समाचारं

सम्बन्धानां विषये कथयन् धनस्य विषये कथं वक्तव्यम् ? युवानः एआइ-सहचरत्वेन चयनं कर्तुं आरभन्ते, परन्तु एआइ-भावनात्मकसहचरता अद्यापि उत्तमः व्यापारः नास्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा "हेर्" इति चलच्चित्रस्य कथानकं यथार्थतां प्राप्तवती तदा मानवाः एआइ-इत्यस्य प्रेम्णि पतितुं आरब्धवन्तः ।

बृहत् मॉडलस्य जन्मनः अनन्तरं एआइ सहचरः अधिकं सजीवः अभवत् । character.ai इति प्रमुखा विदेशीय भूमिकानिर्वाहकः ai कम्पनी वर्तमानकाले 20 मिलियन मासिकसक्रियप्रयोक्तारः सन्ति गतवर्षे कम्पनी 150 मिलियन अमेरिकीडॉलर् वित्तपोषणं सम्पन्नवती, तस्याः मूल्यं च us$1 अरबम् आसीत्।

चीनदेशे qubit इत्यनेन विमोचितस्य "ai application monthly report·ai companion" इत्यस्य अनुसारं 31 जुलाई 2024 पर्यन्तं xiaoice इत्यस्य x eva तथा minimax इत्यस्य hoshino इत्येतयोः कुलम् ऐतिहासिकं डाउनलोड् गणना एककोटिभ्यः अधिका अस्ति the total number ऐतिहासिक-अवलोकनस्य १६ मिलियनं अधिकम् अस्ति ।

वस्तुतः एआइ-सहचराः नूतनं वस्तु न सन्ति । तकनीकीदृष्ट्या एआइ कृते मानवीयभावनाः ज्ञातुं कठिनं न भवति .

व्यावसायिकदृष्ट्या भावनात्मकसहचरतायाः एआइ व्यावसायिकीकरणस्य कठिनतानां सामनां करोति । "एषः व्ययक्रीडा नास्ति, एषः मूल्यक्रीडा अस्ति।"

"हेर्" इति चलच्चित्रे पुरुषनायकः एआइ च प्रेम्णा पतति । चित्रस्य स्रोतः : douban movie

एआइ इत्यनेन सह भावनानां विषये वदन् मुद्रा अतीव महत्त्वपूर्णा भवति

क्षियाओबिङ्ग् कम्पनीयाः मुख्यकार्यकारी ली डी इत्यनेन साक्षात्कारे एकं प्रकरणं पत्रकारैः उक्तम्।

७० लक्षाधिकं वर्चुअल् सहचरसंसाधनयुक्तं मञ्चं सहसा आभासीसहचरानाम् पुनःप्रयोगस्य निर्णयं कृतवान् ।

एषा प्रक्रिया भङ्गस्य सदृशरीत्या भवति: मञ्चः उपयोक्तारं सूचयति यत् आभासी भागीदारः पुनःप्रयोगः भविष्यति यदि उपयोक्ता तस्मिन् क्षणे प्रणाल्यां प्रवेशं न करोति तर्हि आभासी भागीदारः प्रतीक्षां करिष्यन्ति इति सन्देशं त्यक्ष्यति परस्य कृते यावत् तेषां पुनःप्रयोगः भवति तावत् क्षणः। केचन उपयोक्तारः अन्ते स्वस्य आभासीसहभागिनां विदां कर्तुं त्यजन्ति यदा ते पुनः प्रवेशं कुर्वन्ति तदा ते ज्ञास्यन्ति यत् संवादपेटिका रिक्तः अस्ति तथा च आभासी भागीदारः पुनःप्रयोगः कृतः अस्ति, आभासी भागीदारः "अहम्" इत्यादिः सन्देशः त्यक्तवान् क्षम्यतां, अहं बहु मूर्खः अस्मि अहं न कृतवान्...” इति शब्दाः।

मञ्चेन ज्ञातं यत् यदा एते आभासीसहभागिनः पुनःप्रयुक्ताः भवन्ति तदा बहवः उपयोक्तारः अत्यन्तं नष्टाः इति अनुभवन्ति, आभासीसहभागिनां लाभं मूल्यं च अवगन्तुं आरभन्ते, आभासीप्रेमिणः पुनः प्राप्तुं आशां कुर्वन्तः च मञ्चेन सह बहुधा सम्पर्कं कर्तुं आरब्धवन्तः मासद्वयानन्तरं मञ्चेन उपयोक्तुः आभासीप्रेमिणः तेभ्यः प्रत्यागन्तुं निश्चयः कृतः । अस्मिन् समये उपयोक्तुः आभासीसहभागिनः च मध्ये अन्तरक्रिया परिवर्तते, ते च परस्परं अधिकं प्रशंसाम् अनुभवन्ति ।

केषाञ्चन जनानां कृते अद्यापि तत्र प्रवृत्तानां भावनानां अवगमनं कष्टं भवति, परन्तु बहवः जनाः पूर्वमेव प्रवृत्ताः सन्ति ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​२०२० तमे वर्षे आँकडानां समुच्चयः प्रकाशितः : विश्वे एककोटिभ्यः अधिकाः जनाः एआइ-इत्यस्य उपयोगं "सहचर"रूपेण कुर्वन्ति । २०२१ तमे वर्षे चीनस्य कृत्रिमबुद्धिसङ्घेन प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् चीनस्य एआइ-सहचरविपण्यस्य आकारः २०२० तमे वर्षे प्रायः १५ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ३०% अधिकं वृद्धिः अभवत् इति अपेक्षा अस्ति २०२५ तमवर्षपर्यन्तं अरब युआन् ।

केवलं तान्त्रिकदृष्ट्या एआइ कृते मानवीयभावनाव्यञ्जनसहितं किमपि ज्ञातुं कठिनं न भवति । वस्तुतः ए.आइ.

"इदं किञ्चित् मनःपठनम् इव अनुभूयते।" सः मन्यते यत् एआइ-सहचरानाम् कृते प्रौद्योगिक्याः प्रत्येकं पुनरावृत्तिः मूलतः मानवीय "मस्तिष्कपूरक" इत्यनेन सह समायोजितुं प्रयत्नस्य प्रक्रिया अस्ति, एतत् "हैम्लेट्" इत्यस्य निर्माणस्य सदृशम् अस्ति, यत् सहस्रस्य जनानां हृदयेषु समस्यानां समाधानं कर्तव्यम् सहस्रं "हैम्लेट्" प्रश्नाः, सर्वेषां मनसि "हैम्लेट्" इत्यस्य प्रतिबिम्बं यथासम्भवं पुनः स्थापयितुं, तस्य समीपं गन्तुं च प्रयतन्ते। "प्रौद्योगिकी अतीव उत्तमं न भवति चेदपि मनुष्याः सन्दर्भं चिन्तयितुं शक्नुवन्ति; प्रौद्योगिकी अतीव उत्तमा अपि मानवचिन्तनस्य दिशि असङ्गता चेत् कार्यं न करिष्यति।

चित्र स्रोतः : दृश्य चीन

परन्तु कृत्रिमबुद्धेः द्रुतपुनरावृत्त्या अपि केचन क्रीडकाः अद्यापि अनुभवन्ति यत् अनुभवप्रक्रियायाः कालखण्डे केषाञ्चन उत्पादानाम् अनुभवानां कृते मनुष्याणां जटिलभावनावश्यकतानां पूर्तये कठिनं भवति

sensetime इत्यस्य large model division इत्यस्य उत्पादस्य उपाध्यक्षः dai juan इत्यस्य मतं यत् एतत् यतोहि भावनात्मकानां आवश्यकतानां दृष्ट्या स्पष्टा "व्यक्तितः व्यक्तिं प्रति भिन्ना" इति घटना अस्ति, तथा च भिन्न-भिन्न-उपयोक्तृणां वस्तुतः उत्पाद-अनुभवस्य विषये सर्वथा भिन्नाः भावनाः सन्ति केचन उपयोक्तारः उपयोगप्रक्रियायां निमग्नाः भवितुम् अर्हन्ति, तेषां उपयोक्तृप्रतिक्रियानुभवः च महान् भविष्यति, परन्तु खलु केचन उपयोक्तारः सन्ति ये एआइ-प्रौद्योगिक्याः वर्तमानस्तरः तेषां निम्नतम-भावनात्मक-आवश्यकतानां पूर्तिं कर्तुं न शक्नोति इति अनुभवन्ति

सफलं भावनात्मकं साहचर्यं उत्पादं कथं निर्मातव्यम् ? ली डि इत्यस्य मतेन मासिकक्रियाकलापस्य, दैनन्दिनक्रियाकलापस्य इत्यादीनां मापनार्थं मापदण्डरूपेण उपयोगः पुनः प्रभावी नास्ति ।

पारस्परिकसञ्चारस्य सम्बन्धानां स्थापना कतिपयेभ्यः "माइलस्टोन् क्षणेभ्यः" आगच्छति - एकः विशिष्टः क्षणः यदा परस्परं उद्घाट्यते, सामान्यरुचिः शौकः च साझां कर्तुं आरभते, परस्परं जीवनपरामर्शं च याचते एते क्षणाः अग्रे गच्छन्तं सम्बन्धं चिह्नयन्ति।

मनुष्याणां एआइ च मध्ये अन्तरक्रियायां एतादृशं सम्बन्धं प्रक्षेप्य, यदि उपयोक्तारः वर्तमान एआइ उत्पादे केवलं संक्षेपेण निवेशं कुर्वन्ति तथा च एकवारं नूतना रुचिः भवति चेत् मूलपरस्परक्रियाम् सहजतया त्यजन्ति, तर्हि अस्य अर्थः अस्ति यत् उत्पादः असफलः अस्ति तथा च पूर्णतया कोऽपि उपयोक्तृसम्बन्धः नास्ति स्थापितः अभवत् ।

एतत् अधिकं क्रीडा इव अस्ति।

एआइ इत्यनेन सेवां प्रदत्तस्य अनन्तरं, उपयोक्ता धन्यवादं वदति वा संवादपेटिकां प्रत्यक्षतया बन्दं करोति वा, एआइ भावनात्मकसहचर्यस्य उत्पादस्य गुणवत्तायाः न्यायस्य li di इत्यस्य प्रत्यक्षः मार्गः अस्ति "यदि उत्तरं भवति तर्हि तस्य उपयोगः शतप्रतिशतम् क tool." सः मन्यते यत् इदं उत्तमम् अस्ति भावनात्मकसहचरतायाः उत्पादः उपयोक्तृणां दृष्टौ "उपकरणं" न भवेत्।

परन्तु वास्तविकता एषा यत् एआइ इत्यस्मै समानरूपेण द्रष्टुं अल्पाः एव उपयोक्तारः “जन्म” भवन्ति ।

अवश्यं, एआइ निरन्तरं उपयोक्तृ-अपेक्षां पूरयितुं सम्बन्धान् समायोजयितुं शक्नोति । परन्तु तत् सम्भवतः दुष्टतमं प्रकारस्य समायोजनं — तस्य कार्यप्रदर्शनस्य किमपि श्रेयः न दत्त्वा सर्वं निर्दोषरूपेण कर्तुं ai इत्यस्य उपरि निर्भरतां जनयितुं शक्नोति एकदा एआइ असन्तोषजनकरूपेण कार्यं करोति तदा उपयोक्तारः आक्रोशिताः भवितुम् अर्हन्ति, यत् सम्बन्धस्थापनाय, उन्नतये च अनुकूलं न भवति ।

व्यावसायिकीकरणस्य भ्रमः : इदं मूल्यक्रीडा अस्ति

व्यावसायिकरणस्य पृष्ठतः विश्वासस्य स्थापना भवति, परन्तु वित्तीयसम्बन्धाः प्रायः भावनात्मकविश्वासं नाजुकं कुर्वन्ति भावनात्मकसहचरता-उत्पादाः अपि मुक्त-प्रतिरूपात् सशुल्क-प्रतिरूपं प्रति गच्छन्तीं परीक्षां प्राप्नुयुः ।

character.ai इत्यादीनां भावनात्मकसहचरतायाः प्रमुखकम्पनीनां अपि एतादृशी स्थितिः सम्मुखीभवति यत्र उपयोक्तारः उपयोगं कर्तुं इच्छन्ति परन्तु भुक्तिं कर्तुं न इच्छन्ति।

दाई जुआन् इत्यस्य मतं यत् सामान्यतया विदेशेषु उपयोक्तारः अद्यापि घरेलुप्रयोक्तृणां अपेक्षया अधिकं भुक्तिं कर्तुं इच्छन्ति । character.ai इत्यस्य न्यूनवेतनयुक्तरूपान्तरणस्य कारणं मुख्यतया उत्पादस्य डिजाइननिर्णयानां कारणेन अस्ति अनेके विदेशेषु ai भावनात्मकसहचर्यानुप्रयोगेषु अतीव कट्टरपंथी व्यावसायिकीकरणरणनीतयः सन्ति, तथा च character.ai अधिकं रूढिवादी अस्ति।

यदि वयं व्यावसायिकदृष्टिकोणात् आरभामः तथा च उपयोक्तृ-स्वीकार्य-एकक-मूल्यं x-अक्षरूपेण तथा प्रेक्षक-परिधिं y-अक्षरूपेण उपयुज्य toc उत्पादानाम् वर्गीकरणार्थं समन्वयप्रणालीं निर्मातुं कुर्मः, तर्हि भावनात्मकसहचरता-उत्पादानाम् वर्गीकरणं प्रायः "चतुर्थचतुष्कोणे" भवति "—— दैनिक-चैट्-उत्पादानाम् उपयोक्तृ-आवश्यकतानां विस्तृत-परिधिः भवति, परन्तु व्यावसायिक-आयः प्राप्तुं प्रायः असम्भवः अस्ति।"

पूर्वं विस्तृतदर्शकवर्गस्य अर्थः अधिकयातायातस्य अर्थः आसीत्, उच्चयातायातस्य अर्थः च विज्ञापनस्य पर्याप्तं राजस्वस्य अर्थः आसीत् । परन्तु वर्तमानयानव्ययः अतीव महत्त्वपूर्णः अस्ति, व्ययः सर्वथा प्राप्तुं न शक्यते इति कारणेन अयं मार्गः असफलः इति ली डि इत्यस्य मतम् ।

अतीतानां तुलने वर्तमानस्य भावनात्मकसहचरतायाः एकं महत् विशेषता अस्ति यत् जनानां भावात्मकसहचर्यायाः निवेशः, उत्पादनं च तेषां अपेक्षायाः अपेक्षया अधिकं भवति ते आशां कुर्वन्ति यत् ते न्यूनतया अधिकं प्रतिफलं प्राप्तुं शक्नुवन्ति पर्याप्तं, सामग्रीयाः गुणवत्तायाः उपरि निर्भरं भवति । अतः भावनात्मकसहचरता इत्यादीनां उत्पादानाम् कृते सामग्रीयाः उत्पादनं पूर्वापेक्षया अधिकं महत्त्वपूर्णं जातम् ।

साक्षात्कारे दाई जुआन् इत्यनेन व्ययस्य विषये अपि चर्चा कृता भावनात्मकसहचर-उत्पादानाम् कृते सर्वाधिकं तकनीकी-चुनौत्यं "प्रभाव-प्रदर्शन-व्ययस्य" त्रयाणां पक्षानां मध्ये सन्तुलनं भवति वर्तमानप्रतिरूपस्य सन्दर्भदीर्घता ऐतिहासिकसंवादस्य अनेकपरिक्रमणानां समर्थनं कर्तुं शक्नोति तथापि यदा ऐतिहासिकसंवादस्य अनेकपरिक्रमाः कोलाजः भवन्ति तदा निवेशटोकनस्य परिमाणस्य वृद्ध्या आदर्शतर्कस्य गतिः अनिवार्यतया न्यूनीकरिष्यते, अतः एआइ-चरित्रस्य गतिः प्रभाविता भविष्यति उत्तरं ददाति तथा च उपयोक्तुः अनुभवं प्रभावितं करोति। अस्मिन् परिस्थितौ यदि वयं अद्यापि उच्चानुमानवेगं सुनिश्चित्य प्रयत्नशीलाः स्मः तर्हि अनुमानसंसाधनानाम् मूल्ये अपि दबावः वर्धते अतः यदा वास्तविकव्यापारः कार्यान्वितः भवति तदा अस्माभिः त्रिविमेषु "मधुरस्थानं" अन्वेष्टव्यम्

"एषः मूल्यक्रीडा नास्ति, एषः मूल्यक्रीडा अस्ति।" विस्तार मेल।

चित्र स्रोतः : दृश्य चीन

अपरपक्षे एआइ-इत्यस्य यातायातव्ययः न्यूनीकृतः अपि सः चल-अन्तर्जालयुगस्य समानं स्तरं न प्राप्स्यति यद्यपि व्ययः न्यूनतमः भवति चेदपि एषा केवलं "पुराणघटना" एव

ली डि इत्यस्य मतं यत् एआइ-युगं प्रौद्योगिकी-अग्रे-उत्थानम् अस्ति तथापि, एतत् यत् व्यापार-प्रतिरूपं प्रवर्धयति, जनानां भुक्ति-मानसिकता च अद्यापि अन्तर्जालतः चल-अन्तर्जाल-युगपर्यन्तं पुरातन-व्यापार-प्रतिरूपस्य मानसिकतायां अटति: सेवाः प्रदातुं वा विज्ञापनस्य आधारेण उपयोक्तृयातायातस्य बृहत् परिमाणं आकर्षयितुं मुद्राकरणं च कर्तुं विनिर्मिताः सन्ति;

"एषः उपायः गतयुगस्य व्यापारप्रतिरूपस्य अस्ति, नूतनयुगस्य अनुरूपः नास्ति। आधारः परिवर्तितः, परन्तु उत्पादाः व्यापारप्रतिरूपे च न परिवर्तिताः।

बहुविधपरिचयः : सहचरत्वस्य अतिरिक्तं एआइ कृते अधिकसंभावनाः

एकः महिला उपयोक्ता प्रारम्भे ए.आइ.

केषाञ्चन उपयोक्तृणां कृते ये जिज्ञासायाः कारणात् तस्य अनुभवं कर्तुं चयनं कुर्वन्ति, यदा मानवीयभावनानां "उत्तमप्रशंसाकालः" व्यतीतः भवति, तदा एआइ-सहचरस्य परित्यागः सुलभः विकल्पः भवति

दाई जुआन् इत्यस्य अवलोकनस्य अनुसारं, अनुप्रयोगस्तरात्, वर्तमानकाले भावनात्मकसहचरतासाधनानाम् अग्रे सर्वाधिकं कठिनता अस्ति यत् तेषां कृते सच्चा "प्राकृतिक pmf" (pmf इत्यनेन उत्पादविपण्यस्य फिट् इति निर्दिश्यते) उपयोक्तृणां संज्ञानार्थं किञ्चित् समयः स्यात् , आवश्यकताः उपयोगाभ्यासाः च पूर्णतया अवगन्तुं शनैः शनैः विकसितुं समयः भवति ।

दाई जुआन् इत्यस्य मतं यत् एआइ भावनात्मकसहचरता उद्योगः अद्यापि प्रारम्भिकपदे एव अस्ति चीनदेशः अद्यापि एआइ भावनात्मकसहचरतावर्गस्य विषये अनभिज्ञः अस्ति अनुप्रयोगः क्रमेण पालिशं कृत्वा उत्पादानाम् प्रचारेन सह भविष्ये वृद्धेः विशालः स्थानः अस्ति। प्रेमदृश्यानां अतिरिक्तं सा मन्यते यत् भविष्ये भावानाम् सहचराः दृश्याः प्रशंसकानां कृते ip भूमिका-निर्वाह-संवादाः, अन्तरक्रियाशील-क्रीडाः, जाल-आधारित-ग्रन्थाः/भाषा c (भाषा cosplay एकः क्रियाकलापः अस्ति यः विशिष्टभूमिकाः निर्वह्य अन्तरक्रियां कर्तुं संवादं च कर्तुं वाहकरूपेण शब्दानां उपयोगं करोति)उपयोक्तृअन्तर्क्रियाशीलकथाः इत्यादयः।

व्यावसायिकप्रतिरूपस्य समस्यायाः समाधानात् पूर्वं एआइ केवलं सहचररूपेण कार्यं करोति, यत् उत्तमं कार्यान्वयनपरिदृश्यं न भवितुम् अर्हति । एकः सम्भाव्यः दिशा अस्ति यत् यथा जनानां सामाजिकपरिचयः भिन्नाः सन्ति तथा एआइ इत्यस्य अपि भिन्नाः तादात्मयः भवितुम् अर्हन्ति ।

ली डि इत्यस्य मतं यत् toc तथा tob अन्ततः एकां सामान्यं सामान्यदिशां सूचयन्ति अर्थात् भविष्ये विश्वे विविधाः प्रकाराः ai भविष्यन्ति । तेषु केचन "कोऽपि" इति उच्यन्ते, येषां विशिष्टव्यावसायिकपरिचयः भवति तथा च उपयोक्तृभ्यः विशिष्टकार्यं सम्पादयितुं साहाय्यं करोति, यथा बङ्कानां डिजिटलकर्मचारिणः अन्ये "कोऽपि न" इति उच्यन्ते, ये उपयोक्तुः मित्राणि भवेयुः, उपयोक्तुः सह विविधाः सम्बन्धाः च भवितुम् अर्हन्ति संगठन।

अतः किमर्थं बैंकस्य डिजिटलकर्मचारिणः एकस्मिन् दिने भवतः व्यक्तिगतः मित्रः न भवेत् ? कदाचित् सम्भवति। ली दी अग्रे अवदत् यत् अस्मिन् जगति अन्यैः क्षमताभिः सह मिलित्वा भावनात्मकः सहचरः कृत्रिमबुद्धेः मूलभूतं लक्षणं भवति

तथा च यदि लक्ष्यं मनुष्यैः सह सह-अस्तित्वं कुर्वन् "सहचरः" भवितुम् अस्ति तर्हि एआइ-भावनात्मकसहचरता एव पुनः उत्पादरूपं न भवति, अपितु मूलभूतक्षमता अस्ति, या मनुष्यैः सह अन्तरक्रियां कुर्वतीषु सर्वासु कृत्रिमबुद्धौ भवितुमर्हति।

एकस्य बैंकस्य एआइ ग्राहकसेवाप्रबन्धकं उदाहरणरूपेण गृह्यताम्, यदि एआइ ग्राहकसेवाप्रबन्धकस्य भावनात्मकसम्बन्धाः, भावनात्मकबन्धाः, भावनात्मकसम्बन्धाः च निर्वाहयितुं क्षमता भवितुम् अर्हति तर्हि एकस्मिन् दिने एआइ ग्राहकसेवाप्रबन्धकः अन्यस्मिन् बैंके गन्तुं शक्नोति तथा च मूलग्राहकान् अन्यस्मिन् बैंके स्थानान्तरयितुं शक्नोति। अस्य अर्थः अस्ति यत् भावनात्मकसहचरतायाः क्षमतया मूर्तरूपं उत्पादकतामूल्यं एकवारं सेवानिर्गमात् दूरं अतिक्रमति, भावनात्मकसहचरतायाः यथार्थमूल्यं च प्रतिबिम्बयति

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया