समाचारं

(चीन-आफ्रिका-सहकारे ध्यानं दत्तव्यम्) चीन-आफ्रिका-देशस्य उद्यमिनः नूतनाः सहकार्य-कथाः निरन्तरं लिखितुं उत्सुकाः सन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् ४ (ली जिओयु, यिन कियान्युन्, लियू लिआङ्ग) "अफ्रिकादेशं गच्छतु" "चीनदेशं गच्छतु" च अनेकेषां चीनीय-आफ्रिका-उद्यमिनां इच्छाः भवन्ति यथा यथा चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-आदान-प्रदानं अधिकाधिकं समीपं गच्छति तथा तथा ते अधिकानि नूतनानि सहकार्य-कथाः निरन्तरं लिखितुं आशां कुर्वन्ति |
सेनेगलदेशे चीनलवणसमूहः स्थानीयसमुद्रजलं सूर्येण शोषयित्वा प्राप्तस्य कच्चे समुद्रलवणस्य कच्चामालरूपेण उपयोगं करोति, तथा च वर्षे १५०,००० टन परिष्कृतलवणपदार्थानाम् उत्पादनार्थं बहुविधं मर्दनं, प्रक्षालनं, शोषणं च पद्धतीनां उपयोगं करोति
चीनसमाचारसेवायाः संवाददातृणा सह साक्षात्कारे चीनलवणसमूहस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् आफ्रिकादेशस्य अनेकेषु देशेषु लवणस्य उत्पादनस्य विकासाय अद्वितीयाः प्राकृतिकाः परिस्थितयः सन्ति यथा सेनेगलदेशे लवणस्य शोषणार्थं प्रयुक्तस्य समुद्रजलस्य सान्द्रता साधारणसमुद्रजलस्य त्रिगुणाधिकं भवति, घाना, अङ्गोला, तंजानियादेशाः अपि दीर्घतराः तटरेखाः सन्ति । एतेषां देशानाम् उद्यमाः चीनसाल्ट् समूहेन सह सहकार्यं कर्तुं इच्छां प्रकटितवन्तः, तेषां घरेलुउत्पादनस्तरं सुधारयितुम् चीनीयप्रौद्योगिकीम् उन्नतसाधनं च प्रवर्तयितुं आशां कुर्वन्ति।
प्रभारी व्यक्तिः अवदत् यत् चीनदेशस्य विपरीतम् यत्र प्रायः ९०% लवणं औद्योगिकलवणं भवति, एतेषु देशेषु अधिकांशं लवणं खाद्यलवणम् अस्ति । अतः लवणस्य उत्पादनप्रौद्योगिक्याः स्तरं सुधारयितुम् सहकार्यं कुर्वन्तः वयं लवणं मूलभूतकच्चामालरूपेण उपयुज्य लवणस्य रसायन-उद्योगस्य विकासे अपि सहायतां कर्तुं शक्नुमः, यत्र कास्टिक-सोडा, सोडा-भस्म, सोडियम-क्लोरेट् इत्यादयः सन्ति, सहकार्यस्य सम्भावनाः अतीव विस्तृताः सन्ति .
चीनराष्ट्रीयरसायनइञ्जिनीयरिङ्गनिगमस्य अध्यक्षः मो डिङ्गे इत्यनेन उक्तं यत् प्रचुरसम्पदां कारणात् आफ्रिकादेशस्य औद्योगिकव्यवस्थायां विशेषतः विनिर्माणउद्योगे विकासस्य आशाजनकाः सम्भावनाः सन्ति। चीनीयप्रौद्योगिक्याः, चीनीयसाधनानाम्, चीनीयमानकानां च "विदेशं गन्तुं" एषः महत्त्वपूर्णः अवसरः अस्ति ।
पारम्परिकनिर्माणस्य अतिरिक्तं चीन-आफ्रिका-देशस्य आर्थिक-व्यापार-सहकार्यस्य विस्तारः स्वच्छ-ऊर्जा, डिजिटल-अर्थव्यवस्था, वित्तं, व्यापारः च इत्यादिषु अनेकेषु नवीनक्षेत्रेषु भवति, येन बहवः कम्पनयः नूतनान् व्यापार-अवकाशान् अपि द्रष्टुं समर्थाः अभवन्
नूतन ऊर्जाकम्पनीरूपेण जिन्कोसोलरस्य प्रकाशविद्युत्मॉड्यूलानि ऊर्जाभण्डारणउत्पादाः च आफ्रिकादेशस्य कुलम् ४५ देशेषु निर्यातितानि सन्ति, यत्र अधिकांशेषु आफ्रिकादेशेषु अस्य स्वकीयं विपणनजालं वितरणव्यवस्था च अस्ति जिन्कोसोलरस्य वैश्विक उपाध्यक्षः कियान् जिंग् चीन न्यूज सर्विस इत्यस्य संवाददातारं प्रति अवदत् यत् जिन्को इत्यस्य प्रकाशविद्युत् भण्डारणप्रौद्योगिक्याः उत्पादानाञ्च धन्यवादेन अधिकांशेषु आफ्रिकाक्षेत्रेषु प्रकाशविद्युत्प्रयोगेन ग्रिड् समता प्राप्ता, अर्थात् प्रकाशविद्युत्स्य मूल्यं मूल्यात् न्यूनम् अस्ति स्थानीय तापविद्युत् अथवा प्राकृतिकवायुविद्युत् उत्पादनम् .
कियान् जिंग् इत्यस्य दृष्ट्या स्वच्छ ऊर्जाक्षेत्रे चीन-आफ्रिका-सहकार्ये अद्यापि बहु सम्भावना अस्ति, तथा च बृहत्तमाः अवसराः प्रकाशविद्युत्-उत्पादन-उपयोगेभ्यः ऊर्जा-भण्डारण-अनुप्रयोगेभ्यः च आगच्छन्ति प्रकाशविद्युत्भण्डारणसमाधानस्य अर्थशास्त्रं, विद्युत्जालस्य उपरि दुर्बलनिर्भरता, आफ्रिकादेशस्य प्राकृतिकसूर्यप्रकाशस्य लाभाः च स्वच्छ ऊर्जाक्षेत्रे चीन-आफ्रिका-देशयोः भविष्ये सहकार्यस्य विशालाः अवसराः सृज्यन्ते
चीनदेशे प्रौद्योगिकी समाधानं च अस्ति, आफ्रिकादेशे च प्रबलमागधा अस्ति, यस्य अर्थः अस्ति यत् द्वयोः पक्षयोः सहकार्यस्य व्यापकाः सम्भावनाः सन्ति।
चित्रे नाइजीरियादेशस्य डङ्गोटे-नगरे विश्वस्य बृहत्तमा एकश्रृङ्खला-तैल-शुद्धिकरण-प्रकल्पः दृश्यते । फोटो चीनराष्ट्रीय रसायन अभियांत्रिकी निगमस्य सौजन्येन
विटल चाइना इत्यस्य मुख्यकार्यकारी, चीनदेशस्य दक्षिण आफ्रिका उद्यमानाम् गठबन्धनस्य अध्यक्षः च डेविड् फेरेरा इत्यनेन उक्तं यत् चीनस्य पिंग एन् ग्रुप् इत्यादिभिः कम्पनीभिः आफ्रिकादेशस्य कम्पनीभ्यः बहु अनुभवः प्रदत्तः यस्मात् शिक्षितुं शक्यते एषा साझेदारी उभयतः कम्पनीभ्यः अनुमतिं ददाति पक्षेभ्यः संयुक्तरूपेण मूल्यं निर्मातुं संयुक्तरूपेण च नवीनव्यापारप्रतिमानानाम् विकासाय।
सः अवदत् यत् चीनदेशः उत्तमं विपण्यम् अस्ति यतोहि "चीनस्य कथा" न केवलं देशस्य अर्थव्यवस्थायाः द्रुतविकासे प्रतिबिम्बिता अस्ति, अपितु व्यापारसमुदायस्य कृते बहूनां सहकार्यस्य अवसरानां निर्माणे अपि प्रतिबिम्बिता अस्ति। आफ्रिकादेशस्य कम्पनयः चीनीयकम्पनीभ्यः नूतनानि प्रौद्योगिकीनि ज्ञातुं आशां कुर्वन्ति तथा च चीनदेशे "नवीनकथाः" ज्ञात्वा जनयितुं आशां कुर्वन्ति।
चीन-आफ्रिका-उद्यमिनयोः सहकार्यं सुदृढं कर्तुं प्रबल-इच्छा आगामि-अष्टम-चीन-आफ्रिका-उद्यमी-सम्मेलनात् अपि द्रष्टुं शक्यते |. अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनपरिषदः उपाध्यक्षस्य झाङ्ग शाओगाङ्गस्य मते अस्य उद्यमिनः सम्मेलनस्य परिमाणं १,००० जनान् यावत् अभवत्, आवेदकानां संख्या च "अपेक्षाभ्यः दूरम् अतिक्रान्तम्" इति
अस्मिन् सम्मेलने ऊर्जा तथा खनन, आधारभूतसंरचना, वित्तं व्यापारं च, तथैव इलेक्ट्रॉनिकप्रौद्योगिकी, संचार उपग्रहाः, जैवचिकित्सा इत्यादीनां क्षेत्राणां उद्यमिनः एकत्र मिलित्वा सफलानुभवाः साझां करिष्यन्ति, सहकार्यस्य अवसरानां अन्वेषणं च करिष्यन्ति। यथा यथा बहवः उद्यमिनः "मस्तिष्कविमर्शं" आरभन्ते तथा तथा चीनीय-आफ्रिका-व्यापारसमुदायः परस्परं लाभप्रदसहकार्यस्य अधिकानि नवीनकथाः मञ्चयिष्यन्ति इति अपेक्षा अस्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया