समाचारं

हैकोउ : विशेषविद्यालये प्रवेशस्य प्रथमदिनम्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

■हैनन दैनिक सर्वमीडिया प्रशिक्षु संवाददाता डांग चाओफेंग

सितम्बर्-मासस्य ३ दिनाङ्के नूतनसत्रस्य आरम्भे हैनन् दैनिकस्य सर्वमाध्यम-सम्वादकाः विशेषबालानां समूहस्य नामाङ्कनस्य स्थितिं द्रष्टुं हैनान् (हैकोउ) विशेषशिक्षाविद्यालये आगतवन्तः अस्मिन् विद्यालये छात्राः बहु नूतनं ज्ञानं ज्ञास्यन्ति, बहवः नूतनाः मित्राणि च प्राप्नुयुः। छात्राणां विद्यालयस्य नूतनजीवने उत्तमरीत्या समावेशः कर्तुं विद्यालयः प्रत्येकस्य बालस्य स्थितिनुसारं कक्षाः अनेकखण्डेषु विभजति, यत्र प्रबुद्धताविभागः (बौद्धिकविकलाङ्गता), शिक्षाविभागः (श्रवणविकलाङ्गता), तथा च the enlightenment department (दृष्टिक्षति)।

सेप्टेम्बर्-मासस्य ३ दिनाङ्के हैनान् (हैकोउ) विशेषशिक्षाविद्यालये एकः शिक्षकः बालकान् सांकेतिकभाषायाः प्रयोगं कथं कर्तव्यमिति शिक्षयति स्म । हैनन् दैनिकस्य सर्वमाध्यमसंवादकस्य ली तियानपिङ्गस्य छायाचित्रम्

किझि विभाग से जियाजिया (छद्म नाम)

मम माता मां आचार्यस्य वचनं श्रोतुं पृष्टवती, परन्तु बालकाः शिक्षकं व्यस्तं कृतवन्तः यत् सः निवर्तयितुं न शक्नोति स्म ।

मम नाम जियाजिया, अहं ८ वर्षीयः अस्मि। बाल्यकालात् मम क्रीडनार्थं बालकाः न आसन्, अहं केवलं शान्ततया क्रीडितुं शक्नोमि, अथवा मम माता मां विविधपुनर्वाससंस्थासु प्रेषयति स्म । यदा मम माता मां विद्यालयं गन्तुं शक्नोमि इति अवदत् तदा अहं एतावत् उत्साहितः अभवम् यत् अहं मम विद्यालयस्य पुटं वहन् श्वः कदापि तत् स्थापयितुं न इच्छामि स्म।

प्रवेशस्वागतसमारोहे आचार्यः प्रथमदृष्ट्या मां परिचितवान्। मम्मा अवदत् यत् आचार्यः अस्माकं प्रति अतीव सावधानः अस्ति, अस्माकं प्रत्येकं नाम स्मरणं करोति स्म। परन्तु यदा वयं कक्षायां उपविष्टाः स्मः तदा शिक्षकाः व्यस्ताः आसन्, येन क्षणं यावत् स्थगितुं न शक्यते स्म । यदि दशवर्षाधिकं विशेषशिक्षणस्य अनुभवः न स्यात् तर्हि शिक्षकाः अस्मान् गृहं प्रेषितवन्तः स्यात् ।

केचन बालकाः मम सदृशाः अस्माकं आसनेषु शान्ततया उपविशन्ति, अस्माकं पुरतः स्थिता आचार्यः किमपि न वदति, यावत् सा आगत्य अस्मान् न उद्धृत्य, अन्येषां बालकानां पृष्ठतः पङ्क्तौ न स्थापयति तावत् वयं निश्चलाः एव तिष्ठामः रोदिति स्म, गुरुः तस्याः समीपम् आगत्य तस्याः शिरः स्पृशति स्म, परन्तु सा अधिकं उच्चैः रोदिति स्म, यावत् शिक्षकः तां सान्त्वयति स्म तावत् एव सा शान्तवती।

३ सितम्बर् दिनाङ्के हैनान् (हाइकोउ) विशेषशिक्षाविद्यालये शिक्षकाः नवनामाङ्कितानां बालकानां कक्षायाः अनुशासनानाम् अवलोकनार्थं मार्गदर्शनं कृतवन्तः । हैनन् दैनिकस्य सर्वमाध्यमसंवादकस्य ली तियानपिङ्गस्य छायाचित्रम्

बालशिक्षा क्लबस्य लेले (छद्मनाम) २.

अत्र विद्यालयं गत्वा बहु ज्ञानं ज्ञातुं शक्नुथ, स्वातन्त्र्यं अपि विकसितुं शक्नुथ ।

मम नाम लेले, मम परिवारः वानिङ्ग-नगरे निवसति । अद्य प्रातः ६ वादने मम उत्साहितमाता च अहं च वानिङ्ग-नगरस्य गृहात् प्रस्थितौ, उच्चगति-रेलयानेन हाइको-नगरं प्रति प्रस्थितौ ।

यदा अहं ६ वर्षीयः आसम् तदा क्रमेण मम श्रवणशक्तिः नष्टा अभवत्, अन्येषां बालकानां इव विद्यालयं गत्वा सामान्यतया अध्ययनं कर्तुं असमर्थः अभवम् । गृहे मम माता सर्वदा मां पिनयिन् पठनं, पात्राणां परिचयः, चित्रं च शिक्षयति स्म ।

इदानीं अहं बृहत् बालकः अस्मि। अत्र अधिकं ज्ञानं ज्ञातुं शक्नोमि इति आशां कुर्वती मम माता मां विद्यालयं प्रेषयितुं निश्चितवती । विद्यालये प्रथमश्रेण्यां नूतनं शिक्षकं मिलित्वा लघु उपहारं प्राप्तवान्। शिक्षकः अस्मान् परिसरं द्रष्टुं नीतवान् अत्र शिक्षणभवनानि, क्रीडाङ्गणानि, भोजनालयाः, छात्रावासाः, नृत्यवर्गाः, चित्रकलावर्गाः, स्वरवर्गाः इत्यादयः साधारणाः विद्यालयाः सन्ति, अस्माकं विद्यालये अपि तानि सन्ति।

मम मातुः सह स्वादिष्टं भोजनालयस्य भोजनस्य स्वादनं कृत्वा अहं तस्याः विदां कृतवान् मम माता रोदिति स्म, परन्तु अहं वर्धितः इति कारणेन अहं न रोदिमि, भविष्ये स्वतन्त्रतां शिक्षितुम् अर्हति।

किमिंगबु निउनिउ (छद्म नाम) २.

अत्र अहं ब्रेलस्य आकारं शनैः शनैः स्पृशामि

मम नाम निउनिउ अस्मिन् वर्षे अहं १० वर्षीयः अस्मि। प्राथमिकविद्यालयस्य छात्रः इति नाम्ना अहम् अद्य प्रातः ५ वादनस्य समीपे उत्थाय मम मातापितरौ मां शीघ्रं विद्यालयं नेतुम् आग्रहं कृतवान् यत् नूतने विद्यालये के के मजेदाराः विषयाः सन्ति इति ज्ञातुं अहं प्रतीक्षां कर्तुं न शक्तवान्।

कक्षायां मया द्विजसहपाठिनां युगलं मिलितम् ये मम इव द्रष्टुं न शक्नुवन्ति स्म । शिक्षकस्य मार्गदर्शनेन वयं भवनखण्डैः क्रीडितवन्तः, ब्रेल-आकाराः शनैः शनैः स्पृष्टवन्तः, ततः अवकाशव्यायामान् कर्तुं हस्तेन हस्तेन अधः गतवन्तः।

यदा अहं ३ वर्षीयः आसम् तदा गम्भीररोगेण मम दृष्टिः नष्टा तथापि विशेषशिक्षाविद्यालये अस्माकं चिन्तां कुर्वन्तः परिचर्या च कुर्वन्तः शिक्षकाः आसन्, मम सदृशैः अन्धैः मित्रैः सह वयं मिलित्वा वर्धिताः।

अत्र शिक्षकः अस्मान् दिग्दर्शनं शिक्षयिष्यति, अन्धमार्गेषु नेष्यति, ब्रेलभाषां अवगमिष्यति, सङ्गीतं शृणोति च मया अन्यैः बालकैः सह क्रीडासामग्रीविषये विग्रहस्य चिन्ता न कर्तव्या।

संक्षेपेण अहं भविष्ये अत्र बहु ​​नूतनं ज्ञानं ज्ञास्यामि, बहवः नूतनाः मित्राणि च प्राप्स्यामि, अत्र मम नूतनजीवनस्य प्रतीक्षां च करोमि।

(हैनन् दैनिक, हैकोउ, सितम्बर ३)

प्रतिवेदन/प्रतिक्रिया