समाचारं

प्रथमं चीन (किङ्ग्युआन्) फैशन उद्योगसम्मेलनं वेञ्चर् कैपिटल शिखरसम्मेलनं अक्टोबर् मासे भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-वस्त्र-वस्त्र-उपकरण-सामग्री (शरद-शीतकाल-) एक्स्पो-प्रदर्शनं राष्ट्रिय-सम्मेलन-प्रदर्शन-केन्द्रे (शङ्घाई) भव्यतया उद्घाटितम्, येन देश-विदेशयोः फैशन-उद्योगे बहवः जनानां ध्यानं आकर्षितम् तेषु "नवस्य एकीकरणम्, उपरि गन्तुं शक्तिं संग्रहयति" फैशनस्य नवीनगुणवत्ता उत्पादकता सम्मेलनम् अस्य एक्स्पो इत्यस्य मुख्यविषयेषु अन्यतमं जातम् (अतः परं "गुआंगकिंग वस्त्रपार्क" इति उच्यते) appearance at the conference , विश्वं स्वस्य अद्वितीयं विकासवातावरणं नवीनं उत्पादकतापरिणामं च दर्शितवान्, तथा च 2024 गुआंगकिंग वस्त्रपार्क वार्षिकोत्सवस्य आयोजनस्य आधिकारिकप्रक्षेपणस्य घोषणां कृतवान् तथा च प्रथमस्य चीनस्य (किंग्युआन) फैशन उद्योगसम्मेलनस्य उद्यमराजधानीशिखरसम्मेलनस्य घोषणां कृतवान्।
वस्त्र-परिधान-उद्योगस्य नवीनतां विकासं च प्रवर्धयितुं पीओपी-प्रौद्योगिकी-समूहेन अस्य सम्मेलनस्य सावधानीपूर्वकं योजना कृता आसीत् । सत्रे चीनवस्त्रउद्योगसङ्घस्य उपाध्यक्षः ली लिङ्गशेन्, चीन औद्योगिकवस्त्रउद्योगसङ्घस्य अध्यक्षः ली गुइमेई, चीनगृहवस्त्रउद्योगसङ्घस्य उपाध्यक्षः वु योङ्गकियान् इत्यादयः भारीभारयुक्ताः अतिथयः सर्वे उपस्थिताः भूत्वा अस्य महत्त्वपूर्णस्य क्षणस्य साक्षिणः अभवन्।
व्यावसायिकवस्त्र-वस्त्र-उद्यानरूपेण गुआङ्गकिंग-वस्त्र-उद्यानेन पत्रकारसम्मेलने स्वस्य निर्माण-पृष्ठभूमिः, विकास-लाभान्, निवेश-वातावरणं, औद्योगिक-लक्षणं, नीति-समर्थनं च पूर्णतया प्रदर्शितम् किङ्ग्युआन-नगरपालिकाविकास-सुधार-ब्यूरो-निदेशकः गुआङ्गकिङ्ग-वस्त्र-उद्यान-प्रबन्धन-समितेः कार्यकारी-उपनिदेशकः च लियू-जूनः किङ्ग्युआन्-नगरस्य आर्थिक-सामाजिक-विकासस्य उल्लेखनीयपरिणामानां, वस्त्र-वस्त्र-उद्योगस्य च व्यवस्थितरूपेण स्थानान्तरणस्य च "समीपम्" इति शब्दैः सारांशं दत्तवान् ", "बृहत्" तथा "उत्तम" . सः अवदत् यत् २०२२ तमस्य वर्षस्य अन्ते यावत् किङ्ग्युआन् प्रान्तीयदलसमितेः प्रान्तीयसर्वकारस्य च आह्वानस्य सक्रियरूपेण प्रतिक्रियां दत्तवान् तथा च पर्ल् रिवर डेल्टा इत्यस्मिन् उद्योगानां क्रमबद्धं स्थानान्तरणं कर्तुं मुख्ययुद्धक्षेत्रं प्रथमपरिचयस्थानं च निर्मातुं सर्वप्रयत्नाः कृतवान् .तस्य महत्त्वपूर्णभागत्वेन गुआङ्गकिंग-वस्त्र-उद्यानं क्रमेण "चीनस्य द्रुत-फैशन-बुद्धिमान्-निर्माण-आधारः" भवति ।
समाचारानुसारं गुआङ्गकिंग-वस्त्र-उद्यानस्य २००० एकर्-उद्योगिकभूमिः प्रथमचरणस्य कृते ११ लक्ष-वर्गमीटर्-अधिकं मानक-कारखान-भवनानि निर्मिताः, येन ४९० तः अधिकाः कम्पनयः तत्र निवसितुं आकर्षिताः सन्ति कपासगोजः, कपासवस्त्रव्यापारः हाइपरमार्केटः, सतहसामग्रीहॉलः, डिजिटलमुद्रण औद्योगिकपार्कः, ई-वाणिज्य आधारः, फैशनडिजाइनपार्कः, पैटर्ननिर्माणकेन्द्रं, बुद्धिमान् गोदामञ्च इत्यादिषु प्रमुखेषु फुल्क्रम्षु अवलम्ब्य उद्यानेन सम्पूर्णं लोकसेवामञ्चव्यवस्था निर्मितवती अस्ति वस्त्र-वस्त्र-उद्योगस्य परिवर्तनस्य समर्थनार्थं उन्नयनेन दृढं समर्थनं प्राप्यते ।
"गुआङ्गकिंग-वस्त्र-उद्यानं अधिकाधिक-कम्पनीः निवेशं कर्तुं, स्वस्य अद्वितीय-लाभैः, व्यापक-विकास-क्षमतायाः च सह आकर्षयति, व्यवसायान् आरभ्य च। वयं केवलं उद्यानं न निर्मामः, अपितु वस्त्र-वस्त्र-उद्योगाय विशेषतया उद्योगस्य आकारं दद्मः। स्वर्गः। एतत् न केवलं निवेशस्य उष्णस्थानम्, परन्तु विश्वं आलिंगयितुं भविष्यस्य नेतृत्वं कर्तुं च उत्तमः मञ्चः अपि अस्ति।" पत्रकारसम्मेलने लियू जुन् चीनस्य निर्माणं कर्तुं साझां कर्तुं च किङ्ग्युआन्-नगरे निवेशं कर्तुं, व्यवसायं च आरभ्य अधिकाधिकं उद्यमिनः, निवेशकाः, उद्यमिनः च ईमानदारीपूर्वकं आमन्त्रितवान् वस्त्र-परिधान-उद्योगस्य कृते नूतनं भविष्यम्।
दिवसस्य क्रियाकलापानाम् आकर्षणस्य रूपेण २०२४ तमस्य वर्षस्य गुआङ्गकिंग-वस्त्र-परिधान-उद्योगस्य क्रमबद्ध-स्थानांतरण-उद्यानस्य वार्षिकोत्सवस्य आयोजनस्य तथा प्रथम-चीन-(किंग्युआन्)-फैशन-उद्योग-सम्मेलनस्य उद्यम-राजधानी-शिखर-सम्मेलनस्य च आधिकारिकरूपेण प्रारम्भः अभवत् सूचना अस्ति यत् अस्मिन् वर्षे अक्टोबर् मासे किङ्ग्युआन्-नगरे एषः कार्यक्रमः आयोजितः भविष्यति, तथा च राष्ट्रियवस्त्र-वस्त्र-उद्यम-पूञ्जी-निर्मातृ-समूहाः, फैशन-ब्राण्ड्-प्रबन्धकाः, ब्राण्ड्-विपणन-विशेषज्ञाः, ई-वाणिज्यक्षेत्रे सुप्रसिद्धाः मञ्च-नेतारः, तथा राष्ट्रिय औद्योगिकव्यापारसङ्घः इत्यादयः अभिजातवर्गाः संयुक्तरूपेण किङ्ग्युआन्-नगरस्य “बृहत्-फैशन”-उद्योगस्य विकासाय नूतनान् मार्गान् अन्वेषयन्ति ।
पाठ एवं चित्र |
प्रतिवेदन/प्रतिक्रिया