समाचारं

टेस्ला इत्यस्य स्वायत्तवाहनचालनस्य "पर्दे पृष्ठतः कार्यकर्तारः" प्रकाशयन् : कार्यं एकरसः अस्ति तथा च तेषां निरीक्षणं भवति तथा च शौचालयं गन्तुं साहसं न कुर्वन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला इत्यस्य अधिकांशं दत्तांशलेबलिंग् बफेलो कारखाने भवति

मूलयुक्तयः : १.

1. टेस्ला अनेके पूर्णकालिकं टिप्पणीकारं नियोजयति, येषां प्रतिघण्टावेतनं प्रायः us$20 (प्रायः rmb 142) भवति ।

2. तेषां कार्यं एकरसः भवति, मासान् यावत् लेनरेखाः, कर्ब्स् च चिह्नयति।

3. टिप्पणीकाराः टेस्ला-स्वामिनः जीवनं दृष्ट्वा किञ्चित् "विचित्रम्" इति अनुभवितुं शक्नुवन्ति ।

4. टेस्ला टिप्पणीकारानाम् निरीक्षणार्थं तेषां कार्यसमयानां निरीक्षणार्थं च प्रणालीद्वयस्य उपयोगं करोति, येन केचन जनाः स्नानगृहं गन्तुं अपि न साहसं कुर्वन्ति ये मानकानि न पूरयन्ति तेषां निष्कासनं भविष्यति।

टेस्ला-कारानाम् कृते कदा हिमपातः भवति, कदा कारः स्टॉप-चिह्ने ब्रेकं कर्तुं आरभत इति? भवता कदा भवतः टर्न सिग्नल् चालू कर्तव्यम् ? यातायातप्रकाशस्य पूर्णिमायां च कथं भेदः ज्ञातव्यः ?

एते केवलं केचन विषयाः सन्ति येषां विषये टेस्ला-संस्थायाः ऑटोपायलट्-दलः प्रतिदिनं निबध्नाति । टेस्ला-सहायक-वाहन-व्यवस्था दत्तांश-टिप्पणीकारानाम् एकस्याः सेनायाः उपरि अवलम्बते, ये टेस्ला-स्वामिनः, कम्पनीयाः आन्तरिक-परीक्षण-चालकानाम् च सहस्राणि घण्टानां विडियो-समीक्षां कुर्वन्ति एते टिप्पणीकाराः क्रमेण टेस्ला-संस्थायाः कृत्रिमबुद्धिं (ai) मानवचालकवत् चालनं कथं कर्तव्यमिति शिक्षयिष्यन्ति, एकैकं ३० सेकेण्ड्-पर्यन्तं विडियो ।

टेस्ला अनेके टिप्पणीकाराः नियोजयन्ति, ये कम्पनीयां पूर्णकालिकरूपेण कार्यं कुर्वन्ति, प्रतिघण्टां प्रायः २० डॉलरं (प्रायः १४२ आरएमबी) अर्जयन्ति ।

अमेरिकी "व्यापार अन्तःस्थः" पत्रिकायाः ​​टेस्ला-संस्थायाः आँकडा-एनोटेशन-दलस्य १७ वर्तमान-पूर्व-कर्मचारिणां साक्षात्कारः कृतः यत् ते अस्य दलस्य कार्यं अवगन्तुं शक्यते यत् पर्दापृष्ठे टेस्ला-संस्थायाः ऑटोपायलट्-पूर्ण-स्वयं-ड्राइविंग् (fsd)-प्रणालीनां समर्थनं प्रदाति एतत् दलं बफेलो, न्यूयॉर्क, पालो आल्टो, कैलिफोर्निया, ड्रेपर, यूटा इत्यत्र त्रयाणां भिन्नानां टेस्ला-सुविधानां मध्ये प्रसारितम् अस्ति ।

दलं परियोजनायाः समयसीमाः प्राप्नोति ये मासेभ्यः दिवसेभ्यः भिन्नाः भवन्ति, तथा च कार्यप्रवाहाः येषां कृते कर्मचारिभिः लघु-वीडियो-क्लिप्-टिप्पणी-करणं, स्थिर-प्रतिमानां निरीक्षणं च करणीयम् अथवा उपग्रह-दत्तांशस्य आच्छादनं करणीयम्

एकः पूर्वकर्मचारिणः अवदत् यत्, “कार्यं कदाचित् एकरसः आसीत्

अन्येषां जीवने निरीक्षतु

एते विडियो क्लिप्स् टेस्ला-स्वामिनः दैनन्दिनजीवने एकं अद्वितीयं खिडकं प्रदातुं शक्नुवन्ति । पञ्च टिप्पणीकाराः अवदन् यत् एकस्मिन् समये एकस्याः परियोजनायाः कृते तेषां कृते टेस्ला-संस्थायाः sentry mode इति सुविधायाः माध्यमेन केषाञ्चन स्वामिनः गैरेज्-तः गृहीतानाम् आँकडानां टिप्पणीं कर्तुं आवश्यकम् आसीत् ।

सेल्फी इति अन्यः परियोजना केचन टिप्पणीकाराः टेस्ला इत्यस्य कार-अन्तर्गत-कैमरेभ्यः गृहीतानाम् आँकडानां टिप्पणीं कर्तुं पृष्टवन्तः इति टिप्पणीकारद्वयस्य मते । अन्ये चत्वारः टिप्पणीकाराः अवदन् यत् ते परियोजनायाः विषये अवगताः सन्ति, यस्याः उद्देश्यं टेस्ला-प्रणाल्यां शिक्षितुं यत् यदा चालकः ऑटोपायलट्-इत्यस्य उपयोगं कुर्वन् मार्गे ध्यानं न ददाति तदा कथं ज्ञातुं शक्नोति इति।

टेस्ला स्वामिनः पुस्तिकायां वदति यत् कार-अन्तर्गत-कॅमेरा "तेस्ला-सहितं लघु-वीडियो-क्लिप्स-साझेदारी करोति यत् अस्मान् भविष्ये सुरक्षा-वर्धनं विकसितुं साहाय्यं करोति तथा च कार-अन्तर्गत-कॅमेरा-उपरि अवलम्बितानां विशेषतानां बुद्धिमत्तां निरन्तरं सुधारयति स्वदत्तांशं साझां कुर्वन्तु येन टेस्ला टिप्पणीकाराः विडियोषु प्रवेशं कर्तुं शक्नुवन्ति।

टेस्ला चालकसहायता प्रणाली

बिजनेस इन्साइडर इत्यनेन पूर्वं ज्ञापितं यत् अन्येषु प्रकरणेषु टिप्पणीकाराः यूट्यूब-तारकाणां यात्रामार्गैः सम्बद्धानां आँकडानां टिप्पणीं कुर्वन्ति, स्वयं एलोन् मस्कः अपि

“अन्यजनानाम् जीवने एतादृशं निकटतया दृष्टिपातं कृत्वा विचित्रं भवति” इति वर्तमानस्य टेस्ला-टिप्पणीकारः अवदत् “अन्यजनानाम् नित्यं वाहनचालनं द्रष्टुं विचित्रं भवति, परन्तु कार्यक्रमस्य संशोधनस्य, सुधारस्य च महत्त्वपूर्णः भागः अस्ति

१५ टिप्पणीकाराः अवदन् यत् एते भिडियाः सम्पूर्णे अमेरिकादेशात्, तथैव यूरोपस्य दक्षिण अमेरिकायाः ​​च केभ्यः भागेभ्यः आगताः। द्वौ टिप्पणीकारौ स्मरतः यत् तेषां कृते युक्रेनदेशस्य कारस्वामिनः कारस्य भिडियो टिप्पणीकृताः आसन्, यत् युक्रेनविरुद्धं रूसस्य सैन्यअभियानेन सह सङ्गतम् आसीत् ।

बिजनेस इन्साइडर इत्यनेन टेस्ला, मस्क्, तस्य कानूनीदलं च टिप्पणीं कर्तुं सम्पर्कः कृतः परन्तु प्रकाशनात् पूर्वं प्रतिक्रिया न प्राप्ता ।

टिप्पणीकाराः कार्यप्रवाहे कस्यापि देशस्य दत्तांशस्य सम्मुखीभवितुं शक्नुवन्ति, यस्य अर्थः अस्ति यत् तेषां प्रत्येकस्मिन् क्षेत्रे मार्गस्य भिन्नाः नियमाः निरन्तरं अवगन्तुं अर्हन्ति । टेस्ला कदाचित् नियमेषु अधिकं शिथिलं दृष्टिकोणं स्वीकृतवान् इति भासते इति सप्त पूर्ववर्ती वर्तमानलेबलकाराः अवदन्। यथा, केचन टिप्पणीकाराः अवदन् यत् तेभ्यः उक्तं यत् ते "no turns on red" अथवा "no u-turns" इति चिह्नानां अवहेलनां कुर्वन्तु, अर्थात् ते तान् चिह्नानां पालनाय प्रणालीं न प्रशिक्षयन्ति स्म

“इदं स्वामि-प्रथम-मानसिकता” इति पूर्व-टिप्पणीकारः अवदत् “अहं मन्ये यत् वयं कारं मानववत् चालयितुं प्रशिक्षितुं इच्छामः, न तु केवलं नियमानाम् अनुसरणं कुर्वन् रोबोट् इव ।

कदाचित् टिप्पणीकाराणां कृते कारदुर्घटनानां, दुर्घटनासमीपस्थानां च भिडियानां टिप्पणीकरणस्य आवश्यकता भवति ।सप्त टिप्पणीकाराः एनोटेशन-वीडियो स्मरणं कृतवन्तः येषु टेस्ला-दुर्घटना अथवा समीपस्थ-वाहनानां दुर्घटनाः सन्ति । चत्वारः टिप्पणीकाराः अवदन् यत् एकस्मिन् समये एकेन टिप्पणीकारेण सहकर्मचारिणां मध्ये एकः भिडियो साझाः कृतः यस्मिन् द्विचक्रिकायाः ​​उपरि स्थितः बालकः टेस्ला-यानेन आहतः इति दृश्यते, तत् च तेषां संचारार्थं प्रयुक्तेषु अनेकेषु भिडियोषु भावचिह्नेषु च अन्यतमम् अभवत् one of the packages .

गतवर्षे रायटर्स् इत्यनेन प्रथमवारं टेस्ला इत्यस्य कॉलआउट् साइट् इत्यनेन सह सायकलयानस्य विडियो इत्यस्य सम्भाव्यगोपनीयतायाः विषयेषु च सूचना दत्ता । लेखस्य प्रकाशनस्य किञ्चित्कालानन्तरं टेस्ला इत्यनेन निर्दिष्टपरियोजनाभ्यः बहिः विडियोषु टिप्पणीकारानाम् अभिगमनं सीमितं कर्तुं आरब्धम् तथा च केषुचित् विडियोषु चित्रेषु च जलचिह्नानि योजितानि येन के कर्मचारीः चित्राणि साझां कुर्वन्ति इति ज्ञातुं सुलभं भवति इति नव टिप्पणीकाराः अवदन्।

कर्मचारी निगरानी प्रणाली

टेस्ला इत्यनेन बफेलो-कारखाने तुल्यरूपेण कठोरं कर्मचारीनिरीक्षणव्यवस्था स्थापिता अस्ति । एकादश टिप्पणीकाराः बिजनेस इन्साइडर् इत्यस्मै अवदन् यत् सम्पूर्णं कार्यक्षेत्रं दृष्ट्वा निगरानीयकैमराणां पङ्क्तिः अस्ति।

टेस्ला अपि स्वकर्मचारिणां निकटतया निरीक्षणार्थं द्वयोः भिन्नयोः सॉफ्टवेयर-प्रणालीयोः उपयोगं करोति ।चत्वारः टिप्पणीकाराः अवदन् यत् प्रत्येकस्मिन् विडियोक्लिप् मध्ये कियत् समयं व्ययितव्यम् इति मूल्याङ्कनार्थं humans इति एकस्याः प्रणालीयाः उपयोगः कृतः । ये टिप्पणीकाराः निर्धारितसमये अत्यधिककालं कार्यं कुर्वन्ति ते नकारात्मकसमीक्षां प्राप्नुवन्ति अथवा कार्यप्रदर्शनसुधारयोजनायां (pip) स्थापिताः भवितुम् अर्हन्ति । मूलतः अमेरिकीवायुसेनायाः विमानचालकानाम् सहायतायै निर्मितस्य अस्य सॉफ्टवेयरस्य कर्मचारिणां नेत्रगतिषु निरीक्षणं अभिलेखनं च कर्तुं क्षमता अपि अस्ति, परन्तु टेस्ला कर्मचारिणां नेत्रगतिषु निरीक्षणार्थं सॉफ्टवेयरस्य उपयोगं करोति वा इति अस्पष्टम् अस्ति

१७ टिप्पणीकारानाम् अनुसारं टेस्ला "फ्लाइड् टाइम्" इति समयमेट्रिकस्य अपि उपयोगं करोति यत् एनोटेशनसॉफ्टवेयर् इत्यत्र टिप्पणीकारः कियत्कालं यावत् सक्रियः अस्ति इति निरीक्षणं करोति । एतत् टिप्पणीकारस्य कील-प्रहारस्य संख्यां, मुक्त-टिप्पणी-सॉफ्टवेयर्-मध्ये व्यतीतस्य समयस्य च निरीक्षणं करोति, परन्तु टिप्पणीकारः स्वसङ्गणके अन्येषां साधनानां उपयोगस्य समयं न निरीक्षते एनोटेटरस्य स्तरस्य आधारेण तेषां कृते ५-७.५ घण्टानां flide time इति अभिलेखः करणीयः, यस्य अर्थः अस्ति यत् तेषां न्यूनातिन्यूनं एतावत्कालं यावत् सॉफ्टवेयर् इत्यत्र सक्रियः एव तिष्ठति

कस्तूरी

षट् टिप्पणीकाराः अवदन् यत् ते निर्धारितसमयात् पञ्चनिमेषान् न्यूनान् यावत् सक्रियताम् आचरन्ति चेदपि अनुशासनात्मककार्याणां सामना कर्तुं शक्नुवन्ति। यदि ते षड्मासेषु त्रिवारं मानकानि न पूरयन्ति तर्हि तेषां निष्कासनं भवितुम् अर्हति । केचन टिप्पणीकाराः टेस्लाद्वारा निर्धारितस्य अस्य मूल्याङ्कनसूचकस्य आक्षेपं कर्तुं प्रयतन्ते, परन्तु अल्पसफलता प्राप्ता ।

२०२३ तमस्य वर्षस्य फेब्रुवरीमासे टेस्ला-संस्थायाः बफेलो-संयंत्रे केचन कर्मचारीः संघस्य निर्माणस्य प्रयासं कृतवन्तः । बफेलो-संयंत्रे संघस्य आयोजकाः ब्लूमबर्ग् इत्यस्मै अवदन् यत् टेस्ला-क्लबः कील-प्रहारस्य निरीक्षणं करोति यत् कर्मचारिणः प्रत्येकं कार्ये कियत्कालं व्यययन्ति, प्रतिदिनं कियत्कालं सक्रियरूपेण कार्यं कुर्वन्ति च, येन केचन जनाः स्नानगृहस्य उपयोगं कर्तुं भीताः भवन्ति संघस्य आयोजकसमितेः सदस्यः अल सेली अवदत् यत्, “जनाः रोबोट् इव व्यवहारं कृत्वा श्रान्ताः सन्ति ।

तस्मिन् एव मासे टेस्ला-कम्पनी स्वस्य बफेलो-कारखाने दर्जनशः श्रमिकान् परित्यजति स्म । तस्मिन् समये राष्ट्रियश्रमसम्बन्धमण्डलेन (nlrb) टेस्ला इत्यनेन "सङ्घस्य क्रियाकलापस्य प्रतिकारार्थं निरुत्साहार्थं च" केषाञ्चन कर्मचारिणां अवैधरूपेण निष्कासनस्य आरोपः कृतः परन्तु टेस्ला इत्यनेन आरोपः अङ्गीकृतः, दुर्बलप्रदर्शनस्य कारणेन कर्मचारिणः निष्कासिताः इति च अवदत्। एनएलआरबी इत्यनेन अद्यापि अस्य मुकदमे वर्तमानस्थितेः प्रतिक्रिया न दत्ता।

रायटर्-पत्रिकायाः ​​अनुसारं यदा टेस्ला-क्लबः २०१६ तमे वर्षे स्वस्य सहायक-वाहन-कार्यक्रमस्य निर्माणं आरब्धवान् तदाकम्पनी केन्यादेशे कार्यालयानि युक्तायाः कैलिफोर्निया-आधारितायाः कम्पनीयाः कृते आँकडा लेबलिंग् आउटसोर्स कृतवती, परन्तु टेस्ला इत्यनेन २०१९ तमे वर्षे परियोजनां पुनः गृहे एव आनयत् ।

अतीव सद्यः एप्रिलमासे कम्पनीव्यापी परिच्छेदेन टेस्ला-आटोपायलट्-दलः प्रभावितः अभवत् । टेस्ला श्रमिकसमायोजनपुनर्प्रशिक्षणसूचनाकानूनस्य (warn) सूचनायाः अन्तर्गतं बफेलोनगरे प्रायः ३०० कर्मचारिणः परिच्छेदं कुर्वन् अस्ति।

टेस्ला इत्यनेन उक्तं यत् कम्पनीयाः तंत्रिकाजालं एकस्मिन् दिने स्वयमेव प्रशिक्षितुं शक्नोति, परन्तु अधुना कृते एतत् मनुष्याणां उपरि अवलम्बते।

टेस्ला इत्यस्य कृते मस्कस्य दृष्टेः कृते एतत् कार्यं महत्त्वपूर्णम् अस्ति । वर्षेषु सः स्वायत्तवाहनचालनस्य प्राप्त्यर्थं टेस्ला-संस्थायाः प्रयत्नस्य महत्त्वं बहुवारं बोधयति । २०२२ तमे वर्षे मस्कः अवदत् यत् टेस्ला-टेस्ला-योः मध्ये अन्तरं बहुधनस्य मूल्यं वा मूलतः मूल्यहीनं वा तस्य स्वायत्तवाहनचालनप्रौद्योगिक्यां निहितम् अस्ति ।

टेस्ला अस्मिन् वर्षे अन्ते स्वयमेव चालयितुं टैक्सीसेवाम् आरभ्यत इति योजनां करोति, यत् कम्पनीयाः एव स्वचालनसॉफ्टवेयरस्य आधारेण निर्मितं भविष्यति तथा च, अवश्यं, तस्य टिप्पणीकारैः कृतस्य विडियो-दृश्यानां दीर्घं, रेखा-रेखा-विश्लेषणं च भविष्यति (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।