समाचारं

ज़ोङ्ग फुलि इत्यस्य युगः आरब्धः अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मासाधिकं यावत् ज़ोङ्ग फुलि "अग्रे गन्तुं निवृत्तेः उपयोगं कृतवान्", वहाहा-नियन्त्रणस्य युद्धं च परिवर्तनं कृतवान् ।

लेख |."वित्त" कर्मचारी लेखक ली यिंग एवं प्रशिक्षु फू जियाजिया

सम्पादक|यु ले

अगस्तमासस्य ३१ दिनाङ्के "जोङ्ग फुलि इत्यनेन वाहाहा समूहः पूर्णतया गृहीतः" इति वार्ता वन्यजलाग्निवत् प्रसृता ।

किचाचा सूचना दर्शयति यत् हाङ्गझौ वहाहा समूह कंपनी लिमिटेड औद्योगिकव्यापारिकपरिवर्तनानि अभवन् ज़ोङ्ग फुली इत्यनेन स्वपितुः ज़ोङ्ग किङ्ग्होउ इत्यस्याः भागाः स्वीकृताः, वहाहा इत्यस्य कानूनी प्रतिनिधिः, अध्यक्षः, महाप्रबन्धकः च इति रूपेण कार्यं कृतवान् कम्पनीयाः वरिष्ठप्रबन्धनेन अपि कार्मिकसमायोजनस्य श्रृङ्खला कृता अस्ति । वू जियान्लिन्, पान जियाजी, यू किआङ्गबिङ्ग् इत्यादयः बहवः "दिग्गजाः" निदेशकानां पर्यवेक्षकाणां च पदात् राजीनामा दत्तवन्तः ।

ज़ोङ्ग किङ्ग्हौ इत्यस्य मृत्योः ज़ोङ्ग फुली इत्यस्य वाहाहा इत्यस्य पूर्णाधिकारस्य च मध्ये षड्मासेषु वहाहा इत्यस्य स्वामित्वस्य विषयः बहिः जगतः चर्चायाः केन्द्रः अभवत् तथा च “जोङ्ग किङ्ग्हौ इत्यस्य मरणोत्तररहस्यम्” इति मन्यते १५ जुलै दिनाङ्के ज़ोङ्ग फुली इत्यस्य “त्यागपत्रपत्रेण” भागधारकाणां मध्ये आन्तरिकविग्रहाः सार्वजनिकाः अभवन् । औद्योगिकव्यापारिकसूचनासु एषः परिवर्तनः दर्शयति यत् अन्ततः ज़ोङ्ग फुलि कम्पनीयाः नियन्त्रणस्य युद्धे विजयी अभवत् ।

यदा ज़ोङ्ग किंग्होउ जीवितः आसीत् तदा वहाहा इत्यस्य इक्विटी संरचना आसीत् : हाङ्गझौ शांगचेङ्ग जिला सांस्कृतिकं वाणिज्यिकं च पर्यटननिवेशः होल्डिंग् ग्रुप् कम्पनी लिमिटेड् इत्यस्य ४६% भागाः, ज़ोङ्ग किङ्ग्होउ इत्यस्य २९.४% भागाः, हाङ्गझौ वहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्य तृणमूलव्यापारः आसीत् संघ संयुक्त समिति (कर्मचारि स्टॉक स्वामित्व समिति) 24.6% शेयर धारण। तस्मिन् एव काले ज़ोङ्ग किङ्ग्होउ इत्यनेन कर्मचारी-स्टॉक-स्वामित्व-सङ्घेन सह समन्वितं कार्यवाही निर्मितवती तथा च सः कम्पनीयाः वास्तविकः नियन्त्रकः अभवत् ।

२५ फरवरी दिनाङ्के ज़ोङ्ग किङ्ग्हो इत्यस्य निधनानन्तरं तस्य भागधारकता अर्धवर्षाधिकं यावत् अपरिवर्तिता आसीत् । तस्मिन् समये एकदा एकः अनामिकः अर्थशास्त्री अस्मान् विश्लेषितवान् यत् वहाहा इत्यस्य शेयरधारकसंरचने त्रयः चराः सन्ति: प्रथमं, ज़ोङ्ग फुली इत्यनेन ज़ोङ्ग किङ्ग्होउ इत्यस्य भागाः उत्तराधिकाररूपेण प्राप्ताः, परन्तु कर्मचारी स्टॉक स्वामित्व संघेन सह समन्वितकार्याणि न निर्मितवन्तः , त्रयः पक्षाः न सन्ति परस्परं बद्धः, त्रिपादं निर्माय, द्वितीयं, कर्मचारी स्टॉकस्वामित्वसङ्घः राज्यस्वामित्वयुक्ताः सम्पत्तिः च समन्विताः अभिनेतारः अभवन्, तृतीयः च, ज़ोङ्ग फुली इत्यनेन ज़ोङ्ग किङ्ग्होउ इत्यस्य स्वामित्वे स्थापिताः भागाः पूर्णतया उत्तराधिकाररूपेण न प्राप्ताः , स्वामित्वसंरचना च अधिकं विकीर्णा अभवत् ।

नवीनतमपरिस्थित्याः आधारेण ज़ोङ्ग फुली इत्यनेन ज़ोङ्ग किङ्ग्हो इत्यस्य भागाः पूर्णतया उत्तराधिकाररूपेण प्राप्ताः, परन्तु अद्यापि न ज्ञायते यत् सा कर्मचारीनां स्टॉकस्वामित्वेन सह समन्वयेन कार्यं करोति वा इति। अस्मिन् विषये वयं वहाहा इत्यनेन पुष्टिं याचयामः, परन्तु ते प्रतिक्रियां न दत्तवन्तः।qichacha इत्यत्र zong fuli इत्यस्य लेबल् “वास्तविकः नियन्त्रकः” “लाभकारी स्वामी” च भवति । वास्तविकनियन्त्रकस्य प्रायः कम्पनीयाः उपरि प्रबलः प्रभावः भवति तथा च सः वास्तवतः कम्पनीयाः व्यवहारं नियन्त्रयितुं शक्नोति ।

वहाहा’s equity structure: किचाचा

उत्तराधिकारस्य क्षोभस्य समाप्तिः भवति

एकमासाधिकं यावत् जनसमुदायस्य अधीनं वहाहा-नियन्त्रणस्य युद्धं वारं गतवान् ।

१५ जुलै दिनाङ्के "जोङ्ग फुली" इत्यनेन हस्ताक्षरितं "वाहहासमूहस्य सर्वेभ्यः कर्मचारिभ्यः पत्रम्" अन्तर्जालमाध्यमेन बहुधा प्रसारितम् । पत्रे उक्तं यत्, "अधुना एव हाङ्गझौ शाङ्गचेङ्गजिल्लाजनसर्वकारस्य तथा हाङ्गझौ वहाहासमूहकम्पनीलिमिटेडस्य ('वाहहासमूहः') केचन भागधारकाः अध्यक्षस्य ज़ोङ्ग किङ्ग्होउ इत्यस्य मृत्योः अनन्तरं वाहाहासमूहस्य संचालनस्य प्रबन्धनस्य च तर्कसंगततायाः विषये प्रश्नं कृतवन्तः , resulting in the inability to अतः वयं वहाहा समूहस्य उपाध्यक्षत्वेन महाप्रबन्धकत्वेन च पदात् राजीनामा दातुं निश्चयं कृतवन्तः, तस्य संचालने प्रबन्धने च भागं न गृह्णीमः।”.

पत्रे इदमपि उक्तं यत् “उपर्युक्तानि प्रासंगिकानि राजीनामापत्राणि हाङ्गझौ वाहाहा ग्रुप् कम्पनी लिमिटेड् इत्यस्मै सर्वेभ्यः भागधारकेभ्यः च प्रेषितानि सन्ति, तथा च सम्बन्धितपक्षेभ्यः आग्रहः कृतः यत् ते उत्तरदायी मनोवृत्तिं स्वीकुर्वन्तु, तदनुसारं महाप्रबन्धकं शीघ्रं पुनः नियोजयन्तु with the procedures stipulated in the articles of association, and have him perform management responsibilities , वहाहा समूहस्य सामान्यसञ्चालनं सुनिश्चित्य वहाहा समूहस्य, ग्राहकानाम्, सर्वेषां कर्मचारिणां च सामान्यहितस्य कानूनानुसारं रक्षणं कर्तुं।”.

प्रकरणस्य किण्वनस्य कतिपयेषु दिनेषु अनन्तरं वहाहा इत्यस्य आधिकारिकजालस्थलेन २२ जुलै दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् कम्पनीयाः स्थिरं स्वस्थं च विकासं सुनिश्चित्य भागधारकाणां मध्ये मैत्रीपूर्णपरामर्शानन्तरं सुश्री ज़ोङ्ग फुली इत्यनेन 22 जुलाई दिनाङ्के प्रासंगिकप्रबन्धनदायित्वं निरन्तरं कर्तुं निर्णयः कृतः वहाहा समूह।

२०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य ९ दिनाङ्के ज़ोङ्ग-फुलि-इत्यनेन दैनन्दिनकार्यस्य प्रबन्धनस्य उत्तरदायी समूहकम्पन्योः उपाध्यक्षः महाप्रबन्धकः च इति कार्यं आरब्धम् । तस्मिन् समये एतस्याः नियुक्तेः व्याख्या बहिः जगति ज़ोङ्ग किङ्ग्हो इत्यस्य अभिप्रायः आसीत् यत् सः क्रमेण उत्तराधिकारिणां अग्रिमपीढीं प्रति सत्तां समर्पयितुं शक्नोति इति । परन्तु ज़ोङ्ग किङ्ग्होउ इत्यस्य निधनं जातम्, यदा एव सर्वेषां मनसि चिन्तनीयम् आसीत् यत् ज़ोङ्ग फुली वहाहा-नेतृणां नूतन-पीढीयाः कार्यभारं स्वीकुर्यात् तदा एव कार्याणि एतावत् सुचारुतया न गतवन्तः

अधुना ज़ोङ्ग फुलि इत्यनेन अध्यक्षपदं स्वीकृत्य अन्ततः एतत् उत्तराधिकारसंकटं समाप्तम् अस्ति ।

स्वजनं प्रविशतु

ज़ोङ्ग फुली इत्यस्य नियुक्त्या सह घटितानां कार्मिकपरिवर्तनानां श्रृङ्खलायाः न्याय्यतया, ये चत्वारः निदेशकाः निवृत्ताः अभवन् - वू जियान्लिन्, पान जियाजी, यू किआङ्गबिङ्ग्, झाङ्ग हुई च प्रथमत्रयः अनुभविनो वहाहा दिग्गजाः सन्ति ये तृणमूलस्तरात् पदे पदे कार्यं कृतवन्तः। प्रबन्धनं प्रति।

तेषु वु जियान्लिन् वहाहा इत्यत्र महाविद्यालयस्य छात्रकर्मचारिणां प्रथमेषु समूहेषु अन्यतमः अस्ति यदा कम्पनी स्थापिता तदा सः ३० वर्षाणाम् अधिकं कालात् वहाहा इत्यनेन सह अस्ति तथा च समूहनिदेशकः, दलसमित्याः सचिवः, कार्यकारी च इति कार्यं कृतवान् उपमहाप्रबन्धक। पान जियाजी ३० वर्षाणाम् अधिकं कालात् वहाहा-सङ्गठने अस्ति । यु किआङ्गबिङ्ग् इत्यनेन वाहाहा-नगरस्य वायव्यक्षेत्रे एव स्वस्य कार्यक्षेत्रस्य आरम्भः कृतः, अनन्तरं वहाहा-समूहस्य तकनीकीनिदेशकत्वेन पदोन्नतः च अभवत् । झाङ्ग हुई प्रमुखभागधारकस्य शाङ्गचेङ्गसांस्कृतिकपर्यटनस्य प्रतिनिधिः अस्ति तथा च शाङ्गचेङ्गसांस्कृतिकपर्यटनस्य वहाहासमूहस्य च सेतुः अस्ति

समायोजितनिदेशकदलस्य मध्ये अद्यापि शाङ्गचेङ्ग् सांस्कृतिकपर्यटनस्य पूंजी-स्वामिनः फी जुनवेई इत्यस्य प्रतिनिधिभूमिका अस्ति सः हाङ्गझौ शाङ्गचेङ्ग-सांस्कृतिक-वाणिज्यिकपर्यटनविकासकम्पनी लिमिटेड् इत्यस्य कानूनीप्रतिनिधिः महाप्रबन्धकः च अस्ति

अस्मिन् समये ये याकिओङ्ग्, हाङ्ग चञ्चान्, वाङ्ग गुओक्सियाङ्ग, फी जुन्वेइ इति चत्वारः नूतनाः निर्देशकाः, कोङ्ग् किन्मिङ्ग्, यिन क्सुकिओङ्ग्, जू सिमिन् च त्रयः पर्यवेक्षकाः च योजिताः । किचाचा इत्यस्य सूचनानुसारं सप्तनवजनानाम् व्यापारस्य पुनः आरम्भः अतीव सरलः अस्ति, तेषु चतुर्णां केवलं एकः एव कम्पनी अस्ति, वहाहा समूहः।

तियान्यान्चा, किचाचा इत्यादीनां सार्वजनिकसूचनानाम् आधारेण ये याकिओङ्ग् वर्तमानकाले वहाहा समूहस्य सर्वकारीयकार्याणां केन्द्रस्य निदेशिका अस्ति ततः पूर्वं सा द्वौ परिवर्तनौ अपि अनुभवति स्म : २०२१ तमे वर्षे सा वहाहा समूहस्य विक्रयकम्पन्योः पार्टीशाखासचिवः आसीत् , तथा च २०२३ तमे वर्षे सा पदोन्नतिं प्राप्तवती सः समूहविपणनकेन्द्रकार्यालयस्य निदेशकः अस्ति । ज़ोङ्ग फुलि इत्यनेन विगतकेषु वर्षेषु विपणनक्षेत्रे बहु परिश्रमः कृतः । हाङ्ग चञ्चान् होङ्गशेङ्ग् बेवरेज ग्रुप् इत्यस्य वित्तविभागस्य निदेशकः अस्ति, यत् पूर्णतया ज़ोङ्ग फुली इत्यस्य स्वकीया कम्पनी अस्ति ।

वाङ्ग गुओक्सियाङ्गः एकः दिग्गजः अस्ति यः ज़ोङ्ग किङ्ग्होउ इत्यस्य अनुसरणं कृतवान् तथा च वर्षेषु वाहाहा समूहस्य उपमहाप्रबन्धकरूपेण कार्यं कृतवान् सामान्यतया मन्यते यत् सः वाहाहा इत्यस्य पुरातनभागधारकाणां प्रतिनिधित्वं करोति ये कर्मचारी स्टॉक स्वामित्वमञ्चस्य भागाः सन्ति।

ifeng.com इत्यनेन जुलैमासे ज्ञापितं यत् wahaha group इत्यस्य बहवः मूलकर्मचारिणः महत्त्वपूर्णपदेषु न धारयन्ति, तेषां स्थाने zong fuli इत्यनेन नियन्त्रितस्य hongsheng beverage group इत्यस्य मेरुदण्डः स्थापितः। तेषु झू लिडान्, यान् ज़ुफेङ्ग्, डिङ्ग् ज़िउजुआन् च त्रयः प्रमुखाः व्यक्तिः सन्ति ते सर्वे ज़ोङ्ग फुली इत्यनेन नियन्त्रितस्य होङ्गशेङ्ग्-नगरात् आगताः ।

ज़ोङ्ग फुलि इत्यस्य मञ्चः

किञ्चित्कालपूर्वं zong fuli इत्यस्य त्यागपत्रस्य सन्दर्भे cover news, beijing business daily इत्यादिषु अनेकेषु मीडिया-रिपोर्ट्-अनुसारं zong qinghou इत्यस्य अनुजः zong fuli इत्यस्य मातुलः zong zehou इत्यनेन च स्वस्य व्यक्तिगत wechat मित्रवृत्ते स्वविचाराः प्रकटिताः , zong fuli इत्यस्य कठोरतायां प्रश्नं कुर्वन् सुधारस्य उपायाः।

"जोङ्ग फुली इत्यस्याः बृहत्तमा समस्या अस्ति यत् वहाहा इत्यस्य कार्यभारं स्वीकृत्य सा कथं स्केल अप कर्तव्यम्, कथं धनं अर्जयितव्यम्, यथास्थितिं कथं भृशं परिवर्तयितव्यम् इति न विचारणीयम्। सा प्रथमं कथं सत्कर्म कर्तव्यम्, दानं कर्तव्यम्, कथं कर्तव्यमिति विचारणीयम्। तथा च सर्वे भवन्तं परिचिनुवन्तु, भवन्तः बहु समस्याः आविष्कर्तुं शक्नुवन्ति, तथा च भवन्तः बहु प्रतिभाः अपि आविष्कर्तुं शक्नुवन्ति, स्वाभाविकतया च अधिकांशजना: भवतः उत्तराधिकारीं ज्ञास्यन्ति परन्तु सा तस्य विपरीतमेव कृतवती, पूर्णाग्निशक्त्या तीक्ष्णतया च। तथा पुरातनं वचनं उत्तरितवान् यत् कठिनं भग्नं सुलभम् अस्ति।"

पेय-उद्योगे एतेषु वर्षेषु परिश्रमस्य कालखण्डे ज़ोङ्ग-फुली इत्यस्याः व्यक्तिगतशैली क्रमेण स्पष्टा अभवत्, अनेकेषां जनानां दृष्टौ सा निर्णायकः, सुधारं कर्तुं दृढनिश्चया च अस्ति

२००४ तमे वर्षे ज़ोङ्ग फुली विदेशे अध्ययनं कृत्वा प्रत्यागत्य आधिकारिकतया वहाहा समूहे सम्मिलितवती सा जिओशान् क्रमाङ्कस्य २ आधारप्रबन्धनसमितेः उपनिदेशिकारूपेण आरब्धा, वहाहा इत्यस्य उत्पादनप्रबन्धनव्यवस्थायां च प्रवेशं कृतवती २००७ तमे वर्षात् सा स्वतन्त्रतया होङ्गशेङ्ग् बेवरेज ग्रुप् इत्यस्य प्रभारी अस्ति, यत् कदाचित् वहाहा इत्यस्य प्रसंस्करणव्यापारस्य सहायककम्पनी आसीत् । ज़ोङ्ग फुली इत्यस्य सदस्यतायाः अनन्तरं सा भूमिं प्राप्तुं, उपकरणक्रयणं, दलस्य निर्माणं, कारखानानां निर्माणं, ततः देशे सर्वत्र कारखानानां निर्माणं च आरभ्य होङ्गशेङ्गस्य संसाधनानाम् एकीकरणाय महतीं प्रयत्नाः कृतवती २०१८ तमस्य वर्षस्य अनन्तरं होङ्गशेङ्ग् इत्यनेन खाद्यसामग्रीसंशोधनविकासः, उच्चस्तरीयसाधननिर्माणं, पेयपूरणनिर्माणं, पैकेजिंग् तथा मुद्रणं, रसदं गोदामञ्च, ब्राण्ड्विपणनं च समाविष्टं सम्पूर्णं खाद्य-पेय-उद्योग-लिङ्कं उद्घाटितम् अस्ति

२०२२ तमे वर्षे झेजियांग-निर्माण-शीर्ष-१००-सूचिकाद्वारा प्रकाशित-आँकडानां अनुसारं २०२२ तमे वर्षे होङ्गशेङ्ग-पेय-समूहस्य परिचालन-आयः १०.४२ अरब-युआन्, शुद्धलाभः १.४७ अरब-युआन् च आसीत्

२०१८ तमस्य वर्षस्य अप्रैलमासे ज़ोङ्ग फुलि इत्यनेन वहाहा-समूहस्य ब्राण्ड्-जनसम्पर्कविभागस्य प्रमुखः भवितुम् उपक्रमः कृतः, वहाहा-सङ्घस्य मूलप्रबन्धनकार्य्ये अधिकं गभीरं भागं ग्रहीतुं च आरब्धम् सा वहाहा इत्यस्य ब्राण्ड् उन्नयनस्य कायाकल्पस्य च प्रचारं कर्तुं, "उपयोक्तृमूल्यं + वृत्तविपणन + सुपर आईपी" इत्यस्य माध्यमेन वाहाहा इत्यस्य ब्राण्ड् उन्नयनस्य प्रचारं कर्तुं, विविधविपणनरणनीतिभिः ब्राण्ड् कायाकल्पस्य प्रचारं च कृतवती अस्ति सा सक्रियरूपेण वहाहा इत्यादीनां ब्राण्ड्-मध्ये सीमापार-सहकार्यस्य प्रचारं कृतवती तथा च उत्पाद-नवीनीकरणस्य प्रचारं कृतवती, यथा युवानां उपभोक्तृणां आकर्षणार्थं झोङ्ग ज़ुएगाओ, बबल मार्ट्, लीग् आफ् लेजेण्ड्स् इत्यादिभिः ब्राण्ड्-सहितं सह-ब्राण्ड्-उत्पादानाम्

२०२१ तमस्य वर्षस्य डिसेम्बरमासे ज़ोङ्ग फुली इत्यनेन समूहकम्पन्योः उपाध्यक्षस्य महाप्रबन्धकस्य च पदं स्वीकृत्य तस्याः व्यक्तिगतस्पर्शः वहाहा इत्यस्य प्रबन्धने परिचालने च अधिकतया प्रविष्टः अस्ति, तथा च सा ई-वाणिज्यस्य सुदृढीकरणम् इत्यादिषु अनेकपक्षेषु नवीनतां सुधारं च प्रवर्धितवती अस्ति चैनल्स्, विक्रयमाडलं समायोजयन्तु, शर्करारहितपेयानि न्यूनशर्करायुक्तानि पेयानि च इत्यादीनां नूतनानां उत्पादानाम् आरम्भं कुर्वन्तु, ब्राण्ड्-पैकेजिंग्-विपणन-रणनीतयः च ताजगीं कुर्वन्तु ।

अधुना ज़ोङ्ग फुली बृहत्तरे मञ्चे अस्ति, तस्य प्रदर्शनार्थं अधिकं स्थानं वर्तते, परन्तु सा अपि बहु आव्हानानां सम्मुखीभवति ।

ज़ोङ्ग किङ्ग्हो इत्यस्य मृत्योः अनन्तरं वाहाहा इत्यस्य विपण्यप्रदर्शने महत्त्वपूर्णाः उतार-चढावः अभवत् । प्रारम्भिकेषु दिनेषु वाहाहा-उत्पादानाम् विक्रयः अल्पकालीनरूपेण वर्धितः यतः ज़ोङ्ग किङ्ग्हो इत्यस्य मृत्युः जनभावना उत्पन्नवती । परन्तु एषा भाव-प्रेरितः विक्रय-वृद्धिः दीर्घकालं न स्थापिता ।

यथावत् वर्तमानस्य घरेलुपेयविपणनस्य विषयः अस्ति, नोङ्गफूस्प्रिंग, मास्टरकाङ्ग इत्यादीनां बोतलजलविशालकायानां अतिरिक्तं युआन्कीवनम् इत्यादयः उदयमानाः ब्राण्ड् अपि सन्ति, येषु प्रत्येकस्मिन् प्रबलाः प्रतिस्पर्धात्मकाः विपण्यलाभाः सन्ति वहाहा-नगरस्य लाठिः ज़ोङ्ग-फुलि-इत्यस्मै समर्पिता अभवत्, ततः परं ८०-दशकस्य उत्तरार्धस्य पतवारस्य चालकः वहाहा-नगरस्य विशालं जहाजं कुत्र नेष्यति इति अद्यापि अज्ञातम् अस्ति ।