समाचारं

सैमसंग इत्यनेन १५ इञ्च् इत्यस्य गैलेक्सी बुक४ एज् नोटबुकं विमोचितम्, यत् स्नैपड्रैगन एक्स प्लस् अष्ट-कोर-चिप् इत्यनेन सुसज्जितम् अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन सितम्बर् ४ दिनाङ्के ज्ञापितं यत् अद्य सैमसंग इत्यनेन स्वस्य नवीनतमं गैलेक्सी बुक४ एड्ज् लैपटॉप् प्रदर्शितम्, यत् १५ इञ्च् डिस्प्ले इत्यनेन सुसज्जितम् अस्ति । अस्मिन् वर्षे मेमासे विमोचितस्य गैलेक्सी बुक४ एजस्य विपरीतम्, यत् स्नैपड्रैगन एक्स एलिट् चिप् इत्यनेन सुसज्जितम् अस्ति, अयं १५ इञ्च् गैलेक्सी बुक४ एड्ज् इत्यनेन नवीनतया विमोचितस्य, सस्तायाः ८-कोर् स्नैपड्रैगन एक्स प्लस् चिप् इत्यस्य उपयोगः भवति

इदं लैपटॉपं अद्वितीयेन नीलमणिनीलवर्णयोजनया आगच्छति, 15.6-इञ्च् पूर्ण-उच्च-परिभाषा (fhd) प्रदर्शनेन सुसज्जितम् अस्ति, अन्तर्निहितं 61.2wh बैटरी अस्ति, द्रुत-चार्जिंग् समर्थयति, samsung knox बहुस्तरीयसुरक्षा च सुसज्जितम् अस्ति व्यवस्था।

नोटबुके qualcomm hexagon npu (45 tops पर्यन्तं), adreno gpu, 16gb ram, 256 gb तथा 512 gb इत्येतयोः भण्डारणक्षमताद्वयं च अस्ति ।

it house इत्यनेन अवलोकितं यत् अस्मिन् वर्षे मेमासे प्रदर्शितस्य samsung galaxy book4 edge इत्यस्य द्वौ मॉडलौ स्तः, यत्र 14-इञ्च्, 16-इञ्च् च प्रदर्शनं भवति, उभयत्र च 12-कोर snapdragon x elite 3.4/3.8 ghz चिप्स् सन्ति

samsung galaxy book4 edge (15-इञ्च्) अक्टोबर् मासात् आरभ्य फ्रांस्, जर्मनी, इटली, दक्षिणकोरिया, स्पेन, यूनाइटेड् किङ्ग्डम्, अमेरिका इत्यादिषु बहुषु विपण्येषु उपलभ्यते इति मूल्यं अद्यापि न घोषितम्।