समाचारं

यूरोपीय-अर्धचालक-उद्योग-सङ्घः यूरोपीय-सङ्घं "चिप् एक्ट् २.०" इत्यस्य निर्माणे त्वरिततां कृत्वा उद्योग-विकासस्य समर्थनं कर्तुं आह्वयति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on september 4th, european semiconductor industry association esia (beijing time) इत्यनेन कालः यूरोपीयसङ्घस्य विधायकानां आह्वानं कृतम् यत् ते प्रतिस्पर्धानिरीक्षणं मूलरूपेण स्मार्टनीतयः स्वीकुर्वन्तु, नीतिसङ्घर्षान् बोझिलप्रशासनिकावश्यकतान् च न्यूनीकर्तुं, "चिप्" इत्यस्य निर्माणे त्वरिततां च कुर्वन्तु अधिनियमः २.०". यूरोपीय-अर्धचालक-उद्योगस्य विकासं प्रवर्तयन्तु ।

यूरोपीय-अर्धचालक-उद्योग-सङ्घस्य सदस्येषु बोस्, जर्मनी-देशस्य फ्रौन्होफर-सङ्घः अनुप्रयुक्त-संशोधन-प्रवर्धन-सङ्घः, imec, फ्रांसस्य सीईए-लेटी-प्रयोगशाला, एनएक्सपी, एसटीमाइक्रोइलेक्ट्रॉनिक्स् इत्यादयः महत्त्वपूर्णाः अर्धचालकनिर्मातारः अनुसन्धानसंस्थाः च सन्ति

यूरोपीयसङ्घः २०२३ तमे वर्षे स्वस्य "चिप् एक्ट्" इत्यस्य संस्करणं १.० प्रारभते, यस्य उद्देश्यं २०३० तमे वर्षे वैश्विकचिप् मार्केट् इत्यस्मिन् यूरोपस्य भागं २०% यावत् वर्धयितुम् अस्ति ।

विधेयकस्य मध्ये ४३ अरब यूरो (it house note: वर्तमानकाले प्रायः ३३८.१६१ अरब युआन्) अनुदानयोजना अस्ति । परन्तु जर्मनीदेशे इन्टेल् इत्यस्य मैग्डेबर्ग् फैब् परियोजना, यस्याः विधेयकस्य अन्तर्गतं सर्वाधिकं अनुदानं प्राप्तुं शक्यते, अद्यापि यूरोपीयसङ्घस्तरस्य अनुदानस्य अनुमोदनं न प्राप्तवती, स्वयं च कष्टे अस्ति।

ईएसआईए यूरोपीयसङ्घं चिप् बिल वित्तपोषणयोजनायाः तथा अर्धचालकसम्बद्धस्य महत्त्वपूर्णस्य यूरोपीयसामान्यहितपरियोजनायाः ipcei इत्यस्य समीक्षां शीघ्रं कर्तुं आह्वयति, तथा च यूरोपीयसङ्घस्तरस्य प्रोसेसरस्य अर्धचालकप्रौद्योगिकीगठबन्धनस्य स्थापनां करोति तदतिरिक्तं समर्पितः "चिपदूतः" to coordinating अर्धचालक उद्योग नीतयः नीतिसमन्वयं सुसंगतिं च प्राप्तुं।

अर्धचालक उद्योगनिर्यातनीतेः विषये ईएसआईए महत्त्वपूर्णसम्पत्त्याः संरक्षणस्य आर्थिकसुरक्षायाश्च महत्त्वं स्वीकुर्वति, परन्तु तस्य मतं यत् प्रतिबन्धानां सुरक्षापरिपाटानां च उपरि निर्भरं रक्षात्मकदृष्टिकोणस्य अपेक्षया समर्थनस्य प्रोत्साहनस्य च आधारेण अधिकसक्रिय आर्थिकसुरक्षारणनीत्याः आवश्यकता वर्तते।

अर्धचालक-उद्योगे पर्यावरणसंरक्षणस्य विषयेषु ईएसआईए-संस्थायाः मतं यत् यूरोपीयसङ्घस्य तेषां उद्योगानां कृते आवश्यकानां खतरनाकानां विशेषरसायनानां प्रतिबन्धं परिहरितुं आवश्यकता वर्तते, येषां कृते अद्यापि व्यवहार्यविकल्पाः न प्राप्ताः, तथा च, तत्सह वैकल्पिकविशेषरसायनानां विकासाय द्रुतमार्गं स्थापयितुं आवश्यकम् अस्ति

तस्मिन् एव काले ईएसआईए यूरोपीयसङ्घस्य नीतिनिर्मातृभ्यः आह्वानं करोति यत् ते अर्धचालकपुनःप्रयोगस्य नियामकपरिपाटनानां पुनः मूल्याङ्कनं कुर्वन्तु, यतः चिप्स् आकारेण लघुः भवति, बहुमूल्यं कच्चामालं दुर्लभं विकीर्णं च भवति, विच्छेदनं च जटिलं भवति, येन क बृहत्प्रमाणेन ।

अर्धचालक उद्योगे मानवसंसाधनविषये ईएसआईए इत्यनेन उक्तं यत् आगामिषु कतिपयेषु वर्षेषु यूरोपे सम्पन्नानां अर्धचालकनिर्माणस्य आधाराणां कृते १०,००० तः १५,००० पर्यन्तं कुशलकार्यकर्तृणां आवश्यकता भविष्यति;

अतः यूरोपीयसङ्घस्य छात्राणां प्रौद्योगिक्याः उद्योगस्य च प्रारम्भिकं संपर्कं वर्धयितुं व्यापकं अर्धचालकप्रतिभाशिक्षाप्रशिक्षणव्यवस्थां निर्मातुं आवश्यकता वर्तते।