समाचारं

उष्णः! उष्णः! उष्णः! वुहाननगरस्य एकः विद्यालयः प्रथमवर्षस्य छात्रान् गृहे एव अध्ययनं कर्तुं सूचयति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झांग पिंग, झांग यू, झांग युआन

वुहाननगरे उच्चतापमानं निरन्तरं वर्तते प्रासंगिकविषयेषु शिक्षकैः।

सूचना विद्यालये प्रत्येकस्य प्रथमश्रेणीवर्गस्य अभिभावकसमूहे स्थापिता आसीत् पूर्णपाठः निम्नलिखितरूपेण अस्ति।

अधुना अस्माकं नगरे उष्णं सूर्य्यमयं च मौसमं भवति अस्माकं विद्यालयस्य वास्तविकस्थितेः आधारेण कक्षायां केवलम् एकः एव वातानुकूलकः अस्ति, तथा च पूर्णभारस्थितौ अपि कक्षायां तापमानं अधिकं तिष्ठति विद्यालयः विशालः अस्ति तथा च has many students. विद्यालयेन शोधं कृत्वा अस्माकं विद्यालये प्रथमवर्षस्य छात्राणां समयसूचने निम्नलिखितसमायोजनं कर्तुं निर्णयः कृतः अस्ति : 1. 4 सितम्बर 2024 तः आरभ्य, तथा च 9 सितम्बर पर्यन्तं अपेक्षितं, प्रथमवर्षस्य छात्राः गृहे एव अध्ययनं करिष्यन्ति सर्वं दिवसं, तथा च शिक्षणकार्यं प्रासंगिकविषयेषु शिक्षकेभ्यः नियुक्तं भविष्यति व्यवस्थापयन्तु। 2. मातापितृभ्यः अनुरोधः क्रियते यत् ते स्वछात्राणां परिवहनं, अग्निनिवारणं, विद्युत्, भोजनं इत्यादीनां सुरक्षां गृहे एव निरीक्षयन्तु। 3. मौसमस्य परिस्थितेः आधारेण अनुवर्तनव्यवस्थाः पृथक् घोषिताः भविष्यन्ति मातापितरः कृपया गृह-विद्यालयसमूहसूचनासु निकटतया ध्यानं ददतु। विद्यालयः प्रत्येकस्य छात्रस्य शारीरिकं मानसिकं च स्वास्थ्यं जीवनसुरक्षां च सर्वदा प्रथमस्थाने स्थापयति अस्माकं बालकानां स्वस्थवृद्धेः संयुक्तरूपेण रक्षणार्थं भवतः अवगमनं सहकार्यं च अस्माकं कृते सर्वाधिकं दृढं गारण्टी अस्ति।

विद्यालयस्य प्राचार्यः अवदत् यत् यदा प्रथमवारं विद्यालयस्य निर्माणं जातम् तदा प्रतिकक्षायां एकस्य वातानुकूलनमन्त्रिमण्डलस्य आधारेण विद्युत् उपभोगं कर्तुं विद्यालयस्य रचना कृता आसीत्। विद्यालयस्य तीव्रविकासेन अधिकाधिकाः छात्राः सन्ति, अनेके कार्यात्मककक्ष्याः कक्षासु परिणताः, अधिकविद्युत्भारयुक्ताः इदानीं यदा तापमानम् एतावत् अधिकम् अस्ति, यद्यपि सर्वे वातानुकूलकाः घण्टायाः परितः प्रचलन्ति तथापि बहवः कक्षाः अद्यापि उत्तमं शीतलनप्रभावं प्राप्तुं न शक्नुवन्ति, विशेषतः शीर्षतलस्य कक्षासु, यत्र कक्षस्य तापमानं ३३°c अथवा तस्मात् अपि अधिकं भवति, येन शिक्षकाः भवन्ति तथा छात्राः अन्तः प्रचुरं स्वेदं कुर्वन्ति। शिक्षकाणां छात्राणां च शारीरिक-मानसिक-स्वास्थ्यस्य जीवन-सुरक्षायाः च कृते उच्च-तापमान-काले विद्यालयेन प्रथमश्रेणी-शिक्षणं गृह-आधारित-शिक्षणं प्रति परिवर्तयितुं निर्णयः कृतः, विद्यालये अन्ये शिक्षकाः छात्राः च उत्तम-वायु-युक्तेषु कक्षासु समायोजितवन्तः अध्यापनं निरन्तरं कर्तुं कण्डिशनिङ्गं शीतलनप्रभावं च।

जिमु न्यूजस्य संवाददाता ज्ञातवान् यत् मातापितरः अस्य अतीव समर्थकाः सन्ति। "बालकः पुनः आगत्य अवदत् यत् अतीव उष्णम् अस्ति, परन्तु सः गृहे बहु श्रेष्ठः अस्ति। सः विद्यालयं गन्तुं पूर्वं यावत् उष्णः मौसमः समाप्तः न भवति तावत् प्रतीक्षितुं शक्नोति" इति नूतनस्य छात्रस्य मातापिता अवदत्।

केचन विद्यालयाः औद्योगिकहिमम् क्रियन्ते, शीतलीकरणे सहायार्थं कक्षासु स्थापयन्ति च ।

अनेके प्राथमिकमाध्यमिकविद्यालयाः अपि एतादृशी एव समस्या अस्ति इति अवदन्। जिमु न्यूजस्य संवाददाता वुहाननगरस्य एकस्मिन् कनिष्ठ उच्चविद्यालये दृष्टवान् यत् विद्यालयेन तत्कालं औद्योगिकहिमस्य क्रयणं कृत्वा कक्षायां स्थापितं। केचन अभिभावकाः अवदन् यत् ते जिलाशिक्षाब्यूरो प्रति प्रतिवेदनं दत्त्वा छात्राणां कृते "तापावकाशस्य" आवेदनं कृतवन्तः।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया