समाचारं

लिडार् तथा पञ्चमपीढीयाः डीएम संकरप्रौद्योगिक्या सुसज्जितं नूतनं byd han इति वाहनं ६ सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव वयं byd अधिकारिभ्यः ज्ञातवन्तः यत् 2025 तमस्य वर्षस्य byd han इत्यस्य आधिकारिकरूपेण 6 सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति। पूर्वं कारस्य वास्तविककारचित्रं नूतनकारघोषणासूचना च उजागरिता अस्ति नूतनकारस्य अग्रमुखस्य आकारः शुद्धविद्युत्प्रतिरूपस्य समानः अस्ति, तथा च छतौ लिडारं योजयिष्यति संकरप्रौद्योगिकी नवीन 1.5t+ehs200 शक्तिसंयोजनेन सह निर्मितम्।

२०२५ हान डी एम-i वास्तविक कार

२०२५ हान डी एम-i घोषणापत्र

२०२५ तमस्य वर्षस्य हान डीएम-आइ अपि शुद्धविद्युत्प्रतिरूपस्य समानस्य अग्रमुखस्य कृते आवेदनं कृतवान्

२०२५ हान डी एम-इ अग्रमुख

वर्तमानस्य हान ईवी इत्यस्य अग्रमुखस्य ग्रिलघनत्वं भिन्नं भवति ।

२०२५ तमस्य वर्षस्य हान-डीएम-इ-इत्यस्य घोषणा उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन पूर्वं कृता अस्ति .एकमात्रं भेदः अस्ति यत् अग्रे वायुप्रवेशजालस्य घनत्वं भिन्नम् अस्ति। तदतिरिक्तं नूतनं कारं छतौ लिडार् इत्यनेन अपि सुसज्जितम् अस्ति, नूतनेन "सीमेण्ट् ग्रे" शरीररङ्गेन उपलब्धं भविष्यति इति अपेक्षा अस्ति ।

२०२५ हान डी एम-इ

नगद हान dm-i

नगद हान ई.वी

नवीनकारघोषणासूचनानुसारं अग्रे मुखस्य आकारस्य समायोजनस्य अनन्तरं 2025 han dm-i इत्यस्य लम्बता, चौड़ाई, ऊर्ध्वता च क्रमशः 4995/1910/1945 mm अस्ति, तथा च wheelbase 2920 mm अस्ति शुद्धविद्युत्संस्करणं वर्तमानमाडलात् लघुतरं च हान डीएम-i इत्यस्य लम्बता २० मि.मी.

२०२५ हान डी एम-i शक्ति सूचना

सूचना अस्ति यत् 2025 हान डीएम-i byd इत्यस्य पञ्चमपीढीयाः dm संकरप्रौद्योगिकीम् अङ्गीकुर्वति 1.5t इञ्जिनस्य अधिकतमशक्तिः 115 किलोवाट् अस्ति तथा च ड्राइव् मोटरस्य अधिकतमशक्तिः 200 किलोवाट् अस्ति वर्तमान इञ्जिनस्य तुलने... अधिकतमशक्तिः १३ किलोवाट् वर्धिता भवति ड्राइव् मोटरस्य अधिकतमशक्तिः आधारिता भवति विभिन्नेषु मॉडलेषु ५५ किलोवाट् तथा ४० किलोवाट् वृद्धिः भवति ।

२०२५ हान डी एम-इ बैटरी जीवन सूचना

२०२५ तमे वर्षे हान-डीएम-इ-इत्येतत् १२.९६ किलोवाटघण्टा, १८.३१६ किलोवाटघण्टाक्षमतायुक्तैः लिथियम-लोह-फॉस्फेट-बैटरी-पैकैः सुसज्जितं भविष्यति, तदनुरूपं डब्ल्यूएलटीसी-सञ्चालनपरिधिः क्रमशः ७० किलोमीटर्, १०२ किलोमीटर् च भवति लीटर । तुलनायै वर्तमानस्य सर्वाणि हान-डीएम-आई-श्रृङ्खलानि मानकरूपेण १८.३ किलोवाट्-घण्टायाः बैटरी-पैक्-सहिताः सन्ति, यत्र डब्ल्यूएलटीसी-स्थितौ १०१ किलोमीटर्-पर्यन्तं शुद्ध-विद्युत्-परिधिः भवति, तथा च फीड्-राज्ये प्रति १०० किलोमीटर्-पर्यन्तं ५.१ लीटर-इन्धनस्य व्यापक-उपभोगः भवति

2025 हान ईवी वास्तविक कार

2025 हान ईवी घोषणा चार्ट

तस्मिन् एव काले 2025 हान ईवी इत्यस्य केषाञ्चन मॉडल् इत्यस्य विथहोल्डिंग् मूल्यं उजागरितम् अस्ति शीर्ष मॉडल् 701-किलोमीटर् लिडार् स्मार्ट ड्राइविंग् संस्करणम् अस्ति विथहोल्डिंग् मूल्यं 230,000 युआन् अस्ति। end intelligent driving तथापि कारस्य शक्तिसूचना न मुक्तवती। सन्दर्भार्थं, सम्प्रति हान ईवी ऑनर् एडिशनस्य ४ मॉडल् विक्रयणार्थं सन्ति, यस्य आधिकारिकमार्गदर्शिकमूल्यं १७९,८०० युआन् तः २४९,८०० युआन् पर्यन्तं भवति ।

byd इत्यस्य हान-परिवारः मध्यम-बृहत्-सेडान्-इत्यस्य रूपेण स्थितः अस्ति विद्यमानसूचनानुसारं नूतनं हानपरिवारं बुद्धिमान् वाहनचालनक्षमतायाः, ईंधनस्य अर्थव्यवस्थायाः च दृष्ट्या अनुकूलितं भविष्यति ।