक्नुवन्ति।

चीनस्य जनबैङ्केन अद्यैव प्रकाशितेन "चीनक्षेत्रीयवित्तीयसञ्चालनप्रतिवेदनेन (२०२४)" (अतः परं "प्रतिवेदनम्" इति उच्यते) इत्यनेन सूचितं यत् नीतेः कार्यान्वयनात् आरभ्य विद्यमानस्य २३ खरब युआनतः अधिकस्य व्याजदराणि सन्ति बंधकऋणानि न्यूनीकृतानि, औसतेन ०.७३ प्रतिशताङ्कानां न्यूनता, प्रतिवर्षं ऋणग्राहकव्याजं न्यूनीकृत्य प्रायः १७० अरब युआन् व्ययितम्, यत् शीघ्रं ऋणं पुनर्भुक्तिं न्यूनीकर्तुं उपभोगवृद्धिं च वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति स्म

वर्षस्य आरम्भात् यथा यथा ५ वर्षाणाम् अधिककालस्य एलपीआर (ऋणबाजार उद्धृतव्याजदरः) न्यूनतां गच्छति तथा तथा विद्यमानबन्धकव्याजदराणां नूतनबन्धकव्याजदराणां च मध्ये अन्तरं निरन्तरं वर्धमानम् अस्ति संयुक्त-स्टॉक-बैङ्कस्य खुदरा-व्यापारे एकः व्यक्तिः चीन-व्यापार-समाचार-पत्रिकायाः ​​समक्षं प्रकटितवान् यत् गतवर्षे बंधकस्य व्याज-दरस्य न्यूनीकरणानन्तरं विद्यमान-आवास-ग्राहकैः शीघ्रं पुनर्भुक्ति-सङ्ख्यायां वृद्धिः अभवत्, गतवर्षस्य अगस्त-मासे, नियामकस्य अनन्तरं विद्यमानस्य प्रथमगृहस्य आवासऋणस्य व्याजदरं न्यूनीकर्तुं प्रासंगिकसूचना जारीकृतवती, बैंकेन अपि आधारितं ग्राहकस्य आवेदनपत्रे कतिपयानि समायोजनानि अभवन् तथापि, यतः अस्मिन् वर्षे प्रथमद्वितीयगृहयोः व्याजदराणि अनेकवारं न्यूनीकृतानि सन्ति नूतन-पुराण-बंधकयोः मध्ये व्याजदर-कैंची-अन्तरालः अधिकं विस्तारितः अस्ति, ग्राहकानाम् अग्रिम-देयता-इच्छा च अन्तिमेषु मासेषु प्रबलतां प्राप्तवती अस्ति

अपर्याप्त आन्तरिक उपभोगप्रेरणायाः कारकैः सह मिलित्वा विद्यमानस्य बंधकऋणव्याजदरेषु न्यूनीकरणस्य विपण्यस्य आह्वानं अधिकं वर्धितम् अस्ति। सूचोव सिक्योरिटीज इत्यनेन स्वस्य नवीनतमसंशोधनप्रतिवेदने अपि दर्शितं यत् यद्यपि “मे १७” नूतनसौदानां अनन्तरं निवासिनः गृहक्रयणस्य परिस्थितयः शिथिलाः अभवन् तथापि समग्रगृहक्रयणस्य अभिप्रायस्य सुधारः स्पष्टः न अभवत् एकतः अनुवर्तननीतिनियोजनाय अचलसम्पत्-अधिग्रहणे भण्डारणे च अधिकप्रयत्नाः, विद्यमान-आवास-प्राप्त्यर्थं अधिकं समर्थनं, किफायती-आवास-आपूर्तिं वर्धयितुं, आवास-भाडानां कृते आर्थिक-समर्थनं च वर्धयितुं च आवश्यकम् अस्ति विद्यमान बंधकव्याजदराणि न्यूनीकर्तुं निवासिनः उपरि दबावं न्यूनीकर्तुं तथा च क्रमेण स्वस्थविकासाय प्रत्यागमनाय अचलसम्पत्बाजारस्य प्रचारः।

चीनस्य जनबैङ्केन अपि "प्रतिवेदने" दर्शितं यत् विद्यमानबन्धकव्याजदरेषु न्यूनीकरणेन विद्यमानबन्धकग्राहकानाम् व्याजव्ययस्य प्रत्यक्षतया न्यूनीकरणं भवति, निवासिनः प्रयोज्य-आयः वर्धते, निवासिनः उपभोगस्य इच्छां क्षमता च वर्धयितुं अनुकूलं भवति, तथा च उपभोगवृद्धिं प्रवर्धयन्। अग्रिमः कदमः वित्तीयसंस्थाभ्यः आग्रहः भविष्यति यत् ते विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य परिणामान् निरन्तरं कार्यान्वितुं, वृद्धिशीलस्य विद्यमानस्य च बंधकव्याजदराणां मध्ये सम्बन्धं सीधां कर्तुं, निवासिनः व्याजभारं प्रभावीरूपेण न्यूनीकर्तुं, सार्वजनिकनिवेशस्य उपभोगप्रेरणायाः च मुक्तिं कर्तुं, बाजारं उत्तेजितुं च जीवनशक्तिं, अर्थव्यवस्थायाः निरन्तरपुनरुत्थानं च प्रवर्धयन्ति .

(सम्पादकः झू जियुन् समीक्षा: हे शाशा प्रूफरीडिंगः झाङ्ग गुओगाङ्ग)