समाचारं

केभ्यः कारकेभ्यः शाकस्य मूल्यवृद्धिः भवति ? अस्मिन् वर्षे वृद्धिः किमर्थम् अधिका अस्ति ?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△अधुना कुजिङ्ग्-नगरे, किङ्ग्टन्ग्क्सिया-नगरे, निङ्ग्क्सिया-नगरे २८,००० एकर्-क्षेत्रेषु शाकानां फलानां कटनी-ऋतुः अस्ति, क्षेत्राणि च व्यस्तानि सन्ति । अन्तिमेषु वर्षेषु किङ्ग्टॉन्ग्क्सिया-नगरस्य क्युजिंग्-नगरेण स्थानीय-परिस्थितेः प्रतिक्रियारूपेण बृहत्-परिमाणेन क्षेत्र-शाक-रोपण-उद्योगः विकसितः अस्ति मुख्यतया गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-बृहत्तर-खाड़ी-क्षेत्रं प्रति विक्रीतम् । चित्रे दर्शितं यत् २३ अगस्तदिनाङ्के कर्मचारिणः गुआन्ग्हुई-ग्रामस्य, कुजिङ्ग्-नगरस्य, किङ्ग्टॉन्ग्क्सिया-नगरस्य, निङ्गक्सिया-नगरस्य सब्ज-रोपण-आधारे गोभी-वृक्षस्य कटनीं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता यांग ज़िसेन्

अद्यतनकाले देशे अनेकस्थानेषु शाकमूल्यानि निरन्तरं वर्धन्ते कृषिग्रामीणकार्यालयस्य आँकडानि दर्शयन्ति यत् 16 अगस्ततः 22 अगस्तपर्यन्तं सप्ताहे सम्पूर्णे 286 थोकविपण्येषु 19 प्रकारस्य शाकस्य औसतमूल्यं भवति देशे ५.२६ युआन्/किलोग्रामः आसीत्, यत् गतसप्ताहस्य ५.८% वृद्धिः, वर्षे वर्षे ३८.४% वृद्धिः । एषा प्रवृत्तिः जूनमासे आरब्धा, प्रमुखनिरीक्षणस्य अधीनं २८ प्रकारस्य शाकानां औसतमूल्यं २१ अगस्तदिनाङ्के ४.३१ युआन्/किलोग्रामतः ६.१३ युआन्/किलोग्रामपर्यन्तं वर्धितम्, यत् ४२% वृद्धिः अभवत् केभ्यः कारकेभ्यः शाकस्य मूल्यवृद्धिः भवति ? अस्मिन् वर्षे वृद्धिः किमर्थम् अधिका अस्ति ?

चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमितेः सदस्यः बीजिंगशौनोङ्ग खाद्यसमूहसम्बद्धसङ्घस्य अध्यक्षः च ताङ्ग जुन्जी इत्यनेन प्रतिक्रिया दत्ता यत् ग्रीष्मकाले उच्चतापमानं वर्षायुक्तं मौसमं इत्यादीनां प्रतिकूलपरिस्थितीनां कारणात् शाकस्य उत्पादनं आपूर्तिः च प्रविष्टा अस्ति "ग्रीष्मकालीन शिथिलता" अवधिः, मूल्यानि ऋतुकाले ऊर्ध्वगामिनी प्रवृत्तिं प्रति स्थानान्तरणं जनयति । अस्मिन् वर्षे मूल्यानि अधिकतया वर्धितानि, मुख्यतया केषुचित् क्षेत्रेषु प्रमुखेषु शाकउत्पादकक्षेत्रेषु च अत्यन्तं मौसमस्य वृद्धेः, जलप्रलयस्य च कारणेन, येन शाकस्य उत्पादनं, कटनीं, परिवहनं च प्रभावितं जातम्, येन विपण्यमूल्यानि अधिकं वर्धितानि सन्ति "एतादृशाः मौसमस्य परिस्थितयः कृषिस्य कृते, विशेषतः नगरीय-खाद्य-आपूर्ति-सेवा-सुरक्षायाः च कृते महती आव्हाना अस्ति। तथापि वर्तमानकाले सुपरमार्केट्-मध्ये अद्यापि तुल्यकालिकरूपेण समृद्धाः शाकानां विविधता अस्ति, यत् कृषि-उत्पादानाम् परिसञ्चरणे अपि सकारात्मकं भूमिकां निर्वहति, विपण्य-आपूर्तिं च सुनिश्चितं करोति . "ताङ्ग जुन्जी उक्तवान्।"

प्रासंगिकदत्तांशैः ज्ञायते यत् वैश्विकजलवायुतापनेन सह अस्माकं देशे चरममौसमस्य जलवायुघटनानां च वर्धनं भवति, येन कृषिउत्पादनाय गम्भीरः खतरा वर्तते। अस्माकं देशे प्रतिवर्षं मौसमविपदानां कारणेन प्रायः ६० अरबकिलोग्रामं धान्यस्य हानिः भवति, कीटरोगाणां कारणेन च ५० अरबतः ६० कोटिकिलोग्रामपर्यन्तं धान्यस्य हानिः भवति ताङ्ग जुन्जी इत्यस्य मतेन प्राकृतिकविपदानां अतिरिक्तं कीटरोगाः, सस्येषु तथा पशुपालनेषु महामारीः, कुक्कुटपालनं च, प्रमुखजनस्वास्थ्यसुरक्षाघटनानां च कृषिउत्पादने महत् प्रभावः भविष्यति, अतः कृषिजन्यपदार्थानाम् आपूर्तिः प्रभाविता भविष्यति .

ताङ्ग जुन्जी इत्यनेन परिचयः कृतः यत् अन्तिमेषु वर्षेषु देशे बहवः नीतयः उपायाः च प्रवर्तन्ते । यथा, अस्य वर्षस्य आरम्भे कृषिग्रामीणकार्याणां मन्त्रालयेन विभिन्नप्रदेशानां सस्यानां च कृते अस्मिन् वर्षे मौसमस्थितेः आधारेण आपदानिवारणयोजनानि तान्त्रिकयोजनानि च निर्मिताः, "आकस्मिकस्य आपत्कालीनस्य च" क्षेत्रीयस्य स्थापनायाः त्वरितीकरणस्य आह्वानं च कृतम् कृषि आपत्कालीन आपदा राहत केन्द्र। तत्सह अस्माकं देशे तुल्यकालिकरूपेण सुदृढः आपत्कालीनसामग्रीसमर्थनव्यवस्था अस्ति ।

“यावत् गोदामस्य शीतशृङ्खलायाः विषयः अस्ति, आधारभूतसंरचनानिर्माणस्य बुद्धिमत्तायाः च स्तरः बहु उन्नतः अभवत्, गोदामप्रबन्धनम् अधिकं वैज्ञानिकं जातम्, तापमानस्य आर्द्रतायाश्च समायोजनं अधिकं सटीकं जातम्, गोदामस्य अन्तः बहिः च प्रवाहदत्तांशः कर्तुं शक्नोति तत्क्षणं प्राप्नुयात्, कृषिजन्यपदार्थानाम् भण्डारणदक्षतायां महतीं सुधारं करोति तदतिरिक्तं शीतशृङ्खलारसदसुविधासु क्रमेण सुधारः भवति, तथा च अलमारयः, पॅलेट्, फोर्कलिफ्ट् च यंत्रीकृतसञ्चालनविधिः क्रमेण बुद्धिमान् परिसञ्चरणविधाने परिणमति circulation efficiency , शर्करा, शाकं, मांसं च एकदा विविधाः आपत्कालाः भवन्ति तदा वयं तत्क्षणमेव संयुक्त आपत्कालीनप्रतिक्रियातन्त्रं सक्रियं करिष्यामः येन जनानां जीवनस्य आपूर्तिः सुनिश्चिता भवति तथा च मूल्यानि स्थिरीकर्तुं जनानां आतङ्कं न्यूनीकर्तुं च तान् विपण्यां स्थापयिष्यामः। ताङ्ग जुन्जी उक्तवान्।

कृषिक्षेत्रे प्राकृतिकविपदानां अन्यकारकाणां च नकारात्मकं प्रभावं कथं न्यूनीकर्तुं शक्यते, शाकानां अन्येषां च प्राथमिककृषिपदार्थानाम् जोखिमप्रतिरोधं कथं सुदृढं कर्तव्यं, जनानां "धान्यपुटं", "शाकटोकरी", "फलप्लेट्" "मांसप्रकरणं" च कथं रक्षितुं शक्यते। ?

"प्रथमं कार्यं उत्पादनपक्षं सुदृढं कर्तुं वर्तते।" , कृषिजन्यपदार्थानाम् अपि च प्रतिऋतुपदार्थानाम् बृहत्परिमाणेन परिसञ्चरणं "जलाशयाः" तथा परिसञ्चरणार्थं "नवीनमार्गाः" इति व्यावहारिकः आवश्यकता अस्ति । व्यावसायिकप्रसंस्करणेन फसलस्य पश्चात् हानिः न्यूनीकर्तुं, भण्डारणकालस्य परिसंचरणस्य शेल्फजीवनस्य च महत्त्वपूर्णविस्तारः, कृषिजन्यपदार्थानाम् अतिरिक्तमूल्यं प्रीमियमक्षमता च वर्धयितुं, कृषकाणां कृते स्थिरआयवृद्धिं प्रवर्तयितुं, कृषिउत्पादानाम् गुणवत्तायां सुधारं कर्तुं तथा च पूर्तिं कर्तुं च सहायकं भविष्यति कृषिजन्यपदार्थस्य उपभोगस्य विविधाः गुणवत्तापूर्णाः च आवश्यकताः।

"एतस्य आधारेण मूलस्य गोदामक्षमतायां सुधारः प्राथमिककृषिपदार्थानाम् जोखिमानां प्रतिरोधस्य क्षमतायां बहुधा सुधारं करिष्यति तथा च जनानां मेजस्य सम्यक् आपूर्तिः सुरक्षिता च भवति इति सुनिश्चितं भविष्यति अस्मिन् वर्षे जूनमासे तांग् जुन्जी युन्नान् गतः "त्रयाणां उद्योगानां एकीकृतविकासस्य प्रवर्धनं पठारस्य सुदृढीकरणं च" "विशेषकृषिः" इति विषये विशेषसर्वक्षणस्य समये ज्ञातं यत् प्रारम्भे अनेकेषु स्थानेषु रसदस्य, गोदामस्य च आधारभूतसंरचनायाः समस्यायाः समाधानं कृतम् अस्ति तथापि लघु, विकीर्णस्य, दुर्बलस्य च कारणात् प्रसंस्करण उद्यमाः, अमानकव्यापारिकप्रसंस्करणं, भण्डारणं, संरक्षणं च तकनीकाः इत्यादयः समस्याः प्रायः भवन्ति, यस्य परिणामेण निम्नस्तरीयाः कृषिउत्पादाः महतीं हानिम्, दुर्गुणवत्ता, न्यूनमूल्यानि च प्राप्नुवन्ति "बहवानां कम्पनीनां अनियमितकार्यक्रमाः सन्ति, यथा क्षेत्रतापयुक्तानि शाकानि प्रत्यक्षतया भण्डारणस्थाने स्थापनं, पैकेजिंग् इत्यस्य अनुचितप्रयोगः, कृषिजन्यपदार्थानाम् सघनस्तम्भनम् इत्यादयः, येन ताजानां कृषिजन्यपदार्थानाम् अवायुहीनः श्वसनं भवति। अस्मिन् समये फलानि शाकानि च न करिष्यन्ति only be more susceptible to aerobic respiration than अधिकपोषकद्रव्याणां सेवनेन मद्यस्य एसीटाल्डीहाइडस्य च सञ्चयः अपि भविष्यति, येन ताजानां आहारस्य शारीरिकरोगाः भवन्ति, येन गम्भीरतापूर्वकं सूक्ष्मजीवानां आक्रमणं भवति, अन्नस्य सड़नं च भवति

अस्मिन् विषये तांग् जुन्जी इत्यनेन उक्तं यत् "शीतभण्डारणप्रबन्धनविनिर्देशाः" तथा "फलसब्जीशीतशृङ्खलासञ्चारविनिर्देशाः" इत्यादयः राष्ट्रियमानकाः घोषिताः सन्ति येषां भण्डारणसंरक्षणक्षमतासु सुधारं कर्तुं मानकानां प्रचारः कार्यान्वयनञ्च वर्धनीयम् कृषिजन्यपदार्थानाम् गुणवत्तां सुनिश्चित्य उत्पत्तिः। तदतिरिक्तं कृषिउत्पादानाम् "प्रथममाइल" समस्यायाः समाधानार्थं मूलस्थाने गोदामसुविधानां निर्माणं, शीतशृङ्खलारसदवितरणकेन्द्राणि, राष्ट्रियमेरुदण्डशीतशृङ्खलारसदआधाराः च सुदृढाः करिष्यामः।