समाचारं

सायकलयात्रिकबालकस्य मृत्योः कस्य दण्डः भवेत् ?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |.नानफेंगचुआंग रिपोर्टर झू qiuyu

प्रशिक्षु an shengqi lu hua

सम्पादक |. xiang you

एकेन कारदुर्घटनेन मार्गसाइकिलयानस्य संकटाः विश्वस्य समक्षं प्रकाशिताः ।

अगस्तमासस्य ११ दिनाङ्के प्रातः ६ वादने नीलवर्णीयवर्दीधारिणः सायकलयानसमूहस्य हेबेईप्रान्तस्य रोङ्गचेङ्ग-मण्डले सवारीं कुर्वन् कारदुर्घटना अभवत्

निगरानीयदृश्येषु ज्ञातं यत् पित्रा सह सवारीं कुर्वन् ११ वर्षीयः बालकः आकस्मिकतया पतितः । विपरीतमार्गे पतित्वा ११ वर्षीयः बालकः आगच्छन्त्याः कारेन आहतः अभवत्, ततः सः गम्भीराः चोटैः मृतः ।

एकस्य दलस्य सवारस्य दृष्ट्या गृहीतेन भिडियो दर्शयति यत् तस्मिन् दिने एकदा सायकलदलस्य पिता पुत्रौ च प्रतिघण्टां ३७.२ किलोमीटर् वेगं प्राप्तवन्तौ

एकेन दलसवारेन गृहीतस्य भिडियानुसारं तस्मिन् दिने पिता पुत्रौ प्रतिघण्टां ३७.२ किलोमीटर् वेगं प्राप्तवन्तौ ।

३ सितम्बर् दिनाङ्के तत्र सम्बद्धस्य कारस्य चालकस्य परिवारेण नानफेङ्ग चुआङ्ग इत्यस्मै कथितं यत् चालकः जियाङ्ग योङ्गलियाङ्गः अगस्तमासस्य २५ दिनाङ्के लापरवाहीपूर्वकं मृत्युं जनयितुं शङ्केन गृहीतः।

मार्गसाइकिलयानसम्बद्धेन दुर्घटनायाः कारणात् महती विवादः अभवत् । अस्माकं देशस्य नियमानुसारं १२ वर्षाणाम् अधः नाबालिकानां मार्गे द्विचक्रिकायाः ​​चालनं न भवति । मार्गसमूहसवारी स्वयं द्रुतगतिः कठिना च भवति, अतः सवारानाम् अत्यन्तं उच्चकौशलं स्तरं च आवश्यकम् । अस्मिन् प्रचलनात्मके आन्दोलने एव गहनसमुद्रस्य संकटाः सन्ति ।

मृत्यु सवारी

प्रातःकाले एव कारदुर्घटना भविष्यति इति कश्चन अपि न अपेक्षितवान् ।

अगस्तमासस्य ११ दिनाङ्के प्रायः ५ वादने हेबेई-प्रान्तस्य रोङ्गचेङ्ग-मण्डलस्य विद्युत्-वेल्डरः जियाङ्ग-योङ्ग्लियाङ्ग्-इत्येतत् कार्यं कर्तुं निर्माणस्थलं प्रति वाहनद्वारा गच्छति स्म । प्रस्थानस्य त्रयः किलोमीटर् यावत् अनन्तरं सः रोङ्गचेङ्ग-मण्डलस्य जियागुआङ्ग-नगरस्य नान्टाई-ग्रामे नान्जुमा-नद्याः तटबन्धस्य दक्षिणभागं प्रति वाहनं कृतवान् । प्रातः ६:१२ वादने विपरीतमार्गे सायकलयानसमूहस्य ११ वर्षीयः बालकः पतित्वा गच्छन्त्या वाहनेन आहतः, तदनन्तरं मृतः

यात्रा अभिलेखकेन ज्ञातं यत् यदा अगस्तमासस्य ११ दिनाङ्के एषा घटना अभवत् तदा जियाङ्ग योङ्गलियाङ्गः प्रतिघण्टां ५२ किलोमीटर् वेगेन चालयति स्म, मार्गस्य पुरतः अनेकानि काराः चालयन्ति स्म बालकस्य विपरीतमार्गे पततः आरभ्य जियाङ्ग योङ्गलियाङ्गस्य कारेन धावितः यावत्, समग्रप्रक्रिया एकस्मिन् सेकेण्ड् मध्ये एव अभवत् ।