समाचारं

द्विचक्रिकायाः ​​चालनेन धावितस्य बालकस्य प्रकरणे सम्बद्धः चालकः : अहं अपराधं न कृतवान्, अहं निर्दोषः अस्मि

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दुःखदघटना सर्वेषां पक्षानां कृते अनिष्टा अस्ति। अस्मिन् सन्दर्भे उत्तरदायित्वविभागस्य दृष्ट्या सर्वेभ्यः पक्षेभ्यः कारकं व्यापकरूपेण विचारणीयम् वा इति विषये सर्वाधिकं महत्त्वपूर्णं बिन्दुः अस्ति यत् आपराधिकदायित्वनिर्धारणस्य सावधानीपूर्वकं विचारः करणीयः

पाठ |

घटनायाः २४ दिवसाभ्यन्तरे हेबेई-प्रान्तस्य बाओडिङ्ग्-नगरस्य रोङ्गचेङ्ग-मण्डले सवारीं कुर्वन् दुर्घटनाम् अवाप्त्वा मृतस्य बालस्य प्रकरणम् अद्यापि प्रचलति।

एषा घटना हृदयविदारकम् आसीत् : अगस्तमासस्य ११ दिनाङ्के एकः ११ वर्षीयः बालकः स्वपित्रा सह द्विपक्षीयमार्गे सायकलदलेन सह सवारः आसीत् फलतः सः विपरीतमार्गे पतितः, ततः सः कारेन आहतः उद्धारप्रयासाः असफलाः अभवन् ततः बालकस्य मृत्युः अभवत् ।

घटनायाः अनन्तरं व्यापकं जनचर्चा, चिन्ता च उत्पन्ना । अनेके नेटिजनाः दर्शितवन्तः यत् १२ वर्षाणाम् अधः बालकाः सार्वजनिकमार्गेषु द्विचक्रिकायाः ​​सवारीं कर्तुं न शक्नुवन्ति इति मूलभूतं सामान्यज्ञानम् अस्ति सायकलयानस्य पितृपुत्राणां सुरक्षाजागरूकतायाः अभावः।

सेप्टेम्बर्-मासस्य ३ दिनाङ्के तत्र सम्बद्धस्य चालकस्य परिवारेण पत्रकारैः उक्तं यत् चालकः जियाङ्गः प्रमादस्य कारणेन मृत्युं जनयति इति शङ्केन गृहीतः अस्ति। परिवारस्य सदस्येन उक्तं यत् चालकः जियाङ्गः घटनायाः अनन्तरं पुलिसैः नीतः, सः क्षियोङ्गन् नवीनमण्डलस्य रोङ्गचेङ्ग काउण्टी निरोधकेन्द्रे निरुद्धः अस्ति। यतः यत्र घटना अभवत् तत्र मार्गखण्डः उद्घाटितः नासीत्, अतः अपराधपुलिसद्वारा घटनायाः निवारणं कृतम् ।

तत्र सम्बद्धस्य चालकस्य परिवारः प्रकरणस्य अपराधप्रकरणरूपेण परिणतुं शङ्कां प्रकटितवान् यत्, "चालकः एतावत् अन्यायपूर्णः आसीत्। मूलतः एतत् आकस्मिकं यातायातदुर्घटना आसीत्, प्रतिक्रियां दातुं समयः नासीत्। किमर्थम् एतत् अपराधप्रकरणं जातम्?

बालकः द्विचक्रिकायाः ​​चालनं वा मार्गे दौडं वा करोति, रक्षकः इति नाम्ना तस्य पिता रक्षकत्वेन स्वस्य दायित्वं निर्वहति वा ? किं वास्तवमेव चालकेन एव सर्वाणि उत्तरदायित्वं वहितव्यम् ?

४ सितम्बर् दिनाङ्के बीजिंग अञ्जियान् लॉ फर्मः तथा च अस्मिन् घटनायां सम्बद्धस्य चालकस्य रक्षावकीलः झोउ झाओचेङ्गः सिन्मिन् साप्ताहिकस्य संवाददात्रेण सह साक्षात्कारं स्वीकृतवन्तौ झोउ झाओचेङ्ग् इत्यनेन रोङ्गचेङ्ग् काउण्टी डिटेन्शन सेण्टर् इत्यत्र जियांग् इत्यनेन सह साक्षात्कारः कृतः morning of august 28. तस्य भवितुं विषये जियाङ्गः प्रमादस्य कारणेन मृत्युं जनयति इति आरोपेण भ्रमितः आसीत्।

जियाङ्गः सः निर्दोषः इति मन्यते। घटनायाः अनन्तरं सः न पलायितवान्, अपितु सक्रियरूपेण उत्तरदायित्वं स्वीकृतवान् सः अपि स्वस्य बालस्य आकस्मिकमृत्युविषये अतीव दुःखी आसीत्, परन्तु सः वर्तमानस्य अपराधस्य विषये अस्वीकारं प्रकटितवान्, यत् एषः दुर्घटना अस्ति, सः क अपराध।

झोउ झाओचेङ्ग इत्यस्य मतं यत् एषा दुःखदघटना सर्वेषां पक्षेभ्यः अनिष्टा अस्ति । अस्मिन् सन्दर्भे उत्तरदायित्वविभागस्य दृष्ट्या सर्वेभ्यः पक्षेभ्यः कारकं व्यापकरूपेण विचारणीयम् वा इति विषये सर्वाधिकं महत्त्वपूर्णं बिन्दुः अस्ति यत् आपराधिकदायित्वनिर्धारणस्य सावधानीपूर्वकं विचारः करणीयः

अन्यायपूर्णमृत्युं कथं परिभाषितव्यम्

संवाददाता सम्पूर्णस्य घटनायाः विवादास्पदबिन्दून् कङ्कणं कृत्वा द्वौ प्राप्नोत् ।

एकं तु कथं परिभाषितव्यं यत् तत्र प्रवृत्तस्य चालकस्य व्यवहारस्य परिणामः प्रमादपूर्णमृत्युः अभवत् वा इति । यथा तस्य रक्षावकीलः अवदत् यत् आपराधिकदायित्वनिर्धारणं सम्यक् विचारितं वा, द्वितीयं, तत्र संलग्नः चालकः पूर्णं उत्तरदायित्वं वहितुं अर्हति वा? किं ये जनाः सवारीं, बालपालकाः, मार्गप्रबन्धकाः च आयोजयन्ति ते तदनुरूपदायित्वं वहन्ति वा?

शङ्घाई जुन्युए लॉ फर्मस्य वकीलः झू पिंगशेङ्गः सिन्मिन् वीकली इत्यस्मै अवदत् यत् प्रकरणस्य एव दृष्ट्या चालकस्य व्यवहारस्य व्यक्तिपरकं अभिप्रायः प्रथमं निराकरणीयम्। जनसुरक्षासंस्थायाः अन्वेषणस्य आधारेण चालकः इच्छया न कृतवान् ।

दुर्घटनायाः वर्णनं कृत्वा सम्बद्धस्य चालकस्य परिवारस्य सदस्यस्य जियाङ्गस्य मते ते अवदन् यत् तस्मिन् समये कारस्य पृष्ठपीठे एकः श्रमिकः उपविष्टः आसीत् इति श्रमिकस्य मते यदा कारः चालयति स्म तदा जियाङ्गः अचानकं दक्षिणतः सुगतिचक्रं मया अनुभूतं यत् किमपि मयि निपीडितम् अस्ति तथा च कारः कम्पितवान्। जियाङ्गः "किमपि घटितम्" इति उक्तवान्, तत्क्षणमेव कारं स्थगितवान्, जाँचार्थं कारात् अवतरित्वा सः ११०, १२० च इति क्रमाङ्कान् आहूतवान् ।

श्रमिकस्य दृष्टिकोणः कारस्य अन्तः एव आसीत्, तथा च चालन-अभिलेख-माध्यमेन अपि दृश्यते स्म यत् तस्मिन् समये जियाङ्गः सामान्यतया चालयति स्म, मार्गस्य उभयतः जनाः अपि सवाराः आसन् परे सवारः एकः बालकः सहसवारस्य द्विचक्रिकायाः ​​आहतः, चलन्तस्य यानस्य पुरतः पतितः, कारेन च धावितः । चालकस्य प्रतिक्रियां कर्तुं परिहाराय च समयः नास्ति। तत्र सम्बद्धस्य कारस्य चालन-अभिलेखेन ज्ञातं यत् कारस्य वेगः प्रायः ५२ कि.मी.

झू पिंगशेङ्ग इत्यस्य मतं यत् तथ्यात्मकदृष्ट्या यदि बालकः सहसा पतति तथा च चालकस्य प्रतिक्रियायै समयः नास्ति तर्हि चालकस्य आवश्यकताः वस्तुतः कठोरः भवति यदि अन्यः सम्भावना अस्ति तर्हि बालकः किञ्चित्कालं यावत् भूमौ शयानः अस्ति, चालकस्य प्रमादेन प्रत्यक्षं मर्दनं भवति, यत् अधिकं गम्भीरं प्रकृतं भवति ततः, द्वितीयस्थितिं यातायातदुर्घटनायाः अपराधरूपेण वर्गीकृत्य वैधानिकनियमः अस्ति । यदि स्थानीयपुलिसस्य चिन्ता अस्ति यत् एषः मार्गः मार्गः न भवेत् तर्हि तस्य उपरि प्रमादपूर्णमृत्युस्य आरोपः सार्थकः भविष्यति।

झोउ झाओचेङ्ग् इत्यनेन तत्र सम्बद्धस्य चालकस्य विचाराः प्रसारिताः । चालकः अवदत् यत् सः सामान्यरूपेण चालयति स्म, तस्मिन् समये वेगं न चालयति स्म, तस्मिन् समये सः विपरीतमार्गात् द्विचक्रिकायाः ​​सवारीं कुर्वन्तं बालकं पूर्वं न दृष्टुं शक्नोति स्म। अतः अहम् अद्यापि अपराधस्य आरोपं कृत्वा भ्रमितः निर्दोषः च अनुभवामि। सः अपि अवदत् यत् सः घटनायाः अनन्तरं न पलायितवान्, परन्तु तत्क्षणमेव पुलिसं आहूय बालकस्य उद्धारस्य उपायं अन्वेष्टुं चितवान्। सः अपि स्वस्य अवगमनं प्रकटितवान् यत् बालस्य बन्धुजनाः तस्य घटनायाः अनन्तरं जानुभ्यां न्यस्तं कर्तुं बाध्यं कृतवन्तः सर्वथा बालकः दुर्भाग्येन स्वर्गं गतः।

चालकः एव उत्तरदायी न भवेत् वा ?

अवगम्यते यत् यत्र एषा घटना अभवत् सः मार्गखण्डः नान्जुमा-नद्याः दक्षिणतटबन्धः अस्ति, यः रोङ्गचेङ्ग-मण्डलस्य जियागुआङ्ग-नगरस्य नान्ताई-ग्रामस्य समीपे स्थितः अस्ति मार्गस्य अयं खण्डः अद्यापि न निरीक्षितः, यातायातस्य कृते अपि न उद्घाटितः अस्ति तथापि अधिकसुलभत्वात् बहवः ग्रामजनाः कार्याय गन्तुं अस्य खण्डस्य माध्यमेन वाहनचालनं कर्तुं चयनं कुर्वन्ति । तदतिरिक्तं समीपस्थग्रामजना: तटबन्धे भ्रमणार्थं गच्छन्ति, सायकलयात्रिकाः प्रायः मार्गस्य एतत् खण्डं चिन्वन्ति ।

यत्र घटना अभवत् तस्मिन् मार्गखण्डे यातायातस्य अनुमतिः नासीत् इति विषये परिवारजनाः अवदन् यत् जियाङ्गस्य किमपि ज्ञानं नास्ति। "सः एव मार्गः यः जियाङ्गः कार्यं कर्तुं गच्छन् गच्छति। भवन्तः ग्रामात् प्रत्यक्षतया वाहनं कृत्वा तस्मिन् मार्गखण्डे गन्तुं शक्नुवन्ति। तेषां ग्रामे मार्गस्य तस्मिन् खण्डे कोऽपि चिह्नः नास्ति खण्डः वर्षद्वयं वा त्रयः वा यावत् मरम्मतं कृतवान् अस्ति, प्रायः अस्मिन् मार्गखण्डे बहवः लघुयानानि गच्छन्ति ।

सम्बद्धस्य मार्गखण्डस्य चित्रम्/वर्तमानस्थितिः

चालकस्य परिवारः अपि अवदत् यत् जियांग् इत्यनेन धावित्वा बालकः मृतः एव, परन्तु यः व्यक्तिः बालकं पातयित्वा सवारीकाले कारमध्ये क्षिप्तवान् सः व्यक्तिः उत्तरदायी नास्ति वा? सवारीं आयोजयति तस्य किमपि दायित्वं नास्ति वा ? राजमार्गप्रबन्धनस्य किमपि दायित्वं नास्ति वा ? इदानीं सर्वं दायित्वं किमर्थं चालकस्य उपरि स्थापितं ?

जियाङ्गस्य रक्षावकीलः झोउ झाओचेङ्गः मन्यते यत् अस्मिन् प्रकरणे "हस्तक्षेपकारकाः कारणसम्बन्धः च" चिन्तनीयः अस्ति ।

यदा बालकः मार्गे सवारीं करोति, दौडं च करोति, १२ वर्षाणाम् अधः भवति तदा तस्य पिता अभिभावकत्वेन स्वस्य अभिभावकत्वस्य कर्तव्यं निर्वहति वा? चालकस्य अतिरिक्तं मार्गठेकेदारः ठेकेदारः च दुर्घटनायाः केचन उत्तरदायित्वं वहन्ति वा? किं ते समाप्तेः अनन्तरं समये एव स्वीकारस्य आयोजनं कृत्वा प्रबन्धनप्राधिकरणं स्थानान्तरयितुं असफलतायाः उत्तरदायी सन्ति, यस्य परिणामेण मार्गे प्रबन्धनशून्यता भवति?

हेनान् जेजिन् लॉ फर्मस्य निदेशकः फू जियान् इत्यनेन विश्लेषितं यत् यदि बालकः १२ वर्षाणाम् अधः अस्ति तथा च सायकिलयानसमूहस्य अथवा दलस्य आयोजकः तस्य विषये न जानाति तर्हि आयोजकः उचितसमीक्षायाः कर्तव्यं न निर्वहति, अतः भागं ग्रहीतव्यः उत्तरदायित्वस्य । यदि सवारीसमूहः जानाति यत् बालकः १२ वर्षाणाम् अधः अस्ति तथापि बालकं सवारीयां भागं ग्रहीतुं अनुमतिं ददाति तथा च दुर्घटनां जनयति तर्हि सवारीसमूहस्य नागरिकदायित्वं वहितुं आवश्यकं भवति, यत्र पीडितस्य हानिः क्षतिपूर्तिः अपि भवति

उत्तरदायित्वविभागस्य प्रमाणसङ्ग्रहस्य च विषये। उत्तरदायित्वविभाजनस्य विषये, दुर्घटनायाः विशिष्टकारणं स्पष्टीकर्तुं तथा च, तस्य प्रमाणं च स्पष्टीकर्तुं स्थले अन्वेषण-अभिलेखाः, निगरानीय-वीडियो, साक्षि-वक्तव्यं, वाहन-निरीक्षण-रिपोर्ट् इत्यादयः सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति, इति व्यापकरूपेण प्रमाणानां संग्रहणं आवश्यकम् अस्ति सर्वेषां पक्षानां दोषः। विशेषतः, तत्र संलग्नस्य चालकस्य चालनव्यवहारः, वाहनस्य स्थितिः, सः वेगवान् आसीत् वा, सः यातायातनियमानाम् उल्लङ्घनं कृतवान् वा इति इत्यादीनां प्रमुखकारकाणां विस्तृतं अन्वेषणं करणीयम् तत्सह, एतत् अपि विचारणीयं यत् मार्गखण्डः "सम्पन्नः किन्तु न वितरितः" इति विशेषावस्थायां अस्ति इति अन्वेषणं आवश्यकं यत् निर्माणपक्षः ठेकेदारश्च स्वस्य तत्सम्बद्धानि सुरक्षाप्रबन्धनदायित्वं पूर्णं कृतवन्तः वा, ते वा सुरक्षाचेतावनीचिह्नानि स्थापितानि, प्रभावी रक्षात्मकानि उपायानि च कृतवन्तः।

फू जियान् इत्यस्य मतं यत् अस्मिन् सन्दर्भे यदि कारः वेगं न गच्छति स्म तथा च आवश्यकाः परिहारपरिहाराः कृताः आसन्, परन्तु तदपि अप्रत्याशितबलस्य कारणेन दुर्घटना अभवत् तर्हि तस्य दायित्वं तुल्यकालिकरूपेण न्यूनीकर्तुं शक्यते, परन्तु उत्तरदायित्वविभागस्य विशिष्टस्य व्यापकरूपेण न्यायः करणीयः अस्ति सम्बन्धित विभागों को। झू पिंगशेङ्ग इत्यनेन उक्तं यत् सिविलप्रकरणानाम् दृष्ट्या, यद्यपि सम्बद्धः चालकः पूर्णतया उत्तरदायी, मुख्यतया उत्तरदायी तथा गौण उत्तरदायी, अथवा उत्तरदायी नास्ति, चालकः दायित्वस्य मुख्यविषयः अस्ति, अदायित्वस्य सम्भावना च सापेक्षतया भवति लघु।

यातायातदुर्घटनायाः सर्वं वा प्रमुखं वा उत्तरदायित्वं वहन्ति वा इति न कृत्वा, कारस्वामिनः क्षतिपूर्तिं कर्तुं निश्चितं नागरिकदायित्वं वहन्ति भवितुमर्हन्ति नागरिकसंहिता इत्यादीनां प्रासंगिककायदानानुसारं कारस्वामिनः मृत्युक्षतिपूर्तिं, अन्त्येष्टिव्ययम् अन्यव्ययञ्च दातुं प्रवृत्ताः भवेयुः

चित्र/वकीलः तथा जियाङ्गस्य परिवारः

अस्मिन् काले सम्बद्धस्य चालकस्य जियांगस्य परिवारः पत्रकारैः अवदत् यत् अस्मिन् काले स्थानीयाधिकारिणः मध्यस्थतायाः आयोजनं कृतवन्तः, मृतस्य परिवारस्य क्षतिपूर्तिः इति आशायां परिवारेण २,००,००० युआन्-रूप्यकाणि संग्रहीतुं सर्वथा प्रयत्नः कृतः, परन्तु अन्ते... धनं प्रत्यागतम् आसीत् “अहं कदापि तत् द्रष्टुं न शक्तवान्।”

जियांगस्य रक्षावकीलः झोउ झाओचेङ्गः मन्यते स्म यत् उपर्युक्ताः कारकाः संयुक्तरूपेण दुर्घटनाम् अवाप्तवन्तः, प्रत्येकस्य हस्तक्षेपकारकस्य मृत्युपरिणामे महत्त्वपूर्णः प्रभावः अभवत् अतः चालकस्य व्यवहारस्य बालस्य मृत्योः च मध्ये आपराधिकन्याये "विचारणीयः कारणसम्बन्धः" अस्ति इति निर्धारयितुं चिन्तनं चर्चा च करणीयम्