समाचारं

उद्योगस्य स्वस्थविकासं प्रवर्धयितुं वाहनविपण्ये क्रान्तिं निवारयितुं च तात्कालिकम्।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जुलै-मासस्य ३० दिनाङ्के सीपीसी-केन्द्रीयसमितेः राजनैतिक-ब्यूरो-समागमे वर्षस्य उत्तरार्धस्य आर्थिककार्यस्य व्यवस्थां कुर्वन् स्पष्टतया उक्तं यत् “आवृत्ति”-दुष्टप्रतिस्पर्धां निवारयितुं उद्योग-आत्म-अनुशासनं सुदृढं कर्तव्यम् | . ततः परं सिन्हुआ न्यूज एजेन्सी इत्यादिभिः केन्द्रीयमाध्यमैः अपि समाचारसमाचारपत्रेषु सम्पादकीयपत्रेषु च बोधितं यत् क्रान्तिं निवारयितुं मुख्यः उद्योगः वाहन-उद्योगः एव अस्ति अतः, वाहन-उद्योगेन किमर्थं प्रवृत्तेः निवारणस्य आवश्यकता वर्तते ?

इन्वोल्यूशनेन आनिताः नकारात्मकाः संचरणसंकेताः सुदृढाः भवन्ति

चीनस्य वाहनविक्रेतासङ्घस्य सर्वेक्षणस्य अनुसारं वाहनविक्रेता उद्योगः सम्प्रति जीवनस्य मृत्युस्य च महत्त्वपूर्णस्य क्षणस्य सामनां कुर्वन् अस्ति। डीलरविश्वाससूचकाङ्कः अभिलेखनिम्नतमं स्तरं प्राप्तवान् अस्ति। अधुना एव अन्तिमेषु मासेषु एकदा प्रमुखः घरेलुकारविक्रेता गुआन्गुइ-समूहः स्वस्य शेयर-बजारं स्थगितवान्, दिवालियापनं, परिसमापनं च प्रविष्टवान् हेनान्-जियाङ्गसु-नगरयोः बहवः व्यापारी-समूहाः सहसा व्यापारात् बहिः गतवन्तः, तेषां आधिपत्यः पलायिताः । byd, geely, thalys इत्यादीनां कतिपयानां लाभप्रदानाम् oem-कम्पनीनां व्यतिरिक्तं, ये शीघ्रमेव ग्रिड्-सङ्गणकेन सह सम्बद्धाः भूत्वा कार्यभारं स्वीकृतवन्तः, अधिकांशः ब्राण्ड्-संस्थाः स्वस्य पालनं कर्तुं अतिव्यस्ताः आसन्, येन उपभोक्तृणां हानिः भवति स्म

अपस्ट्रीमे केचन प्रथमस्तरीयाः भागसप्लायराः निवेदितवन्तः यत् लाभप्रदानां प्रमुखकम्पनीनां कृते तेषां आपूर्तिः न्यूनीकृता अस्ति, तेषां मूलतः वर्षे पूर्णे अलाभकारी भवितुं अपेक्षितम् अस्ति उद्योगस्य अन्तःस्थजनानाम् प्रतिक्रियानुसारं सम्प्रति सम्पूर्णा वाहन-आपूर्ति-शृङ्खला अलाभकारी अस्ति, २०२३ तः आरभ्य अपि oem-संस्थाः टीयर-१-आपूर्तिकर्तृभ्यः भुगतानस्य निपटनार्थं स्वीकृति-बिलानां उपयोगं कुर्वन्ति तृतीयपक्षीयनिगमरणनीतिपरामर्शदातृसंस्था xinfu think tank इत्यनेन अपि एकस्मिन् प्रतिवेदने सर्वेक्षणपरिणामानां उद्धरणं दत्तं यत् समर्थकसप्लायरानाम् भुक्तिं कर्तुं स्वीकृतिबिलानां व्यापकप्रयोगस्य वर्तमानघटना वित्तीयउत्तोलनक्षेत्रे संरचनात्मकसंकटं सहजतया प्रेरयितुं शक्नोति तथा च सम्पूर्णे उद्योगे प्रसारयितुं शक्नोति शृङ्खला।

अगस्तमासे चीनस्य नवीन ऊर्जावाहनविक्रयप्रवेशस्य दरः ५३% इत्यस्य समीपे वा अधिकः वा भविष्यति इति अत्यन्तं सम्भाव्यते यत् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य नूतन ऊर्जावाहनविपण्यविकासलक्ष्यं समयात् षड्वर्षपूर्वं प्राप्तं भविष्यति सम्पूर्णवर्षस्य कृते अर्थात् २०३० तमवर्षपर्यन्तं नूतनानां ऊर्जावाहनानां ५०% विपण्यभागं प्राप्तुं । अवश्यं, अस्मिन् सांख्यिकीय-अनुपाते निर्यातस्य थोक-मात्रा अपि अन्तर्भवितुं शक्नोति, यत् प्रश्नास्पदं वर्तते । परन्तु चीनीयवाहन-उद्योगेन ४० वर्षाणि यावत् ईंधनवाहनेषु सञ्चितः व्ययः खलु अतीव शीघ्रं स्वच्छः भवति, येन संरचनात्मक-अतिक्षमता अधिका भविष्यति, समग्र-रोजगारस्य उपरि दबावः अपि भविष्यति |. तस्मिन् एव काले विपण्यभागस्य तीव्रक्षयः विदेशीयसंयुक्तोद्यमपक्षेषु उत्पादनक्षयस्य, परिच्छेदस्य च प्रक्रियां त्वरयति वाहन-उद्योगे विदेशीयनिवेशः २०२३ तमे वर्षे सर्वेषां प्रत्यक्षविदेशीयनिवेशानां २३% भागं करिष्यति, विदेशीयनिवेशस्य तीव्रक्षयस्य प्रभावः चीनीय-अर्थव्यवस्थायाः समग्रस्वास्थ्ये अपि भविष्यति यद्यपि टोयोटा, फोक्सवैगन, मर्सिडीज-बेन्ज, बीएमडब्ल्यू इत्यादयः प्रमुखाः विदेशीयाः कम्पनयः स्वपरिवर्तनप्रयासान् वर्धयन्ति तथा च विद्युत्वाहनानां हाइड्रोजनइञ्जिनानां च कृते नूतनानां कारखानानां निर्माणे निवेशं कुर्वन्ति तथापि अन्याः विदेशीयाः कम्पनीः यथा निसान, होण्डा, जनरल् मोटर्स्, फोर्ड, stellar group, huundai, mazda, इत्यादयः भिन्न-भिन्न-अङ्केषु पश्चात्तापं कुर्वन्तः अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीनां बहूनां संख्या अपि प्रभाविता अस्ति, तस्य क्षतिपूर्तिं कर्तुं कतिपयेषु घरेलुब्राण्ड्-नवीन-शक्ति-कार-कम्पनीषु च अवलम्बनं असम्भवं भविष्यति अल्पकालः ।

संयुक्तोद्यमानां क्षयः राज्यसम्पत्त्याः अपि क्षयः भवति । वाहन-उद्योगनीतौ ५०:५० संयुक्त-उद्यम-अनुपातस्य रक्तरेखा केवलं विगतवर्षद्वये एव शिथिलतां प्राप्तवती अस्ति सम्प्रति चीनदेशे एकमात्रं विदेशीयस्वामित्वयुक्तं वाहननिर्माता टेस्ला अस्ति । संयुक्तोद्यमेषु केवलं बीएमडब्ल्यू, फोक्सवैगन, ऑडी च स्वस्य भागधारकानुपातं परिवर्त्य प्रमुखभागधारकाः अभवन् । डेन्जा, पोलस्टार इत्यादिषु संयुक्तोद्यमेषु विदेशीयनिवेशकाः अपि विपरीतरूपेण अल्पसंख्यकभागधारकाः अपि अभवन् । यदि विदेशीयपुञ्जी निवृत्ता भवति तर्हि चीनस्य पूर्वं ५०% भागानुपातेन आधारितः नूतनः निवेशः अप्रदर्शनसम्पत्तयः भविष्यति, विनिवेशस्य स्थितिः च भविष्यति। अधुना एव saic-gm buick इत्यस्य विक्रयणार्थं chevrolet इत्यस्य परित्यागार्थं वार्तालापं कुर्वन् अस्ति इति अफवाः अङ्गीकृताः, परन्तु ते saic-gm इत्यस्य विक्रयणं 80% न्यूनीकृतम् अस्ति gm इत्यस्य वैश्विक अध्यक्षस्य वक्तव्यं यत् कम्पनीयाः पुनर्गठनस्य आवश्यकता अस्ति चीनीयविपण्यं सत्यम् अस्ति बृहत्-परिमाणेन परिच्छेदाः अपि प्रचलन्ति। केचन अर्थशास्त्रज्ञाः अपि दर्शितवन्तः यत् यदि चीनदेशः पाश्चात्त्यदेशश्च महत्त्वपूर्णेषु उद्योगेषु परस्परं प्रविशन्ति, तथा च भवद्भिः मध्ये अहं, मम मध्ये च भवान् अस्ति, तर्हि कतिपयैः राजनेतृभिः प्रस्तावितं "सम्बद्धानां वियुग्मनं, विच्छेदनं च" कदापि साकारं न भविष्यति। परन्तु यदि वाहन-उद्योगे अधिकांशः विदेशीय-निवेशः त्यजति तर्हि चीनीय-वाहनानां यूरोप-देशेषु, अमेरिका-जापान-दक्षिणकोरिया-देशेषु गमनम् अनिवार्यतया अधिक-असैतिक-बाधां जनयिष्यति |.

तस्मिन् एव काले विद्युत्-बैटरी-उद्योगः अपि इन्वोल्यूशन-जन्यस्य अतिक्षमतायाः सामना कर्तुं मन्दं भवति । ग्रेट् वाल मोटर होल्डिङ्ग्स् इत्यस्य हाइव् इत्यस्य अध्यक्षः याङ्ग होङ्गक्सिन् इत्यनेन पूर्वं चीन आटोमोटिव ब्लू बुक फोरम इत्यत्र चेतावनी दत्ता यत् अस्य वर्षस्य अन्ते यावत् ४० तः न्यूनाः बैटरीनिर्मातारः समेकनस्य तरङ्गात् जीवितुं शक्नुवन्ति। "पूर्वं वयं अवदमः यत् द्वितीय-तृतीय-स्तरीयाः बैटरी-निर्मातारः अधिक-शेयर-प्राप्त्यर्थं मूल्यानि निर्धारयन्ति स्म । अधुना मालिकः मूल्यानि निर्धारयितुं आरब्धवान् अस्ति" इति सः मन्यते "अग्रणी-कम्पनीनां बैटरी-मूल्यानां न्यूनतायाः कारणात् , बैटरीनिर्मातृभ्यः लिथियमखनकानां च यावत् कैथोड-एनोड-निर्मातृभ्यां लाभे न्यूनता अभवत्, यत् २०२१ तः २०२२ पर्यन्तं माङ्गल्याः उल्लासस्य कारणेन अतिविस्तारस्य कारणम् अस्ति ।उद्योगस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमत्रिमासे लिथियम बैटरी आपूर्तिशृङ्खलायां कुलम् १०७ कम्पनयः मुख्यभूमियां सूचीकृताः आसन् राजस्वं शुद्धलाभं च क्रमशः २९३ अरब युआन् तथा १७ अरब युआन् आसीत्, यत् वर्षे वर्षे क्रमशः १८% तथा ५०% न्यूनीकृतम्

विदेशं गत्वा व्यापारयुद्धघर्षणं न्यूनीकर्तुं न शक्यते

यथा यथा आन्तरिकं भ्रमः अधिकाधिकं तीव्रः भवति तथा च सम्पूर्णः उद्योगः महता दबावे भवति तथा तथा विदेशेषु विपणयः निःसंदेहम् अस्य "दाबकुकरस्य" दबावनिवृत्तकपाटः भवन्ति परन्तु चीनस्य विदेशेषु वाहननिर्यातेषु अधिकाधिकं जटिलं कठिनं च पर्यावरणपरिवर्तनं भवति । यूरोपीयसङ्घेन २० अगस्तदिनाङ्के निर्धारितशुल्कमापयोजनया केवलं जुलैमासस्य आरम्भे मसौदे किञ्चित् समायोजनं कृतम्, यत् औषधस्य परिवर्तनं विना सूपस्य परिवर्तनम् इति वक्तुं शक्यते चीनदेशात् आयातितानि विद्युत्वाहनानि ये जुलाईमासस्य पूर्वं ब्रेमेन्-पिरेयस्-बन्दरगाहेषु सञ्चितानि आसन्, ते तावत्पर्यन्तं न पुनः प्राप्ताः भविष्यन्ति इति व्यतिरिक्तं अन्ये उपायाः मूलतः अपरिवर्तिताः एव सन्ति

प्रत्यक्षनिर्यातः अवरुद्धः अस्ति, चीनीयकारकम्पनयः यूरोपीयविपण्यं उद्घाटयितुम् इच्छन्ति स्थानीयं उत्पादनं वा संयुक्तोद्यमस्य उत्पादनं वा अनिवार्यं सोपानम् अस्ति। सम्प्रति चेरी स्पेनदेशे, हङ्गरीदेशे byd, इटलीदेशे च dongfeng इत्यस्य परियोजनानि सन्ति, अथवा वार्तायां वर्तते । परन्तु यूरोपीयसङ्घस्य मुख्यव्यापारप्रतिनिधिः डोम्ब्रोव्स्कीस् अद्यैव चेतावनीम् अददात् यत् "कारखानस्थापनपरिपाटाः तदा एव प्रभाविणः भविष्यन्ति यदा ते उत्पत्तिनियमानां आवश्यकतानां अनुपालनं कुर्वन्ति। यूरोपीयसङ्घेन स्पष्टतया निम्नसीमा निर्धारिता यत् घरेलुविदेशवित्तपोषितस्य वाहनस्य अतिरिक्तमूल्यं भवति क्षेत्रे कारखानानि अवश्यं गन्तव्यानि।" "यूरोपीयसङ्घस्य व्यापाराधिकारिणः विदेशीयमाध्यमेभ्यः अपि अवदन् यत् यदि आवश्यकं भवति तर्हि यूरोपीयसङ्घस्य अन्येषु देशेषु वा मूलभूतसङ्घटनकार्यक्रमं कृत्वा शुल्कं परिहरितुं प्रयतमाना कम्पनीषु दमनार्थं परिक्रमणविरोधी नियमानाम् उपयोगं कर्तुं शक्नुवन्ति। विदेशीयमाध्यमेभ्यः नियमविवरणं व्याख्याय डोम्ब्रोव्स्कीस् अवदत् यत् "यूरोपीयसङ्घस्य क्षेत्रे कियत् अतिरिक्तं मूल्यं निर्मितं भविष्यति, यूरोपीयसङ्घस्य कियत् प्रौद्योगिकी स्थिता भविष्यति? किं एषा कारखाना केवलं यूरोपीय-उत्पादानाम् संयोजनं करिष्यति वा उपयोगं करिष्यति वा? " उत्पादिताः भागाः वस्तुतः कारं निर्मान्ति? तत्र महत् अन्तरम् अस्ति।"

विगतमासद्वये समयं ग्रहीतुं चीनदेशस्य विद्युत्वाहनानि स्वस्य विद्युत्वाहनानां शीघ्रं वितरणं यूरोपदेशं कर्तुं आरब्धवन्तः। एकतः केवलं सीमाशुल्कसामान्यप्रशासनस्य नवीनतमदत्तांशं दृष्ट्वा यूरोपीयसङ्घस्य शुल्कपरिपाटैः चीनस्य वाहननिर्यासे न्यूनता आरब्धा: अस्मिन् वर्षे जूनमासे चीनदेशेन यूरोपीयसङ्घं प्रति २७,१८० विद्युत्वाहनानि निर्यातितानि, यत् न्यूनता २५% मासे मासे, वर्षे वर्षे ३१% न्यूनता च । परन्तु थोकविक्रेतारः भण्डारणस्य भिन्नानि लक्षणानि दर्शयन्ति। यूरोपीय-बाजार-संशोधन-कम्पन्योः आँकडानुसारं चीनीय-ब्राण्ड्-संस्थाभिः जून-मासे यूरोपीय-बाजारे २३,०००-तमेभ्यः अधिकानि नूतनानि विद्युत्-वाहनानि पञ्जीकृतानि, मासे मासे ७२% वृद्धिः, ११% विपण्य-भागः, नूतनानां कृते अभिलेखः स्थापितः एकस्मिन् मासे वाहनपञ्जीकरणं भवति। परन्तु एतेषु नवपञ्जीकृतेषु बहवः काराः std अर्थात् चैनल इन्वेण्ट्री न्यूनीकरणम् उदाहरणार्थं saic mg4 वाणिज्यिककारानाम् 40% पञ्जीकृताः सन्ति, न तु कारक्रेतृभिः। अत्र विश्लेषकाः मन्यन्ते यत् एषा वृद्धिः स्थायित्वं नास्ति । निश्चितम्, जुलैमासे तस्यैव "मेड इन चाइना" विद्युत्वाहनानां नूतनपञ्जीकरणानां संख्या मासे मासे ४५% न्यूनीभूता । देशे देशे विपण्यं दृष्ट्वा जर्मनीदेशे नूतनपञ्जीकरणेषु चीनीयब्राण्डानां अनुपातः जूनमासे १३% तः ८% यावत् न्यूनः अभवत्, फ्रांसदेशस्य विपण्यं च ७% तः ५% यावत् न्यूनीकृतम् केवलं गैर-यूरोपीयसङ्घस्य यूके-देशे एव विद्युत्वाहनानां उत्पादनं कृतम् in china मूलतः स्थिराः तिष्ठन्तु।

अगस्तमासस्य अन्ते कनाडादेशः अपि अकस्मात् घोषितवान् यत् सः अमेरिकादेशस्य अनुपालनं करिष्यति, चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं आरोपयिष्यति, यत्र व्यापककरदरः १०६.५% यावत् भवति यद्यपि कनाडादेशे चीनीयवाहनानां उपस्थितिः प्रबलं नास्ति तथापि byd इत्यनेन पूर्वं कनाडादेशे कारखानस्य निर्माणस्य योजना घोषिता, अतः एतत् कदमः अत्यन्तं दुर्भावनापूर्णः अत्यन्तं प्रेरितश्च अस्ति

यूरोपीय-अमेरिकन-विपण्येषु ब्राण्ड्-मान्यता-प्रदर्शन-प्रभावः, उच्च-मूल्य-वर्धित-लाभ-मार्जिनः च अस्माकं कृते विदेशं गन्तुं प्रमुख-बिन्दवः सन्ति |. यद्यपि सम्प्रति मध्यदक्षिण-अमेरिका-दक्षिण-एशिया-मध्यपूर्वयोः विपण्येषु बृहत्तरं बलिष्ठं च वर्धयितुं शक्नोति तथापि विश्वे वर्चस्वं स्थापयितुं एकस्मिन् दिने यूरोप-अमेरिका-देशयोः गमिष्यति किं च, मध्य-दक्षिण-अमेरिका-दक्षिण-पूर्व-एशिया-देशयोः विपणयः सीमितक्षमताम् अस्ति, महङ्गानि पीडिताः सन्ति, तेषां स्थिरता च दुर्बलम् अस्ति । यथा यथा फेडरल् रिजर्व् सेप्टेम्बरमासे व्याजदराणि वर्धयति तथा उदयमानविपण्यदेशानां मुद्राणां मूल्यवृद्धिः अपेक्षिता अस्ति, येन तेषां चीनदेशात् आयातानि काराः क्रेतुं साहाय्यं भविष्यति। परन्तु अन्यतरे व्याजदरभेदानाम् संकुचनात् आरएमबी अपि किञ्चित्पर्यन्तं मूल्याङ्कनं करिष्यति, तस्मात् चीनस्य निर्यातितकारानाम् मूल्यलाभः न्यूनीकरिष्यते। अस्य द्विधारिणः खड्गस्य प्रभावः वाहननिर्यासेन अधुना कठिनः अस्ति ।

सारांशतः, यस्मिन् परिस्थितौ विदेशेषु विपणयः अशांताः सन्ति, परिणामस्य पूर्वानुमानं च कठिनं भवति, तस्मिन् परिस्थितौ आन्तरिकविपण्यस्य दुष्टः परिवर्तनः केवलं निर्यातकम्पनीनां भारं वर्धयिष्यति, कारकम्पनीनां पृष्ठाङ्गणे अग्निः उत्पद्येत, तेषां ताननं च करिष्यति .

केवलं दीर्घफलकेन सह लोटा अद्यापि लीकं भविष्यति

सर्वे सर्वदा दोषाणां पूर्तिविषये वदन्ति, परन्तु लोटासिद्धान्तस्य दृष्ट्या विकासस्य असन्तुलनं न केवलं दोषेषु प्रतिबिम्बितं भवति यदि लोटायां अधिकांशं काष्ठफलकं लघुकृत्य सर्वाणि क new board to make it the longest, then the bucket must शीघ्रं लीकं करिष्यति। यथा वयं सर्वे जानीमः, उद्योगस्य पुनर्स्थापनं सहितं पुरातन-नवीन-चालकशक्तयोः परिवर्तनेन ये नकारात्मकाः प्रभावाः आगताः ते अपरिहार्याः सन्ति |. परन्तु अस्माभिः इतिहासात् पाठं ज्ञातव्यं औद्योगिकविकासः केवलं एकस्मिन् अन्ते एव ध्यानं दातुं न शक्नोति, किं पुनः जीविते अराजकतायाः दुष्चक्रे पतनं, अराजकतायां नियन्त्रणं, प्रबन्धितसमये मृत्युः, मृते च विमोचनम् ! वर्तमानकाले सम्पूर्णस्य उद्योगस्य अपस्ट्रीम-डाउनस्ट्रीम-लाभस्य कारणात् पुनः पुनः निर्माणानन्तरं वाहन-उत्पादनक्षमतायां स्वयमेव मरम्मतं कर्तुं क्षमता नास्ति अतः गतिज ऊर्जारूपान्तरणस्य प्रक्रियायां शीर्षस्तरीयं डिजाइनं स्रोतनियन्त्रणं च सुदृढं कर्तव्यं, तथा च केन्द्रसर्वकारस्य निर्देशानुसारं समग्ररणनीतिकनियोजनानुसारं च नूतन ऊर्जावाहनउद्योगस्य विकासं निरन्तरं प्रवर्तनीयम्। औद्योगिकनीतीनां विकृतिः अस्माभिः परिहर्तव्या, येन उद्योगस्य विकासः स्थगितः भवितुम् अर्हति, कोणेषु अतिक्रमणं च भवितुम् अर्हति । एकदा वाहन-उद्योगस्य पतनम् अभवत् तदा बैटरी-उद्योगः ज्वालामुखी भविष्यति, स्थूल-आर्थिक-वृद्धिं अपि प्रभावितं कर्तुं शक्नोति । इदमपि केन्द्रसर्वकारस्य मौलिकः अभिप्रायः, दृष्टिः च अस्ति यत् क्रान्तिः, दुष्टप्रतियोगिता च निवारयितुं शक्नोति, या दुर्लभा अस्ति ।

यात्रीकारसङ्घः अगस्तमासस्य मध्यभागे स्वस्य साप्ताहिकविश्लेषणप्रतिवेदनस्य अन्ते सूचितवान् यत् “वर्तमानकाले ईंधनवाहनानि १%-४०% उपभोगकरं १०% क्रयकरं च ददति, तथा च परिष्कृतेषु व्यापककरस्य प्रायः ५०% उपयोगं कुर्वन्ति तेल उत्पादाः, यत् राष्ट्रिय आर्थिकनिर्माणे नकारात्मकं प्रभावं जनयति अतः अपेक्षाभ्यः अधिकं ईंधनवाहनानां मन्दविकासस्य अन्तर्गतं ईंधनवाहनानां उपयोक्तृभ्यः अधिकसमानाधिकारं दातुं, ईंधनस्य उत्तमसमन्वितविकासं प्राप्तुं आवश्यकम् वाहनानि नवीन ऊर्जावाहनानि च, ईंधनवाहनविपण्यस्य तीव्रक्षयस्य अर्थव्यवस्थायाः प्रभावं न कुर्वन्तु इति अपेक्षितापेक्षया अधिकं श्रृङ्खलादबावः भविष्यति” इति ।

सैद्धान्तिकरूपेण नूतन ऊर्जावाहनानां ५१% प्रवेशदरस्य अर्थः अस्ति यत् वर्तमाननीतिवातावरणे क्रयकरः, वाहन-पोतकरः, ईंधनकर-प्राप्तिः च सर्वे भिन्न-भिन्न-अङ्केषु न्यूनाः अभवन्, एते च मोटरवाहन-सम्बद्धाः कराः सर्वे राष्ट्रिय-कर-स्रोताः सन्ति .अथवा प्रत्यक्षकरः गम्यते। बहुकालपूर्वं हैनान् प्रान्ते नूतन ऊर्जावाहनस्य मार्गरक्षणशुल्कस्य (इन्धनकरस्य बराबरस्य) संग्रहणं पुनः आरब्धम्, यत् एतदपि दर्शयति यत् नूतन ऊर्जावाहनानां तीव्रविकासेन स्थानीय अर्थव्यवस्थायां निश्चितः दबावः उत्पन्नः अस्ति।

करराजस्वस्य न्यूनता वाहनकम्पनीनां लाभस्य न्यूनतां अपर्याप्तं उपभोगक्षमतां च प्रतिबिम्बयति । राष्ट्रीयसांख्यिकीयब्यूरो-जालस्थलस्य आँकडानुसारम् : जनवरीतः जुलाईपर्यन्तं सामान्यजनबजटराजस्वं वर्षे वर्षे २.६% न्यूनीकृतम्, यस्मिन् करराजस्वं वर्षे वर्षे ५.४% न्यूनीकृतम् प्रमुखकरेषु मूल्यवर्धितकरः, निगमीय-आयकरः च वर्षे वर्षे क्रमशः ५.२%, ५.४% च न्यूनीकृतः, यत् सूचयति यत् न्यूनमूल्यानां कारणेन निगमलाभानां दबावः आसीत् वर्ष, सूचयति यत् निवासिनः आयः, विशेषतः वर्तमानव्यक्तिगतकरसीमा लंगरितः आसीत् मध्यमवर्गसमूहस्य आयस्य स्थितिः दुर्बलः अस्ति तथा च उपभोगप्रदर्शनं दुर्बलम् अस्ति। काराः स्थायित्वयुक्ताः उपभोक्तृवस्तूनि सन्ति, मूल्ययुद्धानां बहुविधपरिक्रमणानां प्रभावेण, अन्तिमेषु मासेषु यात्रीकारविक्रये वर्षे वर्षे एव न्यूनता अभवत् राष्ट्रव्यापी उपभोक्तृवस्तूनाम् कुलखुदराविक्रये वर्षे वर्षे न्यूनता वयं सूचनासु सुरागान् अपि द्रष्टुं शक्नुमः। तथा च एतत् स्क्रैपेज-अनुदानस्य द्विगुणीकरणस्य अभावे अपि अस्ति। अस्माकं संवाददातुः अन्वेषणस्य अनुसारं, अद्यतनकाले केषुचित् स्वस्वामित्वयुक्तेषु ब्राण्ड् 4s भण्डारेषु, यावत् भवन्तः पुरातनकारस्य फोटो प्रदास्यन्ति, तावत् भवन्तः प्रत्यक्षतया स्क्रैपेज-सहायतायै आवेदनं कर्तुं शक्नुवन्ति, तथा च भवन्तः 20,000 युआन्-रूप्यकाणां छूटं प्राप्नुयुः, भवेत् किमपि मॉडल् भवन्तः क्रीणन्ति, यत् विपण्यस्थितेः गम्भीरताम् सिद्धयितुं पर्याप्तम्।

व्यावृत्तिः अवश्यं समाप्तः !

सुसमाचारः अस्ति यत् उद्योगः इन्क्रान्तिं सम्यक् कर्तुं आरब्धवान्, मूल्ययुद्धस्य, इन्वेण्ट्री-दबावस्य च घटना अपि अभिसरणं कर्तुं आरब्धा अस्ति यात्रीकारसङ्घः अन्यस्मिन् पूर्वानुमानप्रतिवेदने उक्तवान् यत् यथा यथा देशः उद्योगस्य आत्म-अनुशासनं सुदृढं कर्तुं "क्रान्ति"-दुष्टप्रतिस्पर्धां निवारयितुं च आह्वयति तथा तथा अर्धवर्षं यावत् न्यूनतां गच्छन्तीनां टर्मिनल्-वाहनानां मूल्यानि क्रमेण स्थिराः अभवन् टर्मिनल् सर्वेक्षणस्य परिणामाः दर्शयन्ति यत् अगस्तमासस्य द्वितीयसप्ताहे समग्ररूपेण वाहनबाजारस्य छूटस्य दरः प्रायः २४.०% आसीत्, यत् गतमासस्य अन्ते २४.२% इत्यस्मात् किञ्चित् संकीर्णम् अस्ति यत् उपभोक्तृणां क्रयणार्थं धनं धारयितुं मानसिकता अधिकं शिथिलतां प्राप्तवती अस्ति यत् अगस्तमासे समग्ररूपेण वाहनविपण्यस्य लोकप्रियता मध्यमरूपेण निरन्तरं भविष्यति .

उद्योगस्य स्वस्थविकासाय, तथा च संरचनात्मक अतिक्षमतायाः कारणेन स्थूल अर्थव्यवस्थायां नकारात्मकदबावस्य परिहाराय च। लेखकस्य केचन सुझावाः सन्ति : प्रथमं ऊर्जा-आपूर्ति-स्रोतात् आरभ्य पेट्रोल-डीजल-उपभोगस्य न्यूनतायाः अनुकूलपरिस्थितौ (अस्मिन् वर्षे गैसोलीन-उपभोगः प्रायः ४% न्यूनः भवितुम् अर्हति) तथा च शुद्धतैल-आयातस्य स्थितिः विपर्ययम् आरभते क्रमेण गैस-स्थानकानाम् उद्घाटनं तथा ऊर्जा-पूरक-सुविधानां परिवर्तनं सुधारणं च, बहूनां विद्युत्-ऊर्जा-भण्डारण-उपकरणानाम्, उत्पादन-क्षमता-निर्माणस्य च, नूतन-ऊर्जा-वाहन-प्रवेश-दरस्य अत्यधिक-वृद्ध्या विद्युत्-ऊर्जा-अभावं परिहरितुं, तथा च नवीन ऊर्जा-उद्योगस्य कृते अचल-सम्पत्त्याः स्थाने स्थातुं (एकः वाहन-उद्योगः एव अचल-सम्पत्त्याः क्षयस्य स्थाने न शक्नोति (जीडीपी-वृद्धेः हानिः कारणम्), वृद्धि-बिन्दु-स्थापनस्य मार्गं प्रशस्तं कृत्वा; द्वितीयं, औद्योगिक-सन्तुलनस्य आधारेण, दीर्घं कर्तुं पुरातननवीनचालकशक्तयोः परिवर्तनार्थं समयः, तथा च तैलस्य विद्युत्स्य च समानाधिकारं पदे पदे कार्यान्वितुं शक्नोति, येन वाहनकम्पनयः आन्तरिकं उपभोगं न्यूनीकर्तुं शक्नुवन्ति तथा च इन्क्रान्तिं निवारयितुं शक्नुवन्ति गुणवत्तां विश्वसनीयतां च सुधारयितुम् अधिकं ध्यानं दत्तुं शक्नुवन्ति। नवीन ऊर्जावाहनानां वार्षिकनिरीक्षणमानकानां आरम्भः अस्याः प्रवृत्तेः प्रकटीकरणम् अस्ति तृतीयम्, प्रमुखकम्पनयः सम्पूर्णस्य उद्योगस्य सम्पूर्णसमाजस्य च लाभेषु ध्यानं दत्तुं, निगमसामाजिकदायित्वस्य अभ्यासं कर्तुं, मूल्ययुद्धानि निर्णायकरूपेण स्थगयितुं च आह्वयन्ति विक्रयपूर्वं विक्रयोत्तरं च सेवासु सुधारं कुर्वन्तु, ग्राहकसन्तुष्टिं सुधारयन्तु, तथा च वैश्विकरूपेण विश्वसनीयं पशुब्राण्डं निर्मायन्तु वयं "मेड इन चाइना, ग्लोबल कार" इत्यस्य सर्वोच्चवैभवस्य स्वागतार्थं पदे पदे निरन्तरं कार्यं करिष्यामः।