समाचारं

आयातितानि मूलऔषधानि चिकित्सालयानाम् कृते अधिकाधिकं कठिनं भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षक संजाल liang jialin / पाठ एकः पिता चिकित्साकथायाः विषये लिखितवान् यत् तस्य बालकस्य माइकोप्लाज्मा निमोनिया-रोगस्य कारणेन झेजिआङ्ग-नगरस्य एकस्मिन् चिकित्सालये चिकित्सा कृता । बालकस्य शिराभिः ड्रिप्-इत्यस्य द्वौ दिवसौ अपि उच्चः ज्वरः आसीत्, यावत् सः अन्यस्मिन् चिकित्सालये स्थानान्तरितः, आयातितं मूल-औषधं फाइजर-जिथ्रोमैक्स-इत्यस्य इन्जेक्शनं न कृतवान् तावत् एव ज्वरः शान्तः अभवत् पिता पृष्टवान् - पूर्वं ये आयाताः औषधाः उपलभ्यन्ते स्म ते किमर्थं अन्तर्धानं जातम् ?

प्रथमं स्पष्टीकरणीयं यत् केवलं मातापितृणां व्यक्तिपरकवर्णनानाम् आधारेण वयं सहजतया न्याययितुं न शक्नुमः यत् घरेलुजेनेरिकौषधानां दुष्प्रभावाः मूलऔषधानां दुष्प्रभावाः अधिकाः भवितुमर्हन्ति, न च घरेलुजेनेरिकौषधानां दुष्प्रभावाः अप्रभाविणः इति निष्कर्षं कर्तुं शक्नुमः चिकित्साशास्त्रे एकः उक्तिः अस्ति यत् "भाग्यवान् वैद्यः अन्ते रोगस्य चिकित्सां कर्तुं शक्नोति" इति । रोगस्य एव एकः क्रमः भवति, औषधस्य प्रभावाय किञ्चित् समयः भवति । तृतीये दिने अहं आयातितौषधं प्रति गतवान् तथा च ज्वरः शान्तः अभवत् पूर्वं "सज्जीकृतस्य" घरेलुजेनेरिकौषधस्य प्रभावं निराकरणं कठिनम् आसीत्।

परन्तु अस्य बालस्य मातापिता अतीव महत्त्वपूर्णं सूचकं दत्तवान् यत् जिथ्रोमैक्स इत्यादीनां आयातितानां मौलिकानाम् औषधानां विधानं वास्तवमेव चिकित्सालयेषु सुलभं न भवति।

राष्ट्रियचिकित्साबीमाप्रशासनस्य मूलं अभिप्रायः रोगिणां धनस्य रक्षणाय सहायतां कर्तुं भवति । २०२१ तमे वर्षे राष्ट्रियचिकित्साबीमाप्रशासनेन राष्ट्रियौषधसंयुक्तक्रयणकार्यालयस्य मार्गदर्शनं कृत्वा राष्ट्रियसामूहिकरूपेण उत्पादितानां औषधानां पञ्चमं समूहं कार्यान्वितं कृतम्, यत् फाइजरस्य आयातितं मूलऔषधं तस्य अत्यधिककोटेशनस्य कारणेन अङ्गीकृतम् उच्चनिविदाकारः निर्वाचनं हास्यति इति स्वाभाविकं, परन्तु रोगिणां औषधचयनस्य अधिकारः अपि रक्षितः भवेत् । वर्तमानव्यावहारिकदुविधा अस्ति यत् केन्द्रीकृतक्रयणद्वारा अस्वीकृतानां औषधानां चिकित्सालये प्रवेशः कठिनः भवति, येन रोगिणां विकल्पः कठिनः भवति

वस्तुतः राष्ट्रियचिकित्साबीमाप्रशासनेन कदापि न उक्तं यत् केन्द्रीकृतक्रयणेन अङ्गीकृतानि औषधानि चिकित्सालयाः क्रेतुं न शक्नुवन्ति। परन्तु केन्द्रीकृतक्रयणे चयनितप्रजातीनां उपयोगमात्रायाः सन्तुलनार्थं राष्ट्रियचिकित्साबीमाप्रशासनेन अनेकाः पूर्वापेक्षाः निर्धारिताः सन्ति : प्रथमं एकवर्षस्य चक्रस्य अन्तः केन्द्रीकृतक्रयणे भागं गृह्णन्तः चिकित्सालयाः प्रथमं केन्द्रीकृतक्रयणे चयनितप्रकाराः (चिकित्सालयः स्वतन्त्रतया मात्रां घोषयिष्यति ), तदा एव वयं असफलप्रकारानाम् चयनार्थं केन्द्रीकृतक्रयणस्य उपयोगं कर्तुं शक्नुमः। सामान्यतया ये उत्पादाः केन्द्रीकृतक्रयणार्थं न चयनिताः सन्ति, तेषां ३०% अधिकं स्थानस्य आवंटनं न कर्तुं शक्यते । अन्यथा केन्द्रीकृतमात्राक्रयणस्य "मात्रा" अर्थं नष्टं करिष्यति । अस्याः नीतेः अन्तर्गतं चिकित्साबीमामूल्यांकनसूचकानाम् पूर्तये केचन चिकित्सालयाः केवलं केन्द्रीकृतक्रयणात् चयनितौषधानि एव क्रियन्ते, असफलौषधानि सर्वथा न क्रियन्ते

द्वितीयं, केन्द्रीकृतक्रयणार्थं न चयनितानां उत्पादानाम् मूल्यं न्यूनीकर्तुं आवश्यकं नास्ति चयनित-उत्पादानाम् (यथा: चयनित-औषधानां) मूल्यस्य १.५ गुणा वा वैश्विक-बाजारे आयातित-औषधानां मध्यम-मूल्येन न्यूनीकरणं करणीयम्, अन्यथा ते जालतः निष्कासिताः भविष्यन्ति यतोहि ते मूल्यं "लालम्" मारयन्ति पंक्ति"। कदाचित् औषधकम्पनयः वाणिज्यिकविचारणात् जालपुटात् निवृत्तेः उपक्रमं करिष्यन्ति। अन्यत् फाइजर-उत्पादं एजिथ्रोमाइसिन् ड्राई सस्पेन्शन इति यस्य सामान्यनाम जिथ्रोमैक्स इति मूल्यस्य विषयेषु विपणात् निष्कासितम् । अस्य अर्थः अस्ति यत् विभिन्नप्रान्तैः स्थापितेभ्यः औषधक्रयणमञ्चेभ्यः चिकित्सालयाः एतत् औषधं क्रेतुं न शक्नुवन्ति ।

तदतिरिक्तं चिकित्साबीमाविभागस्य केचन सुचिन्तितनीतिः व्यवहारे अपि चिकित्सालयव्यवहारं विकृतं करिष्यति, येन केचन मूलऔषधानि चिकित्सालये प्रविशन्ति चेदपि ते रोगिणां हस्ते न प्राप्नुयुः उदाहरणार्थं, औषधकम्पनयः "लूपहोल्-लाभानां लाभं ग्रहीतुं" चिकित्सालयैः वैद्यैः च सह साझेदारी न कुर्वन्ति इति निवारयितुं चिकित्साबीमाब्यूरो इत्यनेन केन्द्रीकृतक्रयणनिष्पादनस्य मूल्याङ्कनं केन्द्रीकृतक्रयणेन चिकित्साबीमस्य रक्षणं कृत्वा चिकित्सालये प्रत्यागतानां धनानाम् आवंटनेन सह सम्बद्धं कृतम् अस्ति funds.इदं चिकित्सालयानाम् आकर्षणस्य कृते "वास्तविकधनम्" अस्ति। अधिकाधिकं अधिशेषं अवशिष्टं धनं प्राप्तुं केचन चिकित्सालयाः "स्थानीयनीतीः" कार्यान्विताः यत् वैद्याः आयातितानां मौलिकानाम् औषधानां उपयोगात् पूर्वं सर्वेषु स्तरेषु अनुमोदनं प्राप्तुं प्रवृत्ताः सन्ति, येन वैद्यानां कृते औषधानां उपयोगाय कृत्रिमबाधाः सृज्यन्ते केषाञ्चन रोगिणां स्वव्ययेन औषधक्रयणार्थं चिकित्सालयात् बहिः औषधालयं गन्तुं भवति एतानि औषधानि मूलतः चिकित्साबीमासूचीद्वारा आच्छादितानि सन्ति, तेषां प्रतिपूर्तिः चिकित्साबीमाद्वारा कर्तुं शक्यते फलतः रोगिणः न केवलं केन्द्रीकृतक्रयणस्य मूल्यक्षयलाभांशं न आनन्दयन्ति स्म, अपितु पूर्णमूल्येन औषधक्रयणेन स्वभारं वर्धयन्ति स्म एतत् केन्द्रीकृतक्रयणनीतिं कार्यान्वितुं देशस्य मूल अभिप्रायस्य सर्वथा विरुद्धं भवति ।

वस्तुनिष्ठरूपेण चिकित्साबीमाविभागस्य नियामकनियमाः अधिकाधिकं कठोररूपेण भवन्ति, यस्य कारणं चिकित्सालयानाम्, औषधकम्पनीनां, चिकित्साबीमाविभागस्य च मध्ये "बिडाल-मूषकक्रीडा" इति अंशतः अस्ति एषा दुविधा अनेकानां सार्वजनिकनीतीनां सम्मुखीभवति यत् यदि भवान् तस्य नियमनं करोति तर्हि तत् म्रियते, यदि भवान् तत् त्यजति तर्हि अराजकता भविष्यति। परन्तु सर्वथा चिकित्साबीमाविभागेन, चिकित्सालयैः च क्रियमाणासु नीतयः, कार्याणि च रोगिणां हितं अधिकतमं कर्तुं सिद्धान्तं अनुसृत्य भवितुमर्हन्ति

चिकित्साबीमाविभागेन केन्द्रीकृतक्रयणद्वारा अस्वीकृतानां मूलऔषधानां प्रतिबन्धितप्रयोगस्य समीक्षायाः आयोजनं करणीयम् तथा च जनमतस्य प्रति सशक्तजनप्रतिक्रिया भवति, यत् वर्तमाननियमाः चिकित्साकायदानानां पश्चात्तापं कुर्वन्ति वा उल्लङ्घनं अपि कुर्वन्ति वा, आवश्यकतानां पूर्तिं कर्तुं न शक्नुवन्ति वा इति रोगिणां कृते एतेषां अपूर्णनियमानां प्रथमं समीक्षा करणीयम्। चिकित्साबीमाब्यूरोद्वारा केन्द्रीकृतक्रयणात् उपभोगदबावं चिकित्सालयाः रोगिभ्यः प्रसारयितुं न शक्नुवन्ति, तस्य माध्यमेन लाभं प्राप्तुं किमपि न। यथा, केचन चिकित्सालयाः जानन्ति यत् केचन रोगिणः मूलऔषधानां प्रभावशीलतां प्राधान्यं ददति, अथवा केवलं ब्राण्ड्-निर्भराः सन्ति यत् अधिकान् रोगिणः चिकित्सालये आकर्षयितुं अधिकं चिकित्सालयस्य राजस्वं प्राप्तुं च, ते नियमं कुर्वन्ति यत् केवलं आन्तरिकरोगिणः एव मूलऔषधानां उपयोगं कर्तुं शक्नुवन्ति, तथा च बहिःरोगिणः मूल औषधानां उपयोगं कर्तुं शक्नुवन्ति।रोगिणः चयनस्य अस्मात् अधिकारात् वंचिताः भवन्ति - एतत् न केवलं "जनाः प्रथमं, जीवनं प्रथमं" इति चिकित्सानीतिशास्त्रस्य उल्लङ्घनं करोति, अपितु राष्ट्रियस्वास्थ्यआयोगस्य नैदानिकनिदानस्य उपचारविनियमानाम् अपि उल्लङ्घनं करोति ये बहिःरोगीणां आन्तरिकरोगीणां च परिचर्यायां भेदं कुर्वन्ति रोगसूचनानाम् आधारेण ।