समाचारं

फोक्सवैगनः - यदि यूरोपीयसङ्घः चीनीयविद्युत्वाहनानां उपरि अतिरिक्तशुल्कं आरोपयति तर्हि तस्य cupra ब्राण्ड् "विनाशः" भवितुम् अर्हति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन ४ सितम्बर् दिनाङ्के ज्ञापितं यत् तृतीयस्य बीजिंगसमयस्य सायंकाले फोक्सवैगन-कुप्रा-ब्राण्ड्-सीईओ वेन् ग्रिफिथ्स्-इत्यनेन रायटर्-सञ्चारमाध्यमेन उक्तं यत् यदि यूरोपीय-आयोगः कुप्रा-इत्यस्य शुद्ध-विद्युत्-एसयूवी-टावास्कान्-इत्यस्य उपरि २१.३% शुल्कं आरोपयति तर्हि cupra-ब्राण्ड्-इत्यस्य "विनाशः" भवितुम् अर्हति "" इति ।

it home note: tavascan इति स्पेनदेशे डिजाइनं कृतम् अस्ति तथा च चीनदेशे cupra ब्राण्ड् इत्यनेन निर्मितम् अस्ति यत् अस्य विक्रयः प्रायः us$52,000 (वर्तमानकाले प्रायः 370,000 yuan) इत्यनेन भवति ।

वेन ग्रिफिथ्स् इत्यनेन स्पष्टतया उक्तं यत् यदि तवास्कन् इत्यस्य विक्रयः अपेक्षां न पूरयति तर्हि cupra आगामिवर्षे यूरोपीयसङ्घेन निर्धारितं कार्बनडाय-आक्साइड् उत्सर्जन-निवृत्ति-लक्ष्यं पूरयितुं न शक्नोति, अतः विशाल-दण्डस्य सामनां करिष्यति, येन उत्पादनं कटयितुं बाध्यं भविष्यति, प्रभावं च भवितुम् अर्हति तस्य स्पेन्-देशस्य आधारे रोजगारः । "एतेन कम्पनीयाः सम्पूर्णं वित्तीयभविष्यत् जोखिमे भवति। एतत् करणस्य मूल उद्देश्यं यूरोपीयवाहन-उद्योगस्य 'रक्षणम्' आसीत्, परन्तु अस्माकं कृते तस्य विपरीतप्रभावः अभवत्।

पूर्वं बीएमडब्ल्यू इत्यस्य शुद्धविद्युत् mini मॉडल् (चीनदेशे बीएमडब्ल्यू इत्यस्य संयुक्त उद्यमेन बीम ऑटोमोटिव इत्यनेन निर्मितम्) अपि एतादृशी दुविधायाः सामनां कृतवान् - प्रारम्भे यूरोपीयसङ्घस्य योजनायां ३८.१% शुल्कस्य अधीनं भवितुं योजना आसीत्, परन्तु अन्तिमशुल्कं निर्धारितम् आसीत् २१.३% . इदानीं ब्रुसेल्स्-देशेन टेस्ला-नगरे प्रस्तावितं शुल्कं न्यूनीकृतम् - यस्य शाङ्घाई-नगरे विशालः कारखानः अस्ति ।