समाचारं

फेडरल् रिजर्व बेज पुस्तकम् : सपाटं वा न्यूनतां गच्छन्तं आर्थिकक्रियाकलापं युक्तानां क्षेत्राणां संख्या ९ यावत् वर्धिता, कार्यविपण्यं च मिश्रितम् आसीत्

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे, सितम्बर् ४ दिनाङ्के, पूर्वसमये, फेडरल् रिजर्व् इत्यनेन १२ क्षेत्रीयफेडरल् रिजर्वबैङ्कैः संकलितं राष्ट्रिय-आर्थिक-स्थिति-सर्वक्षण-प्रतिवेदनं प्रकाशितम् यत् सामान्यतया "बेज-पुस्तकम्" इति नाम्ना प्रसिद्धम् अस्ति प्रतिवेदने दर्शितं यत्,अन्तिमेषु सप्ताहेषु अमेरिकादेशस्य अधिकांशेषु आर्थिकक्रियाकलापः सपाटः अथवा न्यूनः अभवत् ।

फेडरल् रिजर्वस्य एफओएमसी नीतिसभायाः सप्ताहद्वयपूर्वं बेजपुस्तकं प्रकाशितं भवति । क्लीव्लैण्ड्-फेड्-द्वारा संकलितं बेज-पुस्तकं २६ अगस्त-पर्यन्तं एकत्रितानां सूचनानां सारांशं ददाति, यत्र १२ क्षेत्रीय-फेड्-जिल्हेषु व्यावसायिक-स्थितीनां विषये आख्यानानि, टिप्पणी च सन्ति

अधिकांशप्रदेशेषु आर्थिकक्रियाकलापः समतलः अथवा न्यूनः भवति, उपभोक्तृव्ययः मन्दः भवति

बेज पुस्तके उक्तं यत् त्रयेषु प्रदेशेषु आर्थिकक्रियाकलापस्य किञ्चित् वृद्धिः अभवत्, यदा तु सपाटं वा न्यूनतां गच्छन्तीं वा क्रियाकलापं ज्ञापयन्तः प्रदेशाः जुलैमासे पञ्चसु क्षेत्रेषु नवपर्यन्तं वर्धिताः।

सामान्यतया रोजगारस्य स्तरः स्थिरः भवति, परन्तु केचन कम्पनयः केवलं आवश्यकपदस्थानानि एव नियुक्तवन्तः, कर्मचारिणां कार्यसमयं पालिं च न्यूनीकृतवन्तः, अथवा प्राकृतिकक्षयद्वारा (यथा सेवानिवृत्तिः वा त्यागपत्रं वा) समग्ररूपेण कर्मचारिणां संख्यां न्यूनीकृतवन्तः परन्तु समग्रतया परिच्छेदाः अल्पाः एव अभवन् ।वेतनवृद्धिःसामान्यतया अयं तुल्यकालिकरूपेण सौम्यः अस्ति, अश्रमव्ययः, वस्तुविक्रयमूल्यानि च वर्धितानि, परन्तु समग्रवृद्धिः किञ्चित् मध्यमपर्यन्तं नियन्त्रिता आसीत्

अधिकांशेषु क्षेत्रेषुउपभोक्तृव्ययःतत्र किञ्चित् न्यूनता अभवत्, यदा तु पूर्वप्रतिवेदनकाले समग्रतया उपभोक्तृव्ययः स्थिरः एव आसीत् ।कारविक्रयःक्षेत्रे क्षेत्रे स्थितिः भिन्ना भवति, केषुचित् क्षेत्रेषु उच्चव्याजदराणां, उच्चवाहनमूल्यानां च कारणेन वाहनविक्रयः वर्धते, अन्येषु क्षेत्रेषु मन्दः भवति

अधिकांशेषु क्षेत्रेषुविनिर्माणक्रियाःउभयप्रदेशैः लक्षितं क्षयः उद्योगे प्रचलति संकोचनस्य भागः आसीत् । आवासीयव्यापारिक-अचल-सम्पत्-विपणानाम् विषये प्रतिवेदनानि भिन्नानि सन्ति, परन्तु...अधिकांशप्रदेशाः गृहविक्रयणस्य मन्दतां ज्ञापयन्ति

गृहनिर्माणं तथा स्थावरजङ्गमविपणनम्चित्रं मिश्रितम् आसीत्, यद्यपि अधिकांशक्षेत्रेषु गृहविक्रयणं दुर्बलं भवति स्म ।वाणिज्यिकनिर्माणं तथा स्थावरजङ्गमम्प्रदर्शनम् अपि भिन्नम् अस्ति।

समग्रतया अधिकांशप्रदेशेषु आर्थिकक्रियाकलापः स्थिरः अथवा सुधारः भविष्यति, परन्तु त्रयेषु प्रदेशेषु आर्थिकक्रियाकलापस्य किञ्चित् न्यूनता अपेक्षिता अस्ति

श्रमविपण्यं मिश्रितं भवति, कम्पनयः विस्तारं कर्तुं अनिच्छन्ति किन्तु परिच्छेदः दुर्लभः एव अस्ति

समग्ररूपेण रोजगारस्तरः स्थिरः अस्ति अथवा किञ्चित् वर्धितः अपि अन्तिमेषु सप्ताहेषु।पञ्चसु प्रदेशेषु कम्पनयःशिरःगणनायां किञ्चित् वृद्धिः अभवत्, परन्तु केषुचित् क्षेत्रेषु कम्पनयः शिफ्ट्-घण्टां न्यूनीकृत्य, विज्ञापितपदानि परित्यज्य, अथवा प्राकृतिक-क्षयद्वारा, यथा सेवानिवृत्तिः, त्यागपत्रं वा, शिरःगणनां न्यूनीकरोति किन्तु,परिच्छेदः दुर्लभः एव अस्ति

नियोक्तारः अधिकं पिकी भवन्ति, ते स्वकार्यबलस्य विस्तारं कर्तुं अनिच्छन्ति, मुख्यतया माङ्गल्याः अभावस्य चिन्तायाः, आर्थिकदृष्टिकोणस्य विषये अनिश्चिततायाः च कारणात् । फलतः कार्यान्वितानां कृते कार्यं प्राप्तुं अधिकं कठिनं भवति, अधिकं समयं च भवति । यथा यथा श्रमिकाणां कृते स्पर्धा दुर्बलं भवति तथा च कर्मचारिणां कारोबारः न्यूनः भवति तथा तथा व्यवसायाः वेतनवृद्ध्यर्थं न्यूनतया दबावं अनुभवन्ति ।

सकलं,वेतनवृद्धिः मामूली एव तिष्ठति, अद्यतनप्रतिवेदनेषु वर्णितस्य मन्दप्रवृत्त्या सह सङ्गतम्। किन्तु,कुशलाः श्रमिकाः विशेषकौशलयुक्ताः श्रमिकाः चअद्यापि अभावे तेषां वेतनं अधिकं वर्धितम्,ट्रेड यूनियन सदस्यवेतनं अपि द्रुततरं वर्धते।

अन्तिमेषु सप्ताहेषु मूल्येषु किञ्चित् वृद्धिः अभवत्

समग्रतया अधुना मूल्येषु किञ्चित् वृद्धिः अभवत्, परन्तु बहु न ।त्रयः प्रदेशाःविक्रयमूल्येषु किञ्चित् एव वृद्धिः अभवत् इति समाचाराः वदन्ति । निगमीयअश्रमव्ययः(कच्चामादयः) अधिकतया यथा वर्णिताःमृदुतः मध्यमपर्यन्तं उदयः, तथा च समग्रतया शिथिलतां प्राप्तवती, यद्यपि एकेन प्रदेशेन एतेषु व्ययेषु किञ्चित् वृद्धिः लक्षिता । केचन क्षेत्राणि उल्लिखितानिशिपिंग तथा बीमाव्ययःअद्यापि उदयति। तस्य विपरीतम् .भोजनं, काष्ठं, कंक्रीटं चकेषुचित् क्षेत्रेषु व्ययस्य दबावः न्यूनीकृतः अस्ति ।

अग्रे पश्यन् बहवः व्यवसायाः मन्यन्ते यत् आगामिषु मासेषु मूल्यस्य मूल्यस्य च दबावः स्थिरः अथवा अधिकं सुगमः भवितुं शक्नोति।

बेज पुस्तकस्य प्रकाशनानन्तरं अमेरिकी-डॉलर-सूचकाङ्कः dxy इति दिने अपि पतति स्म । अमेरिकी-देशस्य प्रमुखाः स्टॉक-सूचकाङ्काः अपि अल्पकालीनरूपेण पतिताः, केवलं डाउ जोन्स् औद्योगिक-सरासरी इति ब्लू-चिप्-स्टॉक्-सङ्ग्रहः एव वर्धितः । अमेरिकीकोषस्य द्विवर्षीयस्य उपजस्य, १० वर्षीयस्य कोषस्य उपजस्य च अल्पकालीनरूपेण न्यूनता अभवत् ।