समाचारं

कैक्सिन् चीनस्य सेवाउद्योगस्य पीएमआई अगस्तमासे ५१.६ इत्येव न्यूनीभूतः, पुनः रोजगारः संकुचितः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[कैक्सिन् डॉट कॉम]जुलैमासे किञ्चित् सुधारस्य अनन्तरं अगस्तमासे पुनः सेवाउद्योगस्य उल्लासः पतितः सेवाउद्योगे आपूर्तिः, माङ्गलिका च विस्तारं धारयति स्म, परन्तु मन्दगत्या, पुनः रोजगारः संकुचितः

सितम्बर् ४ दिनाङ्के प्रकाशितस्य कैक्सिन् चीन सामान्यसेवा उद्योगस्य व्यावसायिकक्रियाकलापसूचकाङ्कस्य (सेवा पीएमआई) अगस्तमासे ५१.६ इति अभिलेखः अभवत्, यत् जुलाईमासात् ०.५ प्रतिशताङ्कं न्यूनीकृत्य वर्षस्य द्वितीयं न्यूनतमं च अभवत्, यत् सूचयति यत् सेवाउद्योगस्य विस्तारः निरन्तरं भवति परन्तु मन्दगत्या।

पूर्वं घोषितम्, पुनः बूम-एण्ड्-बस्ट रेखायाः उपरि । द्वयोः प्रमुखयोः उद्योगयोः पीएमआई वर्धमानः पतितः च, तस्य प्रभावः च मोटेन प्रतिपूर्तिः अभवत्, तस्मिन् मासे द कैक्सिन् चाइना कम्प्रीहेन्सिव पीएमआई जुलैमासस्य ५१.२ इत्यस्मात् अपरिवर्तितः आसीत्, यत् अद्यापि विगतदशमासेषु न्यूनतमम् अस्ति

  , फरवरीमासेन सह वर्षस्य न्यूनतमः सेवाउद्योगव्यापारक्रियाकलापसूचकाङ्कः 0.2 प्रतिशताङ्केन पुनः उच्छ्रितः 50.2 यावत्, मुख्यतया विनिर्माणसमृद्धेः न्यूनतायाः कारणेन व्यापकः पीएमआई 0.1 प्रतिशताङ्केन पतितः, 2023 तः नूतनः न्यूनतमः।

कैक्सिन् चीनसेवा उद्योगस्य पीएमआई उप-आँकडानां आधारेण निर्णयः कृतः यत् अगस्तमासे सेवा-उद्योगे आपूर्ति-माङ्गस्य विस्तारः मन्दः अभवत्, तथा च नूतन-आदेश-सूचकाङ्कः विस्तार-परिधिमध्ये पतितः बाह्यमागधा समग्रमागधापेक्षया उत्तमः अस्ति, यत्र नूतननिर्यातआदेशसूचकाङ्कः जुलैमासे महत्त्वपूर्णबिन्दुतः किञ्चित् उपरि स्थितात् किञ्चित् पुनः उच्छ्रितः अस्ति साक्षात्कारं कृतवन्तः कम्पनयः अवदन् यत् विदेशेषु ग्राहकाः पर्यटनादिषु उद्योगेषु अधिका रुचिं लभन्ते, येन नूतननिर्यातव्यापारस्य वृद्धेः आधारः प्राप्यते।

यद्यपि सेवाउद्योगे आपूर्तिः माङ्गलिका च विस्तारं निर्वाहयति स्म तथापि अगस्तमासे पुनः कार्यबाजारः दुर्बलः अभवत्, यत्र रोजगारसूचकाङ्कः संकुचनपरिधिपर्यन्तं पतितः, निगमस्य परिच्छेदः च सर्वे कारकाः आसन् यथा यथा नूतनव्यापारस्य परिमाणं वर्धते तथा तथा ओवरले रोजगारस्य न्यूनता अभवत्, पश्चात्तापव्यापारस्य परिमाणं च किञ्चित् वर्धते स्म ।

कच्चामालस्य, वेतनस्य, परिवहनव्ययस्य च वृद्ध्या सेवाउद्योगे व्ययस्य वृद्धिः अभवत् । परन्तु दुर्बलविपण्यस्थितेः, तीव्रप्रतिस्पर्धायाः च कारणात् कम्पनीभ्यः मूल्येषु कटौतीं कर्तुं विक्रयस्य प्रचारं च कर्तव्यम् आसीत् तस्मिन् मासे विक्रयमूल्यसूचकाङ्कः विगतसप्तमासेषु प्रथमवारं उल्लास-बस्ट-रेखायाः अधः पतितः, मे २०२२ तः नूतनं न्यूनतमं स्तरं प्राप्तवान् , तथा निगमलाभमार्जिनं निपीडितम्।

सेवाउद्योगे विपण्यविश्वासः पुनः प्राप्तः अस्ति अगस्तमासे व्यापारापेक्षासूचकाङ्कः विस्तारपरिधिषु क्रमशः मासद्वयं यावत् अधिकं धारं कृतवान्, परन्तु अद्यापि दीर्घकालीनसरासरीतः न्यूनः अस्ति। सेवाउद्योगे उद्यमाः सामान्यतया भविष्ये उन्नतबाजारस्थितौ सफलव्यापारविकासे च आशां स्थापयन्ति, येन व्यावसायिकक्रियाकलापयोः वृद्धिः भविष्यति

कैक्सिन् थिंक टैंकस्य वरिष्ठः अर्थशास्त्री वाङ्ग झे इत्यनेन उक्तं यत् अगस्तमासे विनिर्माण-सेवा-उद्योगानाम् समृद्धिः विस्तार-परिधि-मध्ये एव आसीत्, तस्य विपरीतम् सेवा-उद्योगे आपूर्ति-माङ्गस्य च वृद्धि-दरः मन्दः अभवत् विनिर्माण-उद्योगे आपूर्ति-माङ्ग-वृद्ध्यर्थं व्यापक-रोजगार-सूचकाङ्कः किञ्चित् न्यूनः आसीत्, व्यापक-व्यय-वृद्ध्या सह, विनिर्माण-सेवा-उद्योगेषु विक्रय-मूल्यानि भिन्न-भिन्न-अवस्थायां न्यूनीकृतानि, येन दबावः अधिकं वर्धितः निगमलाभः । अधिकं आक्रामकं पूर्णवर्षस्य आर्थिकवृद्धिलक्ष्यं गृहीत्वा आगामिषु मासेषु वृद्धिं स्थिरीकर्तुं अधिकं कठिनं चुनौतीपूर्णं च भविष्यति। अपर्याप्तं घरेलुप्रभावी माङ्गं, बाह्यमागधायां महती अनिश्चितता, विपण्यसंस्थानां दुर्बलाः आशावादीः अपेक्षाः इत्यादयः प्रमुखाः समस्याः अद्यापि विद्यन्ते, वर्तमानवित्तीय-मौद्रिकनीतीनां कृते अद्यापि स्थानं वर्तते, तथा च सामान्यसमर्थनं वर्धयितुं प्रारम्भिकनीतीनां कार्यान्वयनस्य च तात्कालिकता अस्ति प्रभावी भवितुं अधिकं वर्धितम् अस्ति।