समाचारं

हुनाननगरस्य एकः प्राथमिकविद्यालयः अभिभावकान् वातानुकूलनयंत्रदानार्थं सूचयति? विद्यालयः - कोऽपि बलात्कारः नास्ति, केवलं मातापितृणां व्यक्तिगतदानं स्वीक्रियते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केचन नेटिजनाः वार्ताम् अस्थापयत् यत् हुनान्-प्रान्तस्य क्षियाङ्गतान्-नगरस्य एकस्मिन् प्राथमिकविद्यालये मातापितरौ वातानुकूलनयंत्रं विद्युत्बिलं च दानं कर्तुं आह, येन चिन्ता उत्पन्ना।

सम्बन्धितदस्तावेजाः चित्राणि च दर्शयन्ति यत् तियानी जिन्क्सिया प्राथमिकविद्यालयेन निर्मितेन सम्झौते छात्राणां अभिभावकानां कृते वातानुकूलनयंत्रं दानं कर्तुं आवश्यकं भवति यस्य शक्तिः ३ अश्वशक्तितः अधिकं न भवति (ब्राण्ड्स् ग्री तथा मिडिया इत्येतयोः अनुशंसाम् कुर्वन्ति),। तथा वातानुकूलकं स्थापनं, विशेषसॉकेट्-स्थापनं, विद्युत्-मापकस्य, तार-स्थापनं च सर्वं दातुः दायित्वम् अस्ति ।

तदतिरिक्तं प्रत्येकस्य वर्गस्य कृते आवश्यकानि विद्युत्बिलानि दातृणा निस्तारणं कृत्वा राज्येन निर्धारितमूल्यानुसारं नियमितरूपेण विद्यालयाय समर्पितानि भवन्ति, विद्यालयः विद्युत्बिलं अकरलेखे ददाति

अस्य विषयस्य प्रतिक्रियारूपेण सितम्बर्-मासस्य ४ दिनाङ्के प्रातःकाले पोस्टर-न्यूज-संस्थायाः एकः संवाददाता तियान्यी-जिन्क्सिया-प्राथमिक-विद्यालये सम्पर्कं कृतवान्, ततः प्रभारी-सम्बद्धः व्यक्तिः अवदत् यत् सम्झौता अवश्यमेव अस्ति इति "केचन अभिभावकाः इच्छन्ति चेत् दानं करिष्यन्ति, विद्यालयः च तत् बाध्यं न करोति। केचन कक्षाः अभिभावकसमित्या (सङ्गठनेन) दानं कर्तुं शक्नुवन्ति, तथा च केचन वर्गाः व्यक्तिगतमातापितृभिः दानं भवितुं शक्नुवन्ति। अस्माकं विद्यालयः केवलं परिवारस्य सदस्यानां व्यक्तिगतदानं स्वीकुर्वति तथा मातापितृसमित्याः दानं न स्वीकुर्वति कः दानसम्झौते हस्ताक्षरं करोति?”

क्षियाङ्गटान् काउण्टी एजुकेशन ब्यूरो इत्यस्य कर्मचारिणः प्रतिक्रियाम् अददात् यत् ते प्रासंगिकस्थितेः अभिलेखनं कृत्वा प्रतिवेदनं करिष्यन्ति तथा च अन्वेषणस्य सत्यापनस्य च अनन्तरं तत् सम्पादयिष्यन्ति।

(स्रोतः पोस्टर न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया