समाचारं

वुडाङ्ग-मण्डलम्, गुइयाङ्ग-नगरस्य : उत्कृष्टाः दिग्गजाः त्रिपाद-मञ्चेन स्वस्वप्नानां साकारं कुर्वन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सहपाठिनः, अधुना १, २, ३ काष्ठाकृतीनां क्रीडां क्रीडामः। सर्वे अत्र सन्ति, सैन्यमुद्रा च सज्जा अस्ति..." वुडाङ्गमण्डलस्य ज़िन्टियननववर्षीयविद्यालये "सैन्यशिक्षकः" जियान यी इत्यनेन... सैनिकानाम् मूलभूतसैन्यप्रशिक्षणसामग्री शारीरिकशिक्षावर्गे क्रीडायाः + सैन्यमूलज्ञानशिक्षणस्य एतत् नूतनं रूपं छात्राणां शिक्षणस्य उत्साहं बहु वर्धितवान् अस्ति।
"मूलभूतसैन्यप्रशिक्षणविषयाणां राष्ट्ररक्षाशिक्षायाः च शारीरिकशिक्षायां समावेशः कठिनः नास्ति, परन्तु निम्नश्रेणीषु प्राथमिकविद्यालयस्य छात्राः सामान्यतया चञ्चलाः सहजतया विचलिताः च भवन्ति। केवलं अधिका सजीवः शिक्षणपद्धतिः एव राष्ट्ररक्षायाः बीजानि गभीरतरं मूलं स्थापयितुं शक्नोति छात्राणां हृदयं..." जियान् यी अवदत्।
जियान यी इत्यस्य मते अधिकांशः छात्राः सैन्यमुद्रायाः, पदे पदे गमनम् इत्यादीनां मूलभूतप्रशिक्षणस्य अभ्यस्ताः सन्ति दिग्गजशिक्षकाः छात्राणां शारीरिकसमन्वयं, संवेदनशीलतां, सहनशक्तिं च अधिकवैज्ञानिकरूपेण संवर्धयितुं बहुपक्षेभ्यः कार्यं कुर्वन्ति। किं महत्त्वपूर्णं बालानाम् आत्मसंयमस्य, कुण्ठायाः प्रतिरोधस्य, ताडनप्रतिरोधस्य च महतीं सुधारं कर्तुं, मानसिकस्वास्थ्यस्य च दृढतरं आधारं स्थापयितुं च। अधुना आध्यात्मिकप्रतिपादनं, विडियोशिक्षणं, क्रीडाक्रियाकलापाः इत्यादयः विविधाः पद्धतयः परिसरस्य शारीरिकशिक्षावर्गेषु अधिकं हास्यं जनयन्ति
परिसरेषु "सैन्यशिक्षकाणां" प्रवेशः प्राथमिक-माध्यमिकविद्यालयस्य छात्रेषु देशभक्तिम्, गृह-देशस्य भावनां, पुरुषार्थी-युद्ध-आकांक्षां च संवर्धयितुं प्रभावी उपायः अस्ति "स्थानात्" "मञ्च"पर्यन्तं परिवर्तनस्य लाभः प्रासंगिकराष्ट्रीयनीतीनां प्रवर्तनेन तथा च गुइयांग्-नगरस्य साहसिक-अन्वेषणेन अभिनव-अभ्यासेन च प्राप्तः, येन "सैनिकशिक्षकाणां" कृते "विद्यालयेषु कर्मचारिणः आनेतुं" प्रवेशमार्गः उद्घाटितः अस्ति
"अहं सर्वदा सेवानिवृत्तसैनिककर्मचारिभिः सह सम्बद्धनीतिषु ध्यानं ददामि। २०२२ तमे वर्षे गुइयाङ्ग-नगरीय-दिग्गज-कार्याणां ब्यूरो-संस्थायाः आधिकारिकजालस्थले 'सैनिकशिक्षकाणां' चयनस्य प्रशिक्षणस्य च विषये घोषणापत्रं प्रकाशितम्। यदा अहं तत् दृष्टवान् तदा आवेदनस्य आवश्यकताः मम परिस्थितिभिः सह पूर्णतया सङ्गताः आसन्, मम गृहनगरं प्रत्यागत्य अध्यापनस्य अवसरः स्यात्। २०२३ तमस्य वर्षस्य एप्रिलमासे जियान् यी आधिकारिकतया चयनं उत्तीर्णः भूत्वा यथा इच्छति तथा अर्ध "सैनिकशिक्षकः" अभवत् । अधुना कर्मचारिणां शारीरिकशिक्षाशिक्षकत्वेन उत्तमसैन्यशैल्याः उत्तमप्रदर्शनस्य च कारणेन सः शारीरिकशिक्षायाः अध्यापनस्य अतिरिक्तं विद्यालयेन रसदविभागस्य प्रमुखत्वेन अपि नियुक्तः अस्ति
एकवर्षात् अधिकं यावत् जियान् यी इत्यनेन अधिकाधिकं "सहचराः" दृढराजनैतिकविश्वासाः, सशक्ताः मिशनदायित्वं, उत्तमकार्यशैली, शिक्षणक्षमता च गुइयाङ्ग-गुइआन्-नगरयोः "सैनिकशिक्षकाणां" दलस्य सदस्यतां प्राप्तवन्तः ते सेनायाः उत्तमशैलीं प्राथमिकमाध्यमिकविद्यालयपरिसरयोः आनयन्ति, ते बालकान् वैचारिकराजनैतिकवर्गान् राष्ट्ररक्षाशिक्षावर्गान् च पाठयन्ति, सैन्यशिबिराणां विषये कथाः कथयन्ति, बालकान् सैन्यमुद्रायाः अभ्यासं कर्तुं च नेति, बालकान् कठिनतां दूरीकर्तुं सूक्ष्मतया प्रेरयन्ति in their growth.
सैनिकाः शिरसि चन्द्रं कृत्वा इस्पातबन्दूकान् वहन्ति, शिक्षकाः चाबुकं वहन्ति, आड़ू-प्लम्-वृक्षाणां पोषणं च केन्द्रीभवन्ति । जियान यी इत्यनेन उक्तं यत् "सैन्यशिक्षकः" इति नाम्ना सः स्वस्य भविष्यस्य कार्ये अन्वेषणं नवीनतां च निरन्तरं करिष्यति, सैन्यस्य उत्तमपरम्पराणां कठोरशैलीं च रोचकवर्गेषु विसर्जयति, तथा च दलस्य, देशस्य, सेनायाः च प्रेमस्य बीजानि रोपयिष्यति प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां हृदयं।
संवाददाता लुओ नान
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता ली झोंगडी
सम्पादकः लुओ चाङ्ग
द्वितीय परीक्षण ली झोंगडी
हु लिहुआ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया