समाचारं

गलतदिशि गच्छन्तीया महिलायाः विषये द्वितीयप्रतिवेदनस्य प्रकाशनानन्तरं नेटिजनाः किमर्थं अधिकं असन्तुष्टाः सन्ति?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ अगस्तदिनाङ्के किङ्ग्डाओ-नगरस्य लाओशान्-नगरस्य वाङ्ग-नामिका महिला लाओशान्-दृश्यक्षेत्रस्य किङ्ग्शान्-ग्रामस्य दृश्य-मञ्चस्य समीपे मार्गे गलत्-दिशि वाहनं चालितवती -लाओशान्नगरस्य वृद्धः यः तस्याः मार्गं दातुं न अस्वीकृतवान्।

सः षड्वारं ताडितः अभवत् ।

सः च तं पुरुषं नग्नहस्तेन न प्रहारितवान्, अपितु शस्त्रेण।

तां ताडयन्ती सा महिला अपमानं क्षिपति स्म, अभिमानेन च आक्रोशयति स्म ।"धान्यविरुद्धं गत्वा मम किं जातम्? त्वां प्रहारं कृत्वा किं जातम्?"

२९ अगस्त दिनाङ्के किङ्ग्डाओ लाओशान् पुलिसेन सूचना जारीकृता यत् विपरीतदिशि वाहनं चालयन् अन्येषां अपमानं कृत्वा ताडयति स्म इति ३८ वर्षीयः लाओशान् महिला वाङ्ग मौ इत्यस्याः प्रशासनिकरूपेण १० दिवसान् यावत् निरोधः कृतः, १,००० युआन् दण्डः अपि दत्तः

सूचनायां १० दिवसानां निरोधः, १,००० युआन् दण्डः च अन्तर्भवति स्म, येन दण्डः अतिलघुः इति मन्यमानानां नेटिजनानाम् असन्तुष्टिः उत्पन्ना

३ सितम्बर् दिनाङ्के शाण्डोङ्गप्रान्तस्य किङ्ग्डाओनगरस्य जनसुरक्षाब्यूरो इत्यनेन स्थितिप्रतिवेदनं जारीकृतं यत् कानूनानुसारं सत्यापनार्थं विशेषकार्यदलस्य स्थापना कृता इति प्रतिवेदनस्य पूर्णपाठः निम्नलिखितरूपेण अस्ति

सूचना जारीकृतस्य अनन्तरं "किङ्ग्डाओ पुलिसेन वाङ्गः गलतदिशि वाहनं चालितवान् अन्येषां च प्रहारं कृतवान्" इति विषयः वेइबो इत्यस्य उष्णसन्धानेषु शीर्षस्थानं दृढतया प्राप्तवान् आउटलेट् ।

रोचकं तत् अस्ति यत् अज्ञातकारणानां कारणात् किङ्ग्डाओ जनसुरक्षाब्यूरो इत्यस्य अधिकारी वेइबो इत्यनेन सामग्रीं विलोप्य पुनः प्रकाशिता ।

तथापि किङ्ग्डाओ-पुलिसस्य कृते एतत् उष्णं अन्वेषणं साधु वस्तु नास्ति, यतः जनमतस्य दृष्ट्या स्पष्टं यत् एषा अधिसूचना असफलता अस्ति, प्रायःसः लैण्डरोवर-महिलायाः प्रतिगामी-प्रहारस्य विषये नेटिजन-जनानाम् क्रोधं सफलतया स्वस्य उपरि प्रसारितवान् ।

यतः बहवः नेटिजनाः मन्यन्ते यत् एषा सूचना केवलं विपरीतरूपेण चालयन्ती लैण्डरोवर-महिलायाः आघातस्य अवैधकार्यस्य औचित्यं दर्शयितुं प्रयतते। अत्र ५ प्रसिद्धानां प्रभावकानां टिप्पण्याः सन्ति ।

प्रथमं तु यत् ते गलत् दिशि चालनकाले कस्यचित् आघातं कृतवतीं लैण्ड रोवर-महिलां स्वच्छं कर्तुं प्रयतन्ते, केचन नेटिजनाः सन्देशं त्यक्त्वा सूचितवन्तः यत्, "समग्रं प्रतिवेदनं वदति यत् यदि सा गलत् दिशि चालयति तर्हि किमर्थम्" इति किं वयं तस्याः विरामं न दातुं शक्नुमः?

द्वितीयेन सूचितं यत् सूचनायां एकमपि शब्दं मार्गयातायातसुरक्षायाः गम्भीरउल्लङ्घनस्य आलोचना नासीत् अपितु अवैधवाहनानां समक्षं न गमनाय सामान्यवाहनचालकजनानाम् अपि दोषः इति जनान् अनुभूयते स्म तत्र इदमपि बोधितम् यत् "ताडनघटनायाः अन्तः बहिः पुनर्स्थापनस्य, वस्तुनिष्ठसत्यस्य च अतिरिक्तं जनानां कृते यत् अधिकं आवश्यकं तत् आधिकारिकशब्दानां मनोवृत्तिः च यत् न्यायस्य प्रतिनिधित्वं कर्तुं शक्नोति "अशुभस्य दण्डेन एव वयं सद्भावं प्रवर्धयितुं शक्नुमः" इति दुर्भाग्येन अस्मिन् बुलेटिन् मध्ये, , शब्दः अपि न दृष्टः” इति ।

तृतीयः “सामाजिकव्यवस्था स्थापनीया, धान्यविरुद्धं गमनं च दोषः इति बोधयति ।प्रवृत्तिविरुद्धं गच्छतां पश्चात् धकेलितुं सम्यक् अस्ति तथा च समाजे जनमतस्य सम्यक् वातावरणम् अस्ति! वयं प्रतिगामी पङ्क्ति-कूदनं प्रोत्साहयितुं न शक्नुमः ।पङ्क्तौ कूर्दनं जनान् ताडयितुं शापं दातुं च व्यवहारस्य अपि अस्माभिः विरोधः करणीयः! अस्माकम्‌कानूनस्य परमं उद्देश्यं यत् ये जनान् प्रतिगामीरूपेण ताडयन्ति तेषां एतावत् अभिमानी न भवेत्, न तु पीडिताः स्वं अभाग्यवन्तः इति न मन्यन्ते!

चतुर्थः दर्शितवान् यत् नेटिजनाः पुलिस-रिपोर्ट्-मध्ये न क्रीणन्ति इति कारणं अस्ति यत् “रिपोर्ट्-मध्ये पुलिस-महोदयः, लैण्ड-रोवर-महिलायाः विषये जनमतस्य क्रोधं असन्तुष्टिं च क्षीणं कर्तुं, तस्याः चिकित्सायाः कारणात् पुलिस-प्रति तेषां आक्रोशं च क्षीणं कर्तुं लघुतया, २.ताडनस्य कारणं पीडितस्य उपरि स्थापयित्वा。”

पञ्चमः लैण्डरोवर-महिलायाः प्रतिगामी-प्रहारस्य प्रकरणं परितः जनमतस्य त्रीणि तरङ्गानाम् सारांशं ददाति, यत् पुलिसैः समये प्रतिक्रिया न दत्ता, "द्वितीयं उद्धारस्य अवसरं च त्यक्तम्" तथा च "लैण्ड् प्रति क्रोधः" सफलतया आकृष्टः इति रोवर महिला स्वयमेव।" ”, “अस्य अर्थः सामञ्जस्यस्य पक्षपातस्य च अस्ति”।

षष्ठः तु अत्यन्तं तीक्ष्णतया सूचितवान् यत् - सत्यं वक्तुं यथार्थतः यदा वयं जामः, प्रतिगामी गतिः, अवरोधः, आसनानां स्पर्धां च सम्मुखीभवामः, तथा च वयं केवलं कायरतायाः कारणेन किमपि न कृत्वा कूजितुं शक्नुमः, को न इच्छति यत् नायकः कुत्रापि न जायते? परन्तु अधुना, तादृशः व्यक्तिः वस्तुतः प्रादुर्भूतः, तस्य व्यवहारः च अधिकारीणा "आक्रामकः" इति व्याख्यातः ।

किङ्ग्डाओ-पुलिसस्य एतत् प्रतिवेदनं दृष्ट्वा सम्पादकः अपि अत्यन्तं भ्रमितः अभवत् ।

प्रथमं तु कलहं चिन्वति, उपद्रवं च जनयति इति अपराधः शङ्कितः अस्ति वा ?

“कलहं उद्धृत्य क्लेशं जनयितुं आपराधिकप्रकरणानाम् निवारणे कानूनस्य प्रयोगसम्बद्धेषु अनेकविषयेषु सर्वोच्चजनन्यायालयस्य सर्वोच्चजनअभियोजकक्षेत्रस्य च व्याख्याः” इति प्रत्यक्षतया पश्यामः एतेषु प्रथमे नियमः अस्ति यत् - १.यदि अपराधी उत्साहं याचते, स्वभावं प्रसारयति, स्वशक्तिं दर्शयति, उपद्रवम् इत्यादिकं करोति, आपराधिककानूनस्य अनुच्छेद २९३ मध्ये निर्धारितं कार्यं करोति च तर्हि सः "कलहं चिनोति, उपद्रवं च प्रेरयति" इति गण्यतेयदि कश्चन अपराधी दैनन्दिनजीवने नैमित्तिकविग्रहविवादानाम् कारणेन उपद्रवं जनयति तथा च आपराधिककानूनस्य अनुच्छेद २९३ मध्ये निर्धारितकार्यं करोति तर्हि तत् "कलहं चित्वा क्लेशं प्रेरयति" इति गण्यते, परन्तु विग्रहः इच्छया पीडितेन वा पीडितेन वा... पीडितः द्वन्द्वस्य तीव्रीकरणस्य उत्तरदायी आसीत् प्राथमिकदायित्वयुक्तान् विहाय।

अनुच्छेदः २ निर्धारयति यत् - १.इच्छया अन्येषां ताडनं सामाजिकव्यवस्थां विघटनं च, आपराधिककानूनस्य अनुच्छेद 293 इत्यस्य मद 1, अनुच्छेद 1, अनुच्छेद 293 इत्यस्मिन् निर्धारितरीत्या निम्नलिखितपरिस्थितिषु कोऽपि "उग्रपरिस्थितिः" इति गण्यते:(६) सार्वजनिकस्थानेषु इच्छया अन्येषां ताडनं, सार्वजनिकस्थानेषु गम्भीरं अव्यवस्थां जनयति; (7) अन्ये गम्भीराः परिस्थितयः।

अतः, वाहनचालनकाले लैण्डरोवर-महिलायाः प्रहारस्य क्रिया विपरीतम् अस्ति वा ?"भावनाः निःसृत्य, स्वस्य बलं दर्शयित्वा इत्यादीनि, किमपि न कृत्वा क्लेशं जनयन्ति" इति किम्? किं "इच्छया अन्येषां ताडनं सामाजिकव्यवस्थां विघटयितुं च" ? किं "सार्वजनिकस्थानेषु अन्येषां इच्छानुसारं ताडनं" "सार्वजनिकस्थानेषु गम्भीरं अव्यवस्थां जनयति"?

द्वितीयं, “निरन्तरम् अनुसरणं, अग्रे गमनम्” इति बुलेटिन् इत्यस्य किं अर्थः ?

अस्मिन् विषये द्वौ प्रकरणौ पश्यामः ।

प्रथमं लोकसुरक्षामन्त्रालयस्य सूचनाप्रचारब्यूरो इत्यस्य आधिकारिकवेइबो "पुलिसः नागरिकाः च हस्तेन हस्तेन गच्छन्ति" इति विषये एकं पोस्ट् अस्ति यत् "किङ्ग्डाओनगरे एकः चालकः यातायातस्य विरुद्धं वाहनं चालयित्वा मार्गं अवरुद्धवान् तथा च... उक्तवान् सः पृष्ठपोषणं न करिष्यति, तथा च यातायातपुलिसः तं गन्तुं प्रेरयितुं बहु प्रयत्नं कृतवान्।" ११ १२ दिनाङ्के प्रातः ७ वादने, यस्मिन् मार्गे यत् किङ्ग्डाओ, शाडोङ्ग-प्रान्तस्य एकेन समुदायेन गन्तव्यम्, एकं प्रतिगामी श्वेतवर्णीयं वाहनम् मार्गं अवरुद्धवान् । अवरुद्धः चालकः श्वेतकारं पुनः गन्तुं पृष्टवान्, परन्तु चालकः अवदत् यत् सः विपर्ययितुं न शक्नोति। तदनन्तरं यातायातपुलिसः पदे पदे दबावस्य सम्मुखीभूय प्रतिगामी श्वेतकारः पश्चात्तापं कर्तुं प्रवृत्तः ।

द्वितीयः एकः विशालः कारः लघुकारं गलत् मार्गे गन्तुं बाध्यं करोति इति भिडियो अस्ति।

किम् एतत् "निरन्तरम् अग्रे अनुवर्तन-आन्दोलनम्" इति कथ्यते ?

तृतीयम्, किं कस्मैचित् प्रहारं कर्तुं धान्यविरुद्धं गता लैण्डरोवर-महिलायाः सहानुभूतिम् अस्माकं वास्तवमेव आवश्यकम्?

केचन नेटिजनाः सूचितवन्तः यत् सूचनायां विशेषतया एतत् विवरणं वर्णितम् अस्ति यत् महिला चालिका वाङ्गः "नियुक्तिम् कर्तुं चिकित्सालयं प्रति वाहनं चालयति स्म" इति केवलम्‌वाङ्गस्य पुनः पुनः अपमानं, पुरुषचालकस्य पुनः पुनः ताडनं च दृष्ट्वा तस्याः "तात्कालिकतायाः भावः" नासीत्, सा च सर्वथा स्वस्थः आसीत् ।, अवश्यं कुत्रापि सहानुभूतिम्।

चतुर्थं, सर्वकारेण समाजाय जनसामान्यं च कीदृशं मार्गदर्शनं दातव्यम्?

स्पष्टतया प्रसंगो वा प्रकरणं वा ।समाजाय जनसामान्यं च यत् सूचनां मार्गदर्शनं च दातुम् इच्छति तत् स्पष्टं भवितुमर्हति यत् "कानूनीत्वं अवैधतायाः वा अवैधतायाः वा स्थानं दातुं न शक्नोति" इति तया कानूनभङ्गकानां भयम् अनुभूयते, कानूनपालकानां जनानां च शान्तता भवितुमर्हति, न तु तस्य विपरीतम्।अस्य प्रकरणस्य कृते प्रयोजनं भवति यत् जनसामान्यं प्रति स्पष्टं करणीयम् यत् प्रतिगामी यातायातः अवैधः अस्ति, तथा च जनसमूहः अवगच्छति यत् प्रतिगामी वाहनानां सामान्यचालनवाहनानां सम्मुखे विपर्ययः कर्तव्यः, सामान्यचालनवाहनानां प्रतिगामीवाहनानां कृते मार्गं दातुं आवश्यकता नास्ति

अत्र "पञ्चम जियानली" इत्यस्य ब्लोगरस्य टिप्पणी अस्ति:विधिना शासितः समाजः नियमसमाजः । नियमस्य पालनम्, नियमस्य समक्षं त्यक्तुं च नियमानाम् आश्रयः न भवति, अपितु तेषां भङ्गः एव । मार्गे गच्छन्तः धान्यविरुद्धेषु अस्त्रीरूपेषु सज्जनव्यवहारं दर्शयन्तु इति आग्रहः सम्यक्-अनुचित-भ्रमणं दुष्टात्मनः चोदना च उच्यतेलाभं अन्वेष्टुं हानिं परिहरितुं च मानवस्वभावस्य स्वभावः यदि नियमस्य पालनस्य व्ययः नियमभङ्गस्य व्ययस्य अपेक्षया अधिकः भवति, तथा च नियमस्य पालनस्य हानिः विधिभङ्गस्य हानिः अपेक्षया अधिका भवति, अपि च नियमपालाः जनाः नियमभङ्गकानां मेषाः भवन्ति ये तान् आडम्बरेण अवमानयन्ति, उल्लङ्घयन्ति च, तर्हि,अधिकाधिकाः नियमभङ्गकाः, न्यूनाधिकाः च नियमपालकाः जनाः सन्ति इति अनिवार्यप्रवृत्तिः ।प्राकृतिकसिद्धान्ताः, राष्ट्रियनियमाः, मानवसम्बन्धाः च कदापि परस्परं पृथक् न विद्यन्ते, अपितु जैविकरूपेण एकीकृताः भवन्ति ।प्रकरणनिबन्धनस्य कानूनी, सामाजिकः, राजनैतिकः च प्रभावः, तथैव । प्रत्येकं प्रकरणे जनान् न्यायं न्यायं च अनुभवितुं विपरीतम् अस्ति यत्,प्रत्येकं प्रकरणं धर्मस्य प्रवर्धने भूमिकां निर्वहणं जनसमूहस्य तृप्तिप्रभावं च प्राप्तुं आवश्यकम्।अतः, किं एकस्याः महिला-लैण्ड-रोवर-चालकायाः ​​प्रकरणस्य परिणामः गलतदिशि चालयन् अन्येषां उपरि आक्रमणं करोति, धर्मस्य प्रचारार्थं भूमिकां निर्वहति? किं जनसन्तुष्टये प्रभावः प्राप्तः ? उत्तरं मानवहृदयस्य अन्तः एव अस्ति, टिप्पण्याः च मानवहृदयस्य अन्तः एव तिष्ठन्ति ।भवन्तः ताडितस्य अनन्तरं प्रतियुद्धं कर्तुं शक्नुवन्ति वा, प्रतियुद्धं शारीरिकं आघातं वा इति अपेक्षया महत्त्वपूर्णः प्रश्नः अस्ति यत् अस्माभिः अस्माकं बालकान् कथं शिक्षितव्यम्?बालकः कीदृशः भवेत् ? बालिका कीदृशी भवेत् ? ते केभ्यः आदर्शेभ्यः शिक्षितव्याः ? तेषां कानूनीसमाजस्य नियमानाम् सामना कथं कर्तव्यः ? व्यक्तित्वविभाजनं परिहरितुं कक्षाशिक्षणे सामाजिकाभ्यासे च ज्ञानस्य अभ्यासस्य च एकीकरणं कथं प्राप्तव्यम्? एषः व्यावहारिकः विषयः यस्य परिहारं कर्तुं न शक्नुमः, गम्भीरतापूर्वकं विचारणीयः च।

आम्‌,पूर्वं नेटिजनाः अद्यापि हिंसायाः सम्मुखे प्रतियुद्धं कर्तुं वादं कुर्वन्ति स्म तथापि विद्रोहिणः मार्गं दातुं स्थाने अधिकारिणः तथाकथितं "निरंतरं अग्रे अनुवर्तन-आन्दोलनं" स्वीकुर्वितुं निश्चयं कृतवन्तः!

कालः एकस्य प्रकरणस्य विषये नूतना वार्ता आसीत् यस्मिन् एकः बालकः विपरीतमार्गे सवारः भूत्वा धावित्वा मृतः। परन्तु बालकस्य पिता, सायकलयात्रिकाणां आयोजकः, बालकं पातितवान्, यः स्पष्टतया प्रत्यक्षतया उत्तरदायी आसीत्, सः किमपि न कृतवान्

एतेन प्रकरणेन सह एकत्र स्थापयित्वा, एतत् निःश्वासात् अधिकम् अस्ति!