समाचारं

मस्कः : इतिहासे सर्वाधिकशक्तिशाली ai प्रशिक्षणसमूहः ऑनलाइन अस्ति, सः अन्ये एकलक्षं gpus योजयिष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला-सङ्घस्य मुख्यकार्यकारी एलान मस्कः । दृश्य चीन डेटा मानचित्र
मस्कः दावान् करोति यत् सम्प्रति अयं सर्वाधिकं शक्तिशाली कृत्रिमबुद्धिगणनासमूहः अन्तर्जालद्वारा अस्ति, तस्य आकारः च शीघ्रमेव द्विगुणः भविष्यति ।
सेप्टेम्बर्-मासस्य ३ दिनाङ्के टेस्ला-क्लबस्य मुख्यकार्यकारी एलोन् मस्क् इत्यनेन...
सः प्रकटितवान् यत् कोलोससस्य प्रक्षेपणप्रक्रियायाः समाप्त्यर्थं दलस्य १२२ दिवसाः यावत् समयः अभवत् । कोलोसस् आगामिषु कतिपयेषु मासेषु एकलक्षं gpu (ग्राफिक्स् प्रोसेसिंग् यूनिट्) अपि योजयिष्यति, येषु ५०,००० अधिकं उन्नतं nvidia h200 भविष्यति, यस्य अर्थः अस्ति यत् कोलोसस् इत्यस्य कम्प्यूटिंग् शक्तिः पुनः दुगुणा भविष्यति
सामाजिकमञ्चेषु उद्योगस्य प्रतिक्रिया अतीव उत्साहपूर्णा आसीत्, एतत् कृत्रिमबुद्धेः क्षेत्रे महती उपलब्धिः इति उक्तवती ।
उद्यमपुञ्जसंस्थायाः एआरके इन्वेस्ट् इत्यस्य मुख्यकार्यकारी कैथी वुड् इत्यनेन अपि दलस्य उपलब्धीनां अभिनन्दनं कृत्वा तान् "प्रभावशालिनः" इति उक्तं तथा च भविष्ये xai इत्यस्य प्रमुखा प्रगतिः घोषिता भविष्यति इति च प्रकटितम्।
गतवर्षस्य प्रथमार्धे एव मीडियासंस्थाः निरन्तरं निवेदयन्ति स्म यत् मस्कः टेस्ला-इत्यस्य कृते बहूनां जीपीयू-क्रयणं करोति इति । अस्मिन् वर्षे मेमासे प्रथमवारं कोलोसस् सार्वजनिकं कृत्वा जुलैमासे चालनं आरब्धम् ।
मे २५ दिनाङ्के मस्कः एकस्मिन् भाषणे प्रकटितवान् यत् xai इत्यनेन "कम्प्यूटिङ्ग् पावर सुपर फैक्ट्री" इति सुपरकम्प्यूटरस्य निर्माणस्य योजना अस्ति यस्य आकारः विपण्यां सर्वाधिकशक्तिशालिनः प्रतियोगिनः चतुर्गुणः भविष्यति इति अपेक्षा अस्ति सङ्गणके nvidia h100 gpu इति दृश्यते ।
जुलैमासस्य २२ दिनाङ्के मस्कः x इत्यत्र घोषितवान् यत् xai दलं, the .
एकस्मिन् आरडीएमए-वस्त्रे (दूरस्थ-प्रत्यक्ष-दत्तांश-भण्डारण-वस्त्रं यत् संजाल-स्थानांतरणेषु सर्वर-पक्षीय-आँकडा-संसाधनस्य विलम्बतां समाधायति) चालित-१००,००० द्रव-शीतल-h100 gpu-इत्यनेन युक्तः, कोलोसस् "विश्वस्य सर्वाधिक-शक्तिशाली कृत्रिम-बुद्धि-प्रशिक्षण-समूहः"
मस्कः अपि अवदत् यत् अस्मिन् वर्षे डिसेम्बरमासपर्यन्तं "विश्वस्य प्रत्येकं मेट्रिकद्वारा विश्वस्य सर्वाधिकशक्तिशालिनः कृत्रिमबुद्धिः" प्रशिक्षितुं लक्ष्यम् अस्ति ।
अवश्यं xai इत्यस्य विशालः मॉडल् grok अपि स्वस्य colossus इत्यत्र प्रशिक्षितः भविष्यति ।
गतवर्षस्य जुलैमासे xai इत्यनेन स्वस्य आधिकारिकस्थापनस्य घोषणा कृता, कम्पनीयाः उद्देश्यं “ब्रह्माण्डस्य यथार्थस्वभावं अवगन्तुम्” इति च उक्तम् । xai इत्यनेन स्वस्य आधिकारिकजालस्थले उक्तं यत्, “वयं x corp इत्यस्मात् स्वतन्त्रा कम्पनी अस्मत्, परन्तु अस्माकं मिशनं प्राप्तुं x, tesla इत्यादिभिः कम्पनीभिः सह निकटतया कार्यं करिष्यामः” इति ।
नवम्बर् २०२३ तमे वर्षे xai इत्यनेन प्रथमं बृहत् मॉडल् grok-1 इति १३ दिनाङ्के प्रदर्शितम्, xai इत्यनेन घोषितं यत् grok-2 इत्यस्य परीक्षणसंस्करणं आधिकारिकतया प्रारब्धम् अस्ति तथा च प्रथमवारं musk इत्यनेन पूर्वं प्रकाशितं यत् will use कोलोसस् प्रशिक्षणे अस्ति तथा च वर्षस्य अन्ते यावत् विमोचनं भविष्यति, मम विश्वासः अस्ति यत् एतत् "अतिविशेषम्" भविष्यति।
अस्मिन् वर्षे मेमासे xai इत्यनेन घोषितं यत् तस्य कृते series b वित्तपोषणं 6 अरब अमेरिकी डॉलरं प्राप्तम् अस्ति प्रमुखनिवेशकाः andreessen horowitz, sequoia capital इत्यादयः सन्ति । xai इत्यस्य धनपूर्वमूल्यांकनं १८ अरब अमेरिकीडॉलर् अस्ति, वित्तपोषणस्य अस्य चक्रस्य अनन्तरं तस्य धनोत्तरमूल्यांकनं २४ अरब अमेरिकीडॉलर् यावत् भविष्यति ।
परन्तु कृत्रिमबुद्धिक्रान्तिं नेतृत्वं कुर्वन् मस्कः दीर्घकालं यावत् कृत्रिमबुद्धेः सम्भाव्यसुरक्षाजोखिमेषु बलं ददाति, कृत्रिमबुद्धिसुरक्षाविनियमानाम् कार्यान्वयनार्थं सक्रियरूपेण प्रवर्धयति च
अगस्तमासस्य २७ दिनाङ्के मस्कः x इत्यत्र पोस्ट् कृतवान् यत् सः मन्यते यत् कैलिफोर्निया-देशेन सिनेट्-विधेयकं sb 1047 पारितं कर्तव्यम् इति । एतेन कदमेन टेक्-समुदाये विवादः उत्पन्नः, अनेकेषां भयम् अस्ति यत् एतेन अमेरिका-देशे एआइ-नवीनीकरणं दमयितुं शक्यते ।
ज्ञातं यत् एसबी १०४७ विधेयकस्य कृते केषाञ्चन बृहत्तमानां कृत्रिमबुद्धिप्रतिमानानाम् (१०० मिलियन डॉलरात् अधिकं मूल्यं) बुद्धिमान् सुरक्षाविषयाणां विकासे सूचनां दातुं तथा च प्रतिरूपेण सह सम्बद्धानां जोखिमानां आकलनं कृत्वा प्रतिवेदनं प्रस्तुतुं आवश्यकम् अस्ति अस्य विधेयकस्य विरोधः पूर्वमेव xai प्रतिद्वन्द्वी openai इत्यनेन कृतः अस्ति ।
द पेपर रिपोर्टर वु युली
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया