समाचारं

नेटिजनाः अवदन् यत् जलपानस्य भण्डारे शॉपिङ्गं कुर्वन्तः तेषां "भूत-परिमाणस्य" सामना अभवत् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य ३ दिनाङ्के एकः नेटिजनः सामाजिकमाध्यमेषु एकं भिडियो स्थापितवान् यत् शेन्झेन्-नगरस्य एकस्मिन् स्नैक्-शृङ्खला-भण्डारे शॉपिङ्गं कुर्वन् "भूत-परिमाणस्य" साक्षात्कारः अभवत्, तस्मिन् एव उत्पादे भण्डारे द्वयोः तराजूयोः भिन्न-भिन्न-भारः दर्शितः, मूल्य-अन्तरं च स्पष्टम् आसीत् .

उपरिष्टाद् विडियो दर्शयति यत् यदा नेटिजनः भण्डारे शिथिलजलपानं क्रीतवन् प्रथमवारं भण्डारस्य चेकआउट् काउण्टरे मूल्यं तौलितवान् तदा तत् २.९३ युआन् आसीत्, परन्तु अन्यस्मिन् चेकआउट् काउण्टरे मूल्यं १.५ युआन् इति परिवर्तितम्।

रेड स्टार न्यूज इत्यस्य संवाददातारः अवलोकितवन्तः यत् यत्र नेटिजनाः शॉपिङ्ग् कुर्वन्ति सः भण्डारः शेन्झेन्-नगरस्य लोङ्गगाङ्ग-मण्डले "स्नैक्स आर बिजी" इति श्रृङ्खला-भण्डारः आसीत् । कम्पनीयाः आधिकारिकजालस्थलस्य अनुसारं “snacks are busy” इत्यस्य स्थापना २०१७ तमे वर्षे अभवत् ।इदं ६,००० तः अधिकानि भण्डाराणि सन्ति इति अफलाइन स्नैक् चेन ब्राण्ड् अस्ति

नेटिजनैः ज्ञापितायाः स्थितिः प्रतिक्रियारूपेण रेड स्टार न्यूज इत्यनेन चतुर्थे दिने आधिकारिकं "स्नैक्स आर बिजी" इति उक्तं यत् उपर्युक्तैः नेटिजनैः ज्ञापितानां विषयेषु कम्पनी अन्वेषणस्य सत्यापनस्य च अनन्तरं निकटतया ध्यानं ददाति , नेटिजनस्य अनुभवः ग्राहकानाम् सेवां कुर्वन्तः भण्डारस्य कर्मचारिणां कारणतः आसीत्, तथा च इलेक्ट्रॉनिक स्केलः शून्यं प्रति पुनः सेट् न कृतः, यस्य परिणामः अभवत् यत् तौलनकाले भारदोषाः अभवन् विधि।

कर्मचारी अपि अवदत् यत्, "ग्राहकेन तस्मिन् दिने प्रश्नान् उत्थापितस्य अनन्तरं भण्डारस्य लिपिकः ग्राहकं स्थले एव पुनः निवसति स्म।" भविष्ये क्षतिपूर्तिः।

रेड स्टार न्यूज इत्यस्य एकः संवाददाता नेटिजन इत्यनेन सह सम्पर्कं कर्तुं प्रयतितवान्, परन्तु प्रेससमयपर्यन्तं तस्य कोऽपि उत्तरः न प्राप्तः। तस्मिन् एव काले संवाददाता नेटिजनेन प्रतिवेदितानां विषयेषु शेन्झेन् नगरपालिकाप्रशासनस्य लॉन्गगैङ्ग पर्यवेक्षणकार्यालयस्य अपि परामर्शं कृतवान् यत्, "अद्यापि कोऽपि प्रासंगिकशिकायतां न प्राप्तवती, यदि च प्रासंगिकाः सुरागाः प्राप्ताः सन्ति" इति , तेषां अन्वेषणं भविष्यति।"

रेड स्टार न्यूजस्य संवाददातारः अवलोकितवन्तः यत् जिओहोङ्ग्शु, डौयिन् इत्यादिषु बहुषु मञ्चेषु अद्यैव बहवः नेटिजनाः दावान् कृतवन्तः यत् तेषां "स्नैक् बिजी" भण्डारे "भूतपरिमाणानां" सामना अभवत् केचन उपभोक्तारः अवदन् यत् तेषां चेकआउट् करणसमये असामान्यं भारं प्राप्तम् अस्ति तथा च कर्मचारिणः उत्पादस्य पुनः तौलनं कर्तुं पृष्टवन्तः उत्पादस्य कुलमूल्यं प्रायः १०० युआन् आसीत्, परन्तु चेकआउट् द्वयोः मध्ये मूल्यान्तरं ७ युआन् अधिकम् आसीत्

▲बहवः नेटिजनाः "स्नैक् बिजी" भण्डारे "भूत-परिमाणानां" सम्मुखीभवन्ति इति पोस्ट् कृतवन्तः

अनेकैः नेटिजनैः प्रतिवेदितायाः "भूत-परिमाणस्य" घटनायाः विषये "स्नैक्स आर बिजी" इत्यस्य पूर्वोक्ताः कर्मचारीः अवदन् यत् "कम्पनी अस्मिन् भण्डारे घटितानां कैशियर-दोषाणां निवारणं करिष्यति, भण्डार-कर्मचारिणां प्रशिक्षणं सुदृढं करिष्यति, निपटन-विषयान् अपि स्थापयिष्यति भविष्ये ग्राहकानाम् सन्तुष्ट्यर्थं तत्सम्बद्धं पर्यवेक्षणतन्त्रं निरन्तरं अनुकूलितं भवति” इति ।

रेड स्टार न्यूज रिपोर्टर याङ्ग युकी तथा प्रशिक्षु वाङ्ग शिक्सियन