समाचारं

मया श्रुतं यत् विस्तारितानां प्लग-इन्-संकरवाहनानां बहवः स्वामिनः शुद्धविद्युत्वाहनानि न क्रीत्वा पश्चातापं कुर्वन्ति? तैलं वा विद्युत् वा वास्तविकचिन्ता

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतवर्षद्वये घरेलु-नवीन-ऊर्जा-वाहनानां तीव्रगत्या विकासः अभवत् तेषु प्लग-इन्-संकर-वाहनानि, विस्तारित-परिधि-माडल-इत्येतत् च यत् पेट्रोल-द्वारा वा विद्युत्-प्रवाहेन वा चालयितुं शक्यन्ते, तेषु प्लग-इन्-संकर-वाहनानां लाभाः अतीव महत्त्वपूर्णाः सन्ति तथा विस्तारितानि वाहनानि स्वाभाविकतया सन्ति यत् ते पेट्रोलेन वा विद्युत्द्वारा वा चालयितुं शक्यन्ते, तथा च अल्पदूरस्य आवागमनस्य च कृते शुद्धाः सन्ति विद्युत्व्ययः न्यूनः भवति, दीर्घदूरस्य पेट्रोल-विद्युत्-संकरः बैटरी-जीवनस्य चिन्ताम् अपि निवारयति इति वक्तुं शक्यते यत् यस्मिन् स्तरे विद्युत्वाहनस्य बैटरीजीवनं चार्जिंगदक्षता च एकतायाः उच्चस्तरं न प्राप्तवती, तस्मिन् स्तरे प्लग-इन्-संकरस्य विस्तारितायाः परिधिस्य च संक्रमणकालीनभूमिका अतीव स्पष्टा अस्ति

परन्तु सम्पादकसहिताः बहवः प्लग-इन्-संकर-विस्तारित-परिधि-कार-स्वामिनः एकं मॉडलं चालयित्वा अस्पष्टं खेदं अनुभविष्यन्ति यत् पेट्रोल-शक्त्या वा विद्युत्-शक्त्या वा चालयितुं शक्यते अत एव ते प्रत्यक्षतया शुद्ध-विद्युत्-यंत्रं न क्रीतवन्तः प्रथमस्थाने कारः!

वस्तुतः, बहवः मित्राणि अधुना नूतनानि ऊर्जावाहनानि क्रीणन्ति, आंशिकरूपेण उत्तमवाहनसहायतां स्मार्टकाकपिटस्तरं च अनुसृत्य, परन्तु तेषां बृहत् भागः अधिकधनस्य रक्षणार्थं भवति, यत्र तुल्यकालिकरूपेण उच्चबजटयुक्ताः केचन कारस्वामिनः अपि सन्ति किञ्चित् धनं रक्षितुं सर्वदा सम्यक् भवति।

तदा प्रश्नः आगच्छति , ईंधनवाहनेषु किञ्चित् अधिकं ईंधनस्य उपभोगः भवति तथा च दैनिकं ईंधनस्य व्ययः किञ्चित् अधिकः भवति, परन्तु विशेषतया "असहजः" नास्ति । परन्तु यदि भवान् नूतनं ऊर्जायानं किञ्चित्कालं यावत् चालयति, भवेत् तत् शुद्धविद्युत्, प्लग-इन् संकरं, विस्तारितं वा, एकवारं शुद्धविद्युत् चालनस्य न्यूनव्ययस्य अभ्यस्तः जातः चेत्, दीर्घकालं स्वीकुर्वितुं कठिनं भवेत् term driving on fuel, यतः बहवः नवीन ऊर्जावाहनानि विशुद्धरूपेण विद्युत् चालनस्य मूल्यं प्रतिकिलोमीटर् १-२ सेण्ट् भवति, यदा तु ईंधनवाहनस्य मूल्यं ७० वा ८० सेण्ट् भवति!

बहवः जनाः वदन्ति यत् नगरीयक्षेत्रेषु वाहनचालनं शुद्धविद्युत् वा प्लग-इन् संकर/विस्तारितपरिधिः वा, एकस्मिन् दिने अल्पं दूरं एव व्याप्नोति, वस्तुतः माइलेजस्य ऊर्जायाः च उपभोगस्य अन्तरं महत् नास्ति is indeed not very big, but one core difference is कारणं यत् प्लग-इन् संकरं विस्तारितं च परिधिं बहुधा चार्जिंग् आवश्यकं भवति, विशेषतः केषाञ्चन उपयोक्तृणां कृते येषां गृहे चार्जिंग स्टेशनं नास्ति बहवः मित्राणि प्लग-इन्-संकर-वाहनानि, विस्तारित-परिधि-वाहनानि च क्रीणन्ति येन ते प्रत्यक्षतया ईंधनं दग्धुं शक्नुवन्ति, यदा गृहे चार्जिंग-स्थानकं नास्ति तथा च बहिः द्रुत-चार्जिंग्-करणं असुविधाजनकं भवति तदा चालयितुं शक्नुवन्ति

परन्तु बहवः मित्राणि कारं क्रीत्वा ज्ञायन्ते यत् यावत् समीपे चार्जिंग्-राशिः भवति तावत् ते अनैच्छिकरूपेण तैलस्य दहनस्य स्थाने चार्जं कर्तुं चयनं करिष्यन्ति, यतः तैलस्य दहनस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति अस्मिन् समये प्लग-इन्-संकर-विस्तारित-परिधि-बैटरी-योः दोषाः तुल्यकालिकरूपेण अल्पाः सन्ति, शुद्ध-विद्युत्-परिधिः अपर्याप्तः च भवति यथा, यदि भवान् सप्ताहे २०० किलोमीटर् यावत् गच्छति तर्हि प्लग-इन् संकरस्य विस्तारित-परिधिस्य च wltc इत्यस्य वर्तमानः शुद्धः विद्युत्-परिधिः १८० किलोमीटर्-अधिकः न भवति तदतिरिक्तं, शिशिरे वातानुकूलनस्य चालूकरणस्य, शीतलनस्य च कारणात् बैटरी आयुः अपि न्यूनः भविष्यति।भवतः सप्ताहे न्यूनातिन्यूनं एकवारं बैटरी पुनः चार्ज कर्तव्यः, तथा च ५०० किलोमीटर् बैटरी जीवनं शुद्धविद्युत्वाहनानां कृते गृहे चार्जिंगस्थानकं नास्ति चेदपि सप्ताहद्वये एकवारं चार्जं करणं प्रायः पर्याप्तम्।

केचन मित्राणि उक्तवन्तः स्यात् यत् प्लग-इन्-संकरस्य, विस्तारितायाः च परिधिस्य लाभः दीर्घदूरता, उच्चवेगः च अस्ति । एषः बहवः मित्राणां कल्पितः लाभः भवितुम् अर्हति ये कारं न क्रीतवन्तः, यतः उच्चगतिसेवाक्षेत्रे वयं बहवः प्लग-इन्-संकर-विस्तारित-परिधि-माडलाः चार्जिंग-राशिं धारयन्तः द्रष्टुं शक्नुमः कारणम् अतीव सरलम् अस्ति यदि भवान् शुद्धविद्युत्शक्त्या वाहनचालनस्य अभ्यस्तः अस्ति तर्हि तैलस्य दहनं "दुःखदं" भविष्यति अतः दीर्घदूरं उच्चवेगेन च धावति चेत् अपि शुद्धविद्युत्शक्त्या चालनस्य अभ्यस्तः भविष्यति। उच्चवेगेन चालनकाले विद्युत्-उपभोगः एव अधिकः भवति, अतः भवन्तः बहुधा अन्तः बहिः च स्थातुं चार्जं कर्तुं अर्हन्ति । तदतिरिक्तं प्लग-इन्-संकर-वाहनानां विस्तारित-परिधि-वाहनानां च चार्जिंग-दक्षता सामान्यतया समान-स्तरस्य मूल्यस्य च शुद्ध-विद्युत्-वाहनानां इव उत्तमः नास्ति, अतः तेषां चार्जिंग् बहुधा करणीयम्, चार्जिंग् मन्दं भवति, अनुभवः च उत्तमः नास्ति .

यदि शुद्धविद्युत्प्रतिरूपं भवति तर्हि अवकाशदिनेषु यदा जनाः अधिकगहनयात्रायां गच्छन्ति, यथा राष्ट्रियदिवसः, वसन्तमहोत्सवः, तदा उच्चवेगेन चार्जिंग् कर्तुं खलु कष्टानि भवितुमर्हन्ति, परन्तु अधिकांशतया, प्लग-इन् इत्यस्मात् अधिकं सुविधाजनकं भवति, धनस्य रक्षणं च भवति hybrids and extended ranges , अतः दैनिकसुविधां प्रतिपूर्तिं कर्तुं धनस्य रक्षणार्थं च नैमित्तिकं असुविधायाः उपयोगेन समतुल्यम् अस्ति । अपि च, चार्जिंग-पिल्स् इत्यस्य विन्यासः अधुना अतीव विस्तृतः अस्ति यदि भवन्तः द्रुतमार्गे पङ्क्तिं स्थापयितुं अर्हन्ति तर्हि समीपस्थे अपि चार्जिंग् कर्तुं शक्नुवन्ति, यत् बहुकालं न लभते

सर्वं सर्वं, येषां बहवः मित्राणि विस्तारितानि श्रेणीं प्लग-इन् संकरं च क्रीतवन्तः, शुद्धविद्युत् चालनस्य अभ्यस्ताः च सन्ति, ते शुद्धं विद्युत् मॉडलं न क्रीत्वा पश्चातापं करिष्यन्ति, विशेषतः यतः ते अधिकांशं समयं स्वनिवासस्थानस्य कार्यस्थानस्य च मध्ये यापयन्ति, तथा यदा कदा दीर्घदूरं चालयन्ति ये कारस्वामिनः तेषां कृते शुद्धविद्युत्माडलाः उत्तमः विकल्पः भवितुम् अर्हति ।