समाचारं

उपन्यासतः टीवी-श्रृङ्खलापर्यन्तं : "एकदा जलस्य धारायाम् एकसमयः" इति रूपान्तरणस्य पक्षपाताः।

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वन्स अपॉन ए टाइम् इन बियान्शुई" इति "कृष्णाश्वः" अभवत्, अस्मिन् ग्रीष्मकाले किञ्चित् जडं चीनीयनाटकविपण्यं च उत्तेजितवान् । चित्रे स्थिरं दृश्यते
लु पेङ्ग
अस्य समाप्तेः अनन्तरमेव ७५,००० जनानां कृते ८.३ इति मूल्याङ्कनं प्राप्तम् "वन्स अपॉन ए टाइम् इन बियन्शुई" इति कृष्णाश्वः अभवत्, अस्मिन् ग्रीष्मकाले किञ्चित् जडं चीनीयनाटकविपण्यं च उत्तेजितवान् ।
श्रृङ्खलायां शेन् ज़िंग् इत्यस्य कथा अस्ति, यः कनिष्ठमहाविद्यालयात् स्नातकः अभवत्, तत्रत्याः परियोजनायां कार्यं कुर्वन्तः मातुलस्य सहभागितायाः कृते काल्पनिकं बोमो-सङ्घं गतः परियोजनानिधिः। श्रमिकानाम् वेतनं निश्चिन्तयितुं स्वमातुलं च अन्वेष्टुं शेन् ज़िंग् आकस्मिकतया सान्बियाङ्गपो इत्यत्र सत्तासङ्घर्षे सम्मिलितः अभवत् तथा च सीमाजलव्यापारं कुर्वतः स्थानीयव्यापारिणः चाचा कै इत्यस्य सदस्यः अभवत्, अतः विदेशे साहसिकं रोमाञ्चकं च जीवनं आरब्धवान् विश्वम्‌।
नाटकं "द जीनियस कैचर प्रोजेक्ट" इत्यस्मिन् अस्यैव नामस्य धारावाहिककथायाः रूपान्तरणं कृतम् अस्ति मूललेखकः शेन् ज़िंग्क्सिङ्गः म्यांमारदेशे स्वस्य व्यक्तिगत-अनुभवस्य आधारेण एतत् संस्मरणशैल्याः उपन्यासं सम्पन्नवान् निर्देशकः लाओ सुआन् "द बिगिनिंग्" इत्यस्य ऑनलाइन-नाटकस्य निर्देशने भागं गृहीतवान् अस्ति ।
उपन्यासात् टीवी-श्रृङ्खलापर्यन्तं चलच्चित्र-दूरदर्शन-रूपान्तरणैः मूलकार्यं बहु विस्तृतं जातम्, तथा च चलच्चित्र-दूरदर्शन-भाषायाः उपयोगः अभिव्यक्तिः च मान्यतायाः योग्याः सन्ति, तत्सह, रूपान्तरणस्य चर्चायाः, सुधारस्य च योग्याः क्षेत्राणि अपि सन्ति प्रस्तुति प्रक्रिया।
अनुकूलनस्य परिणामाः : १.
प्रामाणिकता, अग्रणीत्वं च विवरणम्
"एकदा जलस्य धारायाम्" इत्यस्य अनुकूलनस्य प्रथमः प्रशंसनीयः पक्षः तस्य व्यक्तिपरिवर्तनं वा आख्यानदृष्टिकोणं वा अस्ति ।
उपन्यासः शेन् ज़िंग्क्सिङ्गं प्रथमदृष्टिकोणरूपेण गृहीत्वा विदेशे जले स्वस्य वर्षस्य स्मृतयः उद्घाटयति । स्मृतयः तेषां सम्पर्कं प्राप्तानां भिन्नपात्राणां जीवनीरूपेण प्रस्तुताः सन्ति, तथा च पात्राणां कथनकाले स्थानीयपर्यावरणस्य पृष्ठभूमिस्य च विषये बहवः तुच्छविवरणानि प्रददति यतो हि स्मृतिः अविश्वसनीयः, अपूर्णः, अतिव्यक्तिगतः भावुकः च अस्ति, अतः टीवी-श्रृङ्खलायाः प्रस्तुतिः केवलं तस्य रूपस्य उपरि अवलम्बितुं शक्नोति, उपन्यासस्य इव तस्य सारं व्यक्तं कर्तुं न शक्नोति अतः पटकथालेखकः प्रथमपुरुषस्य आत्मकथात्मकस्मृतीनां कालक्रमे अनुकूलनं कृतवान् नाटकशैल्या तृतीयपुरुषदृष्ट्या बो मो कथानां। उपन्यासे एकैकशः दृश्यमानानां पात्राणां कथाः रुचिभिः प्रतिनिधितानां घटनानां राशौ भवन्ति, ये कोरत्वेन त्रिभिः सानुभिः सह गुंथितानां रुचिनां उलझनं परितः प्रकटिताः भवन्ति तथा च अन्तरिक्षक्षेत्रेण परिसीमितं प्रभावक्षेत्रं पात्राणि संयोजयन्तु ये नित्यं दृश्यन्ते।
एषा एव चलच्चित्रस्य दूरदर्शनस्य च रूपान्तरणस्य तेजस्वीता अन्यथा "वन्स अपॉन ए टाइम ऑन द एज आफ् वाटर" इति टीवी-माला केवलं श्रृङ्खलायाः अपेक्षया प्रकरणानाम् अल्पसम्बन्धेन सह श्रृङ्खलारूपेण निर्मितं स्यात्
कथात्मकदृष्टिकोणस्य अथवा व्यक्तिस्य परिवर्तनेन कथायाः गहनविकासस्य स्थानीयसमाजस्य गहनसंलग्नतायाः च सम्भावना अपि प्राप्यते ।
मूलकृतिः "अहम्" इत्यस्य परिप्रेक्ष्यरूपेण उपयोगं करोति, तया व्यक्तानि कथाः केवलं ताः कथाः भवितुम् अर्हन्ति येषां अनुभवं "अहं" करोमि, भागं गृह्णामि वा "अहं" अवगच्छामि जानामि च। तृतीयपुरुषे कथनं "अहं" इति अनुभववर्गात् बहिः गच्छति। यद्यपि नायकस्य शेन् ज़िंग् इत्यस्य कथा अद्यापि मुख्यपङ्क्तिः अस्ति तथापि सिद्धान्ततः सर्वेषां पात्राणां अनुभवाः अनुभवाः च तेषां सम्बद्धानां बलानां कृष्णवर्णीय-श्वेत-उद्योगानां च अधिकसूचनात्मका श्रव्य-दृश्य-भाषायां व्यक्तं कर्तुं शक्यते, यत् महतीं broadens the scope of टीवी-श्रृङ्खलानां प्रदर्शन-व्याप्तिः ।
अनुकूलनस्य द्वितीयः पक्षः यः मान्यतां अर्हति सः अस्ति टीवी-श्रृङ्खलायाः मूल-कार्य्ये देशस्य काल्पनिक-व्यवहारः एषः काल्पनिकः उपायः एतादृशेषु अपराध-साहसिक-टीवी-श्रृङ्खलासु वास्तविकतायाः भावः योजयति
यदि उपन्यासस्य वास्तविकता लेखकस्य व्यक्तिगत-अनुभवस्य आशीर्वादात् आगच्छति तर्हि टीवी-श्रृङ्खलायाः वास्तविकता अस्माकं स्वस्य दृष्टेः सीमित-अनुभवस्य च सीमानां स्वीकारात् आगच्छति - अर्थात् अस्माकं दृष्टिः कियत् अपि विस्तृता भवेत् तथा च अस्माकं अनुभवः कियत् समृद्धः अस्ति, वयं ज्ञातुं शक्नुमः जगत् अस्य जगतः अत्यन्तं लघुः भागः एव अस्ति, यः विविधवार्तामाध्यमानां कृते अस्तित्वस्य अर्थं प्रदाति तथा च चलचित्रस्य दूरदर्शनस्य च अन्येषां साहित्यिककलाकृतीनां कृते अपि।
"एकदा जलस्य धारायाम्" इति टीवी-श्रृङ्खलायाः वास्तविकता अस्य जगतः क्रूरता-रक्त-जङ्गल-नियमानाम् आधारेण अस्ति, येषु अधिकांशजना: पदानि स्थापयित्वा अनुभवितुं न शक्नुवन्ति टीवी-श्रृङ्खलायां मूलकार्य्ये म्यान्मार-देशस्य स्थाने बो-मो-जनानाम् संघेन निर्मितस्य बोमो-सङ्घस्य काल्पनिकं कृतम्, येन अराजक-वास्तविकतायाः आधारेण सृष्टिः निर्मातुं शक्यते फलतः, ​​अनेके धूसर-कृष्ण-उद्योगाः क्रमेण प्रकटितुं शक्नुवन्ति, प्रस्तुतिः अधिकतमं कर्तुं, विदेशीय-नद्यः, सरोवर-सरोवर-रक्त-लोकानां च प्रेक्षकाणां वास्तविक-कल्पनायाः तृप्त्यर्थं च बहवः विवरणाः विन्यस्तुं शक्यन्ते अवश्यं, एतादृशी वास्तविकता विशिष्टकथानां, अभिनेताप्रदर्शनस्य, मानवव्यञ्जनस्य, पर्यावरणस्य आकारस्य च इत्यादीनां आधारेण टीवी-श्रृङ्खला-प्रस्तुति-आधारितं भवति, परन्तु एतत् काल्पनिक-परिवेशं विना एतादृशी सृष्टिः निश्चितरूपेण भीरुः सीमितः च भविष्यति |.
तदतिरिक्तं टीवी-श्रृङ्खलायाः अनेकविवरणानां सावधानीपूर्वकं अध्ययनम् अपि तस्य मुख्यविषयम् अस्ति । उपन्यासे कथा २००९ तमे वर्षे आरभ्य २०१० तमे वर्षे समाप्तं भवति । स्मार्टफोनस्य उपयोगं विहाय, यत् भवन्तं कालस्य बोधं दातुं शक्नोति, शेषं टीवी-श्रृङ्खला जनान् अतीतं प्रत्यागतमिव न अनुभूयते, परन्तु अद्यापि चतुराईपूर्वकम् अस्य युगस्य व्याख्यानं करोति। टीवी-श्रृङ्खलायाः आरम्भे शेन् क्षिङ्ग् इत्यनेन उक्तं यत् सः २२ वर्षाणि पूर्णं कर्तुं प्रवृत्तः अस्ति, ततः पासपोर्टस्य निकटचित्रे शेन् क्षिङ्ग् इत्यस्य जन्म १९८७ तमे वर्षे अभवत् इति ज्ञातम्, अतः २००९ वर्षं अन्तर्निहितरूपेण प्रस्तुतम् वस्तुतः काल्पनिकस्य "एकदा जलस्य धारायाम्" कृते समयः स्थानं च वस्तुतः महत्त्वपूर्णं न भवति, परन्तु टीवी-श्रृङ्खलारूपान्तरणस्य मूलकार्यस्य सम्मानः, अनुकूलने दृश्य-दृश्य-भाषा-अभिव्यक्तिः च अपि दर्शयति तस्य अभिप्रायाः । तदतिरिक्तं शेन् ज़िंग् इत्यस्य भूमिकां निर्वहन्तस्य गुओ किलिन् इत्यस्य व्यक्तिगतलक्षणानाम् अनुकूलतायै मूलकार्य्ये शेन् ज़िंग्क्सिङ्गस्य जन्म यत्र अभवत् तस्य झेजिआङ्ग-नगरं टीवी-श्रृङ्खलायां तियानजिन्-इत्यत्र परिवर्तनं स्वयमेव न्याय्यं कार्यम् इति गणयितुं शक्यते
अनुकूलनदोषाः : १.
व्यक्तित्वं विकारं प्रतिबिम्बं च
यद्यपि "वन्स अपॉन ए टाइम ऑन द बियान्शुई" अस्मिन् वर्षे चीनीयनाटकविपण्ये नेत्रयोः आकर्षकप्रदर्शनेन सह कृष्णाश्वः अस्ति तथापि अनुकूलनस्य सृष्टेः च दृष्ट्या तस्य विषयान् विना नास्ति ये चर्चायाः योग्याः सन्ति।
मूलकार्य्ये "अहम्" मुख्यतया सान्बियाङ्गपोनगरे बियन्शुईकार्यं कुर्वन् आसीत्, परन्तु टीवी-श्रृङ्खलायां बियन्शुई केवलं शेन् ज़िंग् इत्यस्य कार्यम् आसीत्, ततः पूर्वं सः स्वमातुलं प्राप्तवान् तथाकथितः बियन्शुई वस्तुतः पर्वतस्थेभ्यः मादकद्रव्यव्यापारिभ्यः दैनन्दिनावश्यकवस्तूनि परिवहनं करोति, तस्य च द्वयोः सोपानयोः विभक्तम् अस्ति : जलं प्राप्य ऊर्ध्वं गमनम् : गोदामं प्रति मालस्य परिवहनं जलं प्राप्तुं भवति, ततः मादकद्रव्यव्यापारिभ्यः वस्तूनि परिवहनं च ऊर्ध्वं गमनम् अस्ति . बियान्शुई इत्यस्य साहाय्येन सान्बियाङ्गपो इत्यस्य अपि च बोमो इत्यस्य विदेशीयजगति विविधसैनिकानाम् अत्यन्तं अव्यवस्थायाः, व्यवस्थितसञ्चालनस्य च स्थितिं विहङ्गमरूपेण प्रदर्शयितुं शक्यते, यस्मिन् प्रेक्षकाणां बहूनां संख्या अस्ति, ये सम्भवतः तस्य विषये श्रुतवन्तः परन्तु कदापि न दृष्टवन्तः it with their own eyes.विवरणानि जनाः उत्साहं आघातं च अनुभवन्तः नवीनतां वास्तविकतां च अनुभवितुं शक्नुवन्ति।
यथा पूर्वं उक्तं, उपन्यासात् टीवी-श्रृङ्खलापर्यन्तं कथायाः कथात्मकदृष्टिकोणः परिवर्तितः अस्ति, मूलग्रन्थे पृष्ठभूमिं वा अन्येषां कथानां विस्तारं कृत्वा नायकस्य शेन् ज़िंग् इत्यनेन सह सम्बद्धेषु अनुभवेषु अस्य लाभः अस्ति यत् एतेन श्रृङ्खलायाः कथाक्षमतायाः विस्तारः भवति, परन्तु एतेन द्वौ समस्याः अपि सृज्यन्ते : प्रथमं, श्रृङ्खला ११ तमे प्रकरणे विभक्तः अस्ति यदा शेन् ज़िंग् स्वमातुलं प्राप्तवान् परन्तु पासपोर्टसमस्यायाः कारणात् चीनदेशं प्रति प्रत्यागन्तुं असमर्थः अभवत् तथा च स्थातुं चयनं कृतवान् । अनेन नाटकस्य शीर्षकं कथानकेन सह असङ्गतं भवति । यतः यदि बियान् शुई भूतकालस्य घटनारूपेण शेन् ज़िंग् इत्यस्य अस्ति तर्हि स्पष्टतया श्रृङ्खलायाः परवर्ती सामग्रीं आच्छादयितुं न शक्नोति यदि बियान् शुई भूतकालस्य घटनारूपेण बो मो इत्यस्य अस्ति तर्हि श्रृङ्खलायां अन्येषां अवैध-आपराधिक-क्रियाकलापानाम् आच्छादनं कर्तुं न शक्नोति टीवी-श्रृङ्खलायाः उत्तरार्धे अनेकाः कथाः प्रायः मूलकार्यस्य आधारेण सन्ति, तथा च मूलकार्यस्य कथात्मकदृष्टिकोणं प्रति प्रत्यागताः इव दृश्यन्ते, येन प्रथमार्धस्य तुलने पटकथालेखकस्य सृष्टौ कल्पनाशक्तिः नास्ति टीवी-श्रृङ्खलायाः अन्ते स्वर-अवलोकनं शेन् ज़िंग्-इत्यस्य प्रथम-व्यक्ति-कथां प्रति प्रत्यागच्छति, दृष्टिकोणं च मुक्ततः वास्तविकं प्रति परिवर्तते, यत् अतीव अनावश्यकम् अस्ति
मूलकार्यस्य तुलने टीवी-श्रृङ्खलायां बृहत्तरा समस्या शेन् ज़िंग् इत्यस्य चरित्र-स्थापनं भवितुम् अर्हति । शेन् ज़िंग् इत्यस्य भूमिकां निर्वहन् गुओ किलिन् स्वस्य अभिनये अत्यन्तं शिथिलः स्वाभाविकः च अस्ति अन्येषां अभिनेतृणां शानदारस्य, प्रासंगिकस्य, विश्वासनीयस्य च अभिनयकौशलस्य तुलने सः अतीव कच्चः इव दृश्यते । परन्तु सर्वाणि समस्यानि गुओ किलिन् इत्यस्य प्रदर्शने एव आरोपयितुं अन्यायः प्रतीयते। मूलकार्य्ये "अहम्" समाजे पूर्वमेव प्रविष्टः, तलभागे धूर्तता, सांसारिकवृत्तिः च, परन्तु उलझन, दयालुता, भयं च तथापि टीवी-श्रृङ्खलायां शेन् ज़िंग् निष्ठावान्, बुद्धिमान्, साहसी च, स्खलितः, सदैव च सहजः अस्ति . एतादृशः चरित्रस्य परिवेशः न केवलं 11 तमस्य प्रकरणस्य परितः शेन् ज़िंग् इत्यस्य परिवर्तनं बहु विश्वासनीयं न करोति, अपितु बोमो इत्यस्मिन् तस्य साहसिककार्यक्रमे अत्यधिकं नायकस्य आभां नाटकं च योजयति, यथा खनितः कपोतानां सफलतापूर्वकं परिवहनं कर्तुं समर्थः भवति, भवान् शक्नोति भाग्यशाली भवतु यत् टैपिरं उद्धर्तुं शक्नोति, भवन्तः पुनः पुनः अनुसरणं पलायितुं शक्नुवन्ति, अपि च एकवारं आरब्धस्य कैसिनो कुशलतापूर्वकं चालयितुं शक्नुवन्ति। १६ तमे प्रकरणस्य अनन्तरं टीवी-माला चाय-मातुलं त्यक्तुम् इच्छति इति दर्शयितुं केन्द्रीकृता, ११ तमे प्रकरणे स्थातुं सः स्वस्य "भोलापनम्" इति उपक्रमं कृतवान् इति च अवदत् मूलकार्य्ये पलायनस्य कारणं "अहम्" इत्यनेन दृष्टं यत् सः काका कैः स्वपुरुषान् निर्ममतापूर्वकं मारयति स्म तथा च टीवी-श्रृङ्खलायां दूरगामी कारणं आसीत् यत् काका कैः मादकद्रव्यस्य व्यापारे संलग्नः आसीत् धार्मिकः आसीत्, तस्य कथानकस्य तर्कशीलतायाः, अनुनयस्य च अभावः आसीत् । एतेन मूलग्रन्थे केषाञ्चन वीरविरोधिनां लघुपात्राणां आख्याने विद्यमानस्य विनाशस्य संघर्षस्य च स्थाने एकस्य गुण्डे वर्धमानस्य गुण्डविरोधिनः व्यक्तिगतवीरतावृत्तान्तः भवति, यः अभिप्रायस्य प्रतिबिम्बं आलोचना च जानी-बुझकर भवति विवर्णं जघन्यं च ।
वस्तुतः आख्यानम् अस्मान् कथां वा कस्यचित् विवरणं वा स्मर्तुं न भवति, अपितु प्रेक्षकान् कथां वा विवरणं वा चिन्तयितुं आलोचनां च कर्तुं प्रेरयितुं भवति । एतादृशं चिन्तनं आलोचना च अस्मान् त्वरिते श्रान्ते च समाजे यत्र लघु-वीडियो प्रचलन्ति तत्र किञ्चित् आध्यात्मिक-अवगमनं स्थापयितुं शक्नोति, अतः अस्माकं आध्यात्मिक-जगतः स्रोतः पोषणं च भवति |. अयं संसारः स्वाभाविकतया आड़ूपुष्पोद्यानः नास्ति "दुःखः अनन्तः, नानारूपं च गृह्णाति।" “परस्य पीडा” दूरतः द्रष्टुं, यथा कौलिलाच्चि इत्यस्य संशोधने, अस्माकं स्वस्य सामाजिकैकतायाः अनुवादः एव । अस्मात् दृष्ट्या वयं चिन्तन-आलोचना-आधारेण शान्तिपूर्ण-सुरक्षित-जीवने अस्माकं प्रेम्णः गहनतां प्राप्तुं असामान्य-समाजस्य जिज्ञासा-रक्त-पशु-दुःख-पूर्णस्य हाशिया-समूहस्य बोमो-इत्यस्य कथां पश्यामः |. अस्मिन् क्षणे टीवी-श्रृङ्खलायाः रूपान्तरणं विशेषतः गतपञ्च-प्रकरणानाम् अत्यन्तं त्वरित-समाप्ति-कृते मूल-कार्यस्य तर्कशीलतायाः, भावात्मक-विलापस्य च अभावः अस्ति, तथा च स्पष्टतया अस्य लक्ष्यस्य प्राप्तौ खेदं त्यजति
(लेखकः पत्रकारितासंस्थायाः शङ्घाई सामाजिकविज्ञानस्य अकादमीयां शोधकर्त्ता, चलचित्रदूरदर्शनसंस्कृतेः श्रव्यदृश्यसञ्चारसंशोधनकेन्द्रस्य च निदेशकः अस्ति)
(स्रोतः : वेन वेई पो)
प्रतिवेदन/प्रतिक्रिया