समाचारं

who नियामकप्रक्रियायां वानरपॉक्सटीका अटत् : आफ्रिकादेशे “शून्यआपूर्तिः” अस्ति, तस्य अनुमोदनं सेप्टेम्बरमासे भविष्यति इति अपेक्षा अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

who इत्यनेन अगस्तमासस्य १४ दिनाङ्के पुनः वैश्विकस्वास्थ्य आपत्कालः (pheic) इति घोषितस्य अर्धमासस्य अनन्तरम् अपि अत्यन्तं प्रभावितक्षेत्रेषु स्थितेषु आफ्रिकादेशेषु अद्यापि टीकस्य मात्रा न प्राप्ता।
आफ्रिका रोगनियन्त्रणनिवारणकेन्द्रेण उक्तं यत् मध्य आफ्रिकादेशे वानररोगस्य प्रकरणाः तीव्रगत्या वर्धन्ते, विगतसप्ताहे प्रायः ४,००० प्रकरणाः ज्ञाताः, २००% वृद्धिः। अस्मिन् वर्षे आरम्भात् एव कोरोना विषाणुः दशसहस्राणि जनान् संक्रमितवान्, ६०० तः अधिकाः जनाः मृताः, येषु अधिकांशः बालकाः सन्ति ।
पेपर रिपोर्टरः who मुख्यालये साक्षात्कारं करोति, प्रश्नान् च पृच्छति
“अधुना अस्माकं यत् सर्वाधिकं आवश्यकं तत् टीका एव” इति काङ्गो-गणराज्यस्य स्वास्थ्यमन्त्री डॉ. सैमुअल् रोजर् कम्बा अवदत् । काङ्गो-गणराज्यम् अस्याः वानर-महामारीयाः केन्द्रम् अस्ति । जनवरीमासादारभ्य देशे नूतनः वानरचेचकः प्रकारः प्रादुर्भूतः । महामारीनियन्त्रणे टीकानां प्रमुखा भूमिका अस्ति । आफ्रिकादेशस्य बहुसंख्यकदेशानां इव अस्मिन् देशे अद्यापि टीका उपलब्धा नास्ति, यद्यपि वर्षद्वयात् पूर्वं टीकं इच्छति इति उक्तवान् तथा च निर्मातारः वदन्ति यत् तेषां कृते अद्यापि भण्डारः अस्ति।
अगस्तमासस्य ३१ दिनाङ्के यूनिसेफ्-संस्थायाः वानर-रोगस्य टीकायाः ​​क्रयणार्थं आपत्कालीन-निविदां जारीकृता । आपत्कालीननिविदायाः अन्तर्गतं यूनिसेफ् टीकानिर्मातृभिः सह सशर्तं आपूर्तिसम्झौतान् करिष्यति यत् टीकायाः ​​वित्तपोषणं, माङ्गं, नियामकानाम् आवश्यकताः च स्थापिताः भवन्ति।
यूनिसेफ्-संस्थायाः आपूर्तिविभागस्य निदेशिका लीला पक्काला अवदत् यत्, “वानरपॉक्स-टीकायाः ​​वर्तमान-अभावं सम्बोधयितुं, इदानीं येषां समुदायानाम् आवश्यकता वर्तते, तेभ्यः टीकं प्राप्तुं च महत्त्वपूर्णम् अस्ति
औषधानां स्वास्थ्योत्पादानाम् अभिगमाय विश्वस्वास्थ्यसङ्गठनस्य सहायकमहानिदेशकः युकिको नकातानी इत्यनेन अद्यैव द पेपर (www.thepaper.cn) इत्यादिभिः माध्यमैः सह साक्षात्कारे उक्तं यत् डब्ल्यूएचओ सम्प्रति टीकानिर्मातृभिः प्रदत्तानां आवेदनानां समीक्षां कुर्वन् अस्ति। सूचना, अनुमोदनं शीघ्रमेव आगामिषु सप्ताहेषु अपेक्षितम्।
टीकाः कुत्र सन्ति ?
वानररोगः एकः वायरलः जूनोटिकः रोगः अस्ति यः चेचकस्य समानविषाणुपरिवारे अन्तर्भवति । मुख्यतया यौनसंपर्कसहितं त्वक्-त्वक्-संपर्कद्वारा प्रसारितं भवति, दीर्घकालं यावत् सम्मुख-संपर्कस्य समये बिन्दुभिः अपि प्रसारितुं शक्यते । प्रायः चेचकस्य अपेक्षया वानरस्य लक्षणं मृदुतरं भवति, परन्तु घातकं भवितुम् अर्हति ।
दशकैः मुख्यतया आफ्रिकामहाद्वीपे वानररोगः प्रचलति । परन्तु अस्मिन् वर्षे मध्य आफ्रिकादेशे क्लेड् १ बी इति नूतनः उपभेदः आविष्कृतः प्रारम्भिक अध्ययनेन ज्ञातं यत् एतत् अधिकं संक्रामकं रोगजनकं च अस्ति, येन विश्वस्वास्थ्यसङ्गठनेन अगस्तमासस्य १४ दिनाङ्के सर्वोच्चसचेतनापत्रं जारीकृतम्।
पारम्परिकः चेचकस्य टीका वानररोगस्य रक्षणं करोति, परन्तु आफ्रिकादेशे १९८० तमे दशके चेचकस्य टीकादानं त्यक्तम् यतः वैश्विकरूपेण चेचकस्य उन्मूलनं जातम्, अर्थात् तदनन्तरं जन्म प्राप्यमाणाः जनाः वानररोगस्य अधिकं प्रवणाः भवन्ति
आफ्रिका रोगनियन्त्रणनिवारणकेन्द्रस्य अनुमानं यत् वर्तमानमहामारीविरुद्धं सम्पूर्णे आफ्रिकामहाद्वीपे टीकस्य एककोटिमात्रायाः आवश्यकता वर्तते, यत्र टीकानां सर्वाधिकं आवश्यकता वर्तते देशस्य काङ्गोगणराज्यम्
अतः टीका कुत्र अस्ति ? न्यूयॉर्क-टाइम्स्-विश्लेषणेन दर्शितं यत् ते विश्वस्वास्थ्यसङ्गठनस्य जटिल-औषध-नियामक-प्रक्रियायां फसन्ति ।
२०२२ तमे वर्षे वैश्विक-चचक-प्रकोपस्य अनन्तरं मूल-चेचक-टीकायाः ​​आधारेण न्यून-दुष्प्रभावयुक्तानि नवीन-टीकानि केषुचित् विकसित-देशेषु स्वास्थ्य-नियामक-अधिकारिभिः अनुमोदितानि सन्ति, तेषां व्यापकरूपेण उपयोगः भवति एतेषु डेनिश-निर्मातृणा बवेरियन-नॉर्डिक् (अमेरिकादेशे jynneos, यूरोपे imvanex इति अपि ज्ञायते) इत्यनेन विकसितं mva-bn-टीका, जापानस्य lc16-टीका च अन्तर्भवति उत्तरं सम्प्रति बालकानां उपयोगाय अनुमोदितं एकमात्रं टीकं अस्ति ।
तथापरम्परागतरूपेण अधिकांशः न्यून-मध्यम-आय-देशाः who-अनुमोदनेन निर्भराः भवन्ति यत् ते निर्धारयन्ति यत् के टीकाः उपचाराः च सुरक्षिताः प्रभाविणः च सन्ति, एषा प्रक्रिया पूर्वयोग्यता (pq) इति कथ्यते
२०२२ तमे वर्षे वैश्विक-वानर-महामारी-प्रकोपात् आरभ्य who इत्यनेन उपर्युक्तस्य टीकस्य आधिकारिकरूपेण अनुमोदनं न कृतम्, न च टीकस्य अधिग्रहणस्य त्वरिततायै आपत्कालीन-उपयोग-अनुज्ञापत्रं निर्गतम् एतेन यूनिसेफ्, ग्लोबल एलायन्स् फ़ॉर् वैक्सीन्स् एण्ड् इम्युनाइजेशन (gavi) इत्यादीनि अन्तर्राष्ट्रीयसङ्गठनानि "अटन्" भवन्ति, ये टीकानां क्रयणं वितरणं च कर्तुं who प्रमाणीकरणे अवलम्बन्ते, विकासशीलदेशानां टीकाकरण-अभियानं कर्तुं च सहायतां कुर्वन्ति
केचन स्वास्थ्यविशेषज्ञाः अवदन् यत् वानररोगप्रकरणेन डब्ल्यूएचओ-संस्थायाः "अत्यन्तं जोखिमविमुखता" तथा च "आपातकालेषु शीघ्रं कार्यं कर्तुं तत्परतायाः अभावः" दृश्यतेwho इत्यनेन पूर्वं उक्तं यत् यूरोपीय-अमेरिका-देशेषु पूर्वमेव उपयोगाय अनुमोदितानां टीकानां अनुमोदनं न कृतम् यतः व्यापकसमीक्षायै आवश्यकानां दत्तांशस्य अभावः अस्ति तथा च "आपातकालीन-उपयोग-अनुज्ञापत्रम्" प्रक्रिया अन्तर्राष्ट्रीय-चिन्तायाः जनस्वास्थ्य-आपातकालस्य (अर्थात् pheic) घोषितस्य अनन्तरमेव कर्तुं शक्यते
परन्तु उपरि उल्लिखिते प्रतिवेदने सूचितं यत् डेनिश-निर्माता प्रथमवारं २०२२ तमस्य वर्षस्य अगस्तमासे who-सङ्गठनेन सह मिलित्वा वानर-चेचकस्य टीकस्य विषये चर्चां कृतवान्, तथा च मे २०२३ तमे वर्षे टीकस्य विषये सूचनासञ्चिकां प्रस्तौति स्म अस्मिन् वृत्तपत्रे वर्षाणां पूर्वं यूरोपीयचिकित्सासंस्थायाः अनुमोदितानां अध्ययनानाम् आँकडा: सन्ति, तथैव २०२२ तमे वर्षे वानरचक्षकमहामारीयाः समये टीकस्य परिनियोजनानन्तरं कृतानां अध्ययनानाम् अपि आँकडा: सन्ति परन्तु विश्वस्वास्थ्यसंस्थायाः औपचारिकरूपेण अध्ययनस्य विचारः गतसप्ताहपर्यन्तं न आरब्धः।
अस्मिन् विषये युकिको नकातानी इत्यनेन द पेपर इत्यादिभिः माध्यमैः सह साक्षात्कारे उक्तं यत् एषा वानरस्य महामारी गतवारं भिन्ना अस्ति, मुख्यतया नूतनस्य तनावस्य कारणतः अस्ति अतः टीकस्य सुरक्षायाः प्रभावशीलतायाः च पुनः मूल्याङ्कनं करणीयम् .
द्वितीयं, who इत्यस्य अनुमोदनप्रक्रियायां आफ्रिकादेशे टीकाप्रचारस्य सुचारुप्रगतिः सुनिश्चित्य टीकायाः ​​उपयुक्ततायाः मूल्याङ्कनं अपि अन्तर्भवति उदाहरणार्थं भण्डारणस्य तापमानं भण्डारणसमयस्य स्थाने २ तः ८ डिग्री सेल्सियसपर्यन्तं भवितुम् अर्हति can also be longer , reaching 4 to 6 months, यदा पूर्वं वानरस्य टीकाः एताः शर्ताः न पूरयन्ति स्म ।
“डब्ल्यूएचओ-सङ्घस्य कार्यस्य विकसितदेशानां औषधनियामकप्रधिकारिणां च मध्ये एकः प्रमुखः अन्तरः अस्ति यत् यूरोपीय-अमेरिका-देशयोः केवलं स्वजनसंख्यायाः सुरक्षाविषयेषु उत्तरदायी भवति, यदा तु न्यून-मध्यम-आय-देशेषु डब्ल्यूएचओ-सङ्घस्य उपरि अवलम्बनस्य आवश्यकता वर्तते निर्णयं कुर्वन्ति, अतः तेषां टीकासुरक्षाविषयेषु निर्णयः अवश्यं करणीयः, आँकडानां आधारेण उच्चस्तरीयसावधानी वैज्ञानिकनिर्णयः च करणीयः" इति युकिको नाकातानी अजोडत्।
सा इदमपि दर्शितवती यत् विश्वस्वास्थ्यसंस्थायाः वानरचक्षुषः आपत्कालस्य घोषणायाः पूर्वं तस्याः दलं टीकानिर्मातृभिः सह निकटसञ्चारं कृत्वा व्यापकसमीक्षायै आवश्यकं चिकित्सादत्तांशं प्राप्तुं शक्नोति स्म who विशेषज्ञसमूहः 16 सितम्बर् सप्ताहे मिलित्वा प्रस्तुतदत्तांशस्य समीक्षां करिष्यति, यदि ते परिणामेषु सन्तुष्टाः सन्ति तर्हि तस्मिन् सप्ताहे एव आपत्कालीन-अनुज्ञापत्रं निर्गन्तुं शक्यते।
विश्वस्वास्थ्यसङ्गठनस्य मुख्यवैज्ञानिकः जेरेमी फरारः अपि द पेपर इत्यादिभिः माध्यमैः सह साक्षात्कारे अवदत् यत्, “सुरक्षा अस्माकं प्रथमं महत्त्वपूर्णं च विचारः विशेषतः दुर्बलसमुदायेषु अस्माभिः सुनिश्चितं कर्तव्यं यत् प्रमाणं तथा च the guidance that is being used is as strong as possible.यदि भवान् किमपि सार्वजनिकप्रयोगे स्थापयति तर्हि तत् एकेन वा अन्येन वा कारणात् असुरक्षितं भवति तर्हि सम्पूर्णः टीकाकार्यक्रमः प्रतिक्रियायाः अधीनः भविष्यति" इति सः अवदत्।
उच्चमूल्यानि, समृद्धैः देशैः संग्रहणं
यतः who इत्यनेन अद्यापि वानरस्य टीकस्य आपत्कालीनप्रयोगप्राधिकरणस्य अनुमोदनं न कृतम्, अतः बहवः देशाः केवलं "स्वयं रक्षितुं" शक्नुवन्ति ।
काङ्गोदेशस्य औषधनियामकेन जूनमासस्य २७ दिनाङ्के jynneos तथा lc16 इति टीकानां अनुमोदनं कृतम्, येन देशः टीकानां दानं स्वीकुर्वितुं शक्नोति।
आफ्रिकादेशे वर्षाणां यावत् वानररोगस्य प्रकोपः अस्ति, परन्तु अधुना एव उच्चजोखिमसमूहानां टीकाकरणस्य प्रयत्नाः आरब्धाः । आफ्रिका-रोगनियन्त्रण-निवारणकेन्द्रस्य महानिदेशकः जीन् कासेया इत्ययं कथयति यत् आफ्रिका-देशे वानर-रोगस्य प्रसारं निवारयितुं टीकस्य एककोटिमात्रायाः आवश्यकता वर्तते।
२०२२ तमे वर्षे यदा महामारी आघातं कृतवती तदा धनीदेशाः शीघ्रमेव स्वजनसंख्यायाः रक्षणार्थं स्वस्य नूतनटीकासञ्चयस्य उपयोगं कृतवन्तः, परन्तु आफ्रिकासर्वकारेभ्यः याचनां कृत्वा अपि आफ्रिकादेशे केवलं मुष्टिभ्यां टीकाः एव आगताः
स्पेनदेशस्य स्वास्थ्यमन्त्रालयेन गतसप्ताहे घोषितं यत् सः स्वस्य चेचकटीकासञ्चयस्य २०% (प्रायः ५,००,००० मात्राः) आफ्रिकादेशेभ्यः दानं करिष्यति ये वानररोगेण सह युद्धं कुर्वन्ति।
स्पेनदेशस्य स्वास्थ्यमन्त्रालयेन विज्ञप्तौ उक्तं यत् यत्र यूरोपीयसङ्घस्य सर्वे सदस्यराज्याः अपि स्वस्य टीकस्य २०% भागं दानं कुर्वन्तु तत्र यूरोपीय-आयोगं प्रस्तावितुं आग्रहं करिष्यति यत्, “अस्माकं मतं यत् यत्र टीकानां आवश्यकता नास्ति तत्र टीकानां संग्रहणस्य कोऽपि अर्थः नास्ति स्टॉक्स।
स्पेनदेशस्य दानं एव अद्यपर्यन्तं यूरोपीयसङ्घस्य अमेरिकादेशस्य च प्रतिबद्धतां अतिक्रमति । अन्येषु टीकाप्रतिबद्धतासु टीकानिर्मातृसंस्थायाः बवेरियन नॉर्डिक् इत्यस्य २१५,००० मात्राः, फ्रान्स्-जर्मनी-देशयोः प्रत्येकं प्रायः एकलक्षमात्राः च सन्ति ।
सुसमाचारः अस्ति यत् एमवीए-बीएन-निर्मातृसंस्थायाः बवेरिया-नॉर्डिक्-संस्थायाः "२०२५ तमस्य वर्षस्य अन्ते यावत् एककोटिमात्रायां उत्पादनस्य क्षमता अस्ति" इति डब्ल्यूएचओ-प्रवक्ता तारिक् जसारेविच् गतसप्ताहे जिनेवानगरे पत्रकारसम्मेलने पत्रकारैः सह उक्तवान् अस्मिन् वर्षे पूर्वमेव मात्राः आपूर्तिः कर्तुं शक्यन्ते” इति । सः अपि अवदत् यत् जापानदेशे निर्मितानाम् lc16 टीकानां भण्डारः "विचारणीयः" अस्ति ।
परन्तु डेनिश-टीकायाः ​​प्रतिमात्रायां प्रायः ११० अमेरिकी-डॉलर् (प्रायः rmb ७८२) मूल्यं भवति, पूर्णतया टीकाकरणाय च द्वौ मात्राः आवश्यकौ भवतः । सम्प्रति अधिकांशस्य आफ्रिकादेशानां कृते उभयत्र टीकाः अतिमहत्त्वपूर्णाः सन्ति ।
आफ्रिकादेशस्य रोगनियन्त्रणप्रमुखः कथयति यत् आफ्रिकादेशः अद्यावधि वर्धमानस्य वानरचचकमहामारीयाः निवारणाय आवश्यकस्य वित्तपोषणस्य १०% तः न्यूनं प्राप्तवान् (२४५ मिलियन डॉलर इति अनुमानितम्)।
टीकाः एव पर्याप्ताः न भवन्ति
२६ अगस्तदिनाङ्के डब्ल्यूएचओ-संस्थायाः वानर-महामारीयाः वैश्विक-रणनीतिक-तत्परता-प्रतिक्रिया-योजना आरब्धा, तथैव वानर-रोगिणः तेषां निकट-संपर्क-जनाः च, तथैव चिकित्सायां सम्बद्धाः स्वास्थ्यकर्मचारिणः च, व्यापक-क्षेत्रे प्रसारितस्य चेचक-वायरसस्य प्रसारं निवारयितुं मास्क-उपयोगं कर्तुं अनुशंसितवान् क्षेत्र।
who इत्यस्य बहवः अधिकारिणः साक्षात्कारेषु दर्शितवन्तः यत् टीकाः एव महामारीयाः समाधानं कर्तुं न शक्नुवन्ति, अल्पकालेन सर्वेषां कृते टीकाः उपलभ्यन्ते इति असम्भाव्यम् अतः वानररोगस्य अग्रे प्रसारं निवारयितुं विविधाः उपायाः सुदृढाः करणीयाः ।
एतेषु उपायासु वायरसस्य प्रसारणे योगदानं ददति इति कारकानाम् अभिज्ञानार्थं निगरानीयता वर्धिता अस्ति । एतेन टीकाकरण-अभियानानि येषां कृते अधिक-जोखिम-स्थानानि लक्ष्यं कर्तुं शक्यन्ते ।
आफ्रिका-रोगनियन्त्रण-निवारणकेन्द्रं वानर-वायरसस्य प्रसारं मन्दं कर्तुं स्वास्थ्य-उपायानां प्रवर्धनार्थं एकीकृत-प्रतिक्रिया-योजनां निर्माति
परन्तु एतेषां उपायानां कार्यान्वयनार्थं आफ्रिकादेशेषु महतीः आव्हानाः सन्ति । वानर-रोगस्य अतिरिक्तं काङ्गो-गणराज्ये सम्प्रति बहुविधजनस्वास्थ्यसंकटानाम् सामना भवति, हैजा-रोगः, तीव्र-मलेरिया-रोगः च बालकानां जीवनाय अपि खतरान् जनयति प्रचलति सशस्त्रसङ्घर्षेण विस्थापिताः लक्षशः जनाः अत्यन्तं दुर्बलस्वच्छतायुक्तेषु शरणार्थीशिबिरेषु निवसन्ति ।
गतसप्ताहे आफ्रिका-क्षेत्रीय-डब्ल्यूएचओ-समागमे नाइजीरियादेशस्य नाइजर-डेल्टा-विश्वविद्यालये संक्रामकरोगाणां प्राध्यापिका डॉ. डिमी ओगोइना अवदत् यत् टीकानां औषधानां च अभावे आफ्रिका-देशस्य स्वास्थ्यकर्मचारिणः सहायक-परिचर्या-प्रदानं कर्तुं ध्यानं दातव्यम् , यथा सुनिश्चित्य रोगिणां पर्याप्तं भोजनं भवति, मानसिकस्वास्थ्यसमर्थनस्य च उपलब्धिः भवति, यतः वानररोगेण पीडिताः बहवः जनाः प्रायः लज्जां अनुभवन्ति ।
"एतत् अतीव अतीव दुर्भाग्यं यत् आफ्रिकादेशे ५४ वर्षाणि यावत् वानररोगः वर्तते, अस्माकं कृते अद्यापि टीका नास्ति, अधुना एव चिकित्साविषये चिन्तयितुं आरब्धाः" इति सः अवदत्।
(अस्मिन् लेखे अन्तर्गतः चेन् युटोङ्गः सु हाङ्गः च अपि योगदानं दत्तवन्तौ)
द पेपरस्य मुख्यसम्वादकः लियू डोङ्गः
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया