समाचारं

अलीबाबा इत्यस्य १६८८ तमे वर्षे प्रत्यक्षविक्रयमञ्चेन घोषितं यत्: व्यापारिभ्यः शिकायतमार्गं प्रदातुं केवलं धनवापसीनियमस्य समायोजनं

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news 1688 तमे वर्षे सितम्बर्-मासस्य 4 दिनाङ्के अलीबाबा-संस्थायाः स्रोत-कारखान-वस्तूनाम् प्रत्यक्ष-विक्रय-मञ्चेन, “क्रेता-संरक्षण-सेवा-उन्नयन-घोषणा” इति प्रकाशितम् । 12 सितम्बर् तः आरभ्य, क्रेतृणां कृते, मञ्चः प्रत्येकस्य आदेशस्य कृते 25 युआन् यावत् शिपिंगव्ययस्य अनुदानं दास्यति यदि अनुकूलित-आदेशस्य समस्या अस्ति, तर्हि मञ्चः प्रत्येकस्य आदेशस्य राशिस्य 5% पर्यन्तं क्षतिपूर्तिं कर्तुं शक्नोति, क अधिकतमं एकक्षतिपूर्तिः ३,००० युआन् । व्यापारिणां कृते मञ्चः "केवलं प्राप्तवस्तूनाम् कृते धनवापसी" नियमं समायोजयिष्यति, विशेषनिधिं स्थापयिष्यति, उच्चप्रतिफलदरेण व्यापारिभ्यः अनुदानं करिष्यति, हरितशिकायतया मार्गं च प्रदास्यति

अस्मिन् समये 1688 इत्यनेन क्रेतुः अनुभवः उन्नयनं कृतम् अस्ति, यत्र शिपिंगव्ययः सहितं सब्सिडी-राशिः, कवर-उत्पादानाम् संख्या च अधिकांश-मुख्यधारा-ई-वाणिज्य-मञ्चानां अपेक्षया अधिका अस्ति । ये उपयोक्तारः बृहत्क्रयणं कुर्वन्ति अथवा येषां वार्षिकक्रयणराशिः निश्चितराशिं प्राप्नोति, अथवा ये उपयोक्तारः शक्तिशालिनः व्यापारिणां सुपरकारखानानां च सदस्यव्यापारिभण्डारतः आदेशं ददति, ते प्रतिआदेशं २०० युआन्पर्यन्तं प्रतिगमनशिपिङ्गसहायतां प्राप्तुं शक्नुवन्ति

तदतिरिक्तं अक्टोबर्-मासस्य मध्यभागात् अन्ते यावत् आरभ्य ये क्रेतारः आधिकारिक-रसद-संस्थायाः पुनरागमन-आदेशं चिन्वन्ति, ते प्रत्यागन्तुं मालं प्रेषयित्वा धनवापसीं प्राप्तुं शक्नुवन्ति, तथा च संग्रहणसमयः औसतेन ४ दिवसैः लघुः भवति ये उपयोक्तारः आदेशं ददति, आदेशं च अनुकूलयन्ति, तेषां कृते यदि व्यापारी प्रतिज्ञानुसारं मालं वितरितुं असफलः भवति, अथवा प्राप्तः मालः दोषपूर्णः भवति, अथवा मालः आकारेण सह न मेलति, दुर्मुद्रितः भवति, अथवा क्षतिग्रस्तः भवति, तर्हि मञ्चः क्षतिपूर्तिं प्रदास्यति

१६८८ विक्रेतुः अनुभवं अपि अनुकूलयति । व्यापारिणां परिचालनभारं न्यूनीकर्तुं १६८८ इत्यनेन बिलिंग् नियमः निर्धारितः यत् प्रत्येकस्य उप-आदेशस्य कृते तकनीकीसेवाशुल्कस्य सीमा १८ युआन् इति भवति । क्रेतुः प्रेषणात् पूर्वं सफलतया प्रतिदत्तानां आदेशानां शुल्कं नास्ति, वणिक् १६८८ तमे वर्षे न्यस्तस्य मालस्य आदेशानां शुल्कं अपि नास्ति यदि वणिक् क्रेतुः कृते प्रेषितस्य मालस्य परिवहनस्य समये दुर्घटना भवति तर्हि मञ्चः मालस्य समानमूल्यानुसारं व्यापारिणं क्षतिपूर्तिं करिष्यति, अधिकतमं क्षतिपूर्तिं ५०,००० युआन् भवति