समाचारं

मिस्रदेशस्य छात्रः सोङ्ग युयान् : चीनीभाषायां "सर्वतोऽपि सुन्दराः अपेक्षाः" इति गायति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : सोङ्ग युयान्, बीजिंगभाषासंस्कृतिविश्वविद्यालये अन्यभाषाभाषिभ्यः चीनीभाषाशिक्षणविषये पीएचडीपदवीं प्राप्तुं अध्ययनं कुर्वन् मिस्रदेशस्य छात्रः:
चीनीभाषायां "the most beautiful expectation" इति गायन्तु
सोङ्ग युयान् बीजिंग-युवा-लीग-समित्याः मे-मासस्य चतुर्थे दिनाङ्कस्य युवादिवसस्य विषये व्याख्याने भागं गृहीतवान्
यथा चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनं बीजिंगनगरे भवति तथा विदेशे अध्ययनं कुर्वती मिस्रदेशस्य छात्रा सोङ्ग युयान् बीजिंगनगरे स्वस्य अध्ययनस्य जीवनस्य च माध्यमेन चीनस्य समृद्धिं अवसरान् च प्रत्यक्षतया अनुभवति।
मिस्रदेशस्य स्वेजनहरविश्वविद्यालये चीनीभाषायां स्नातकपदवीं सम्पन्नं कृत्वा सोङ्ग युयान् बीजिंगभाषासंस्कृतिविश्वविद्यालये अन्यभाषाभाषिभ्यः चीनीभाषाशिक्षणस्य स्नातकोत्तरपदवीं प्राप्तुं चीनदेशम् आगता
चीनीभाषाशिक्षणस्य चीनदेशस्य अवगमनस्य च मार्गे चीनीगीतानि सोङ्ग युयान् इत्यस्य “सहायकः” “सहभागी” च सन्ति । चीनीगीतानां गायनस्य प्रक्रियायां सा चीनीभाषायाः गहनस्य च चीनीयसंस्कृतेः प्रति अधिकाधिकं रुचिं प्राप्नोत् यदा सा पुनः पुनः चीनीगीतानि गायति स्म तदा सा अवदत् यत् तस्याः हृदयं चीनदेशस्य समीपं गच्छति।
सम्प्रति सोङ्ग युयान् बीजिंगभाषासंस्कृतिविश्वविद्यालये अन्यभाषाभाषिभ्यः चीनीभाषाशिक्षणविषये डॉक्टरेट्पदवीं प्राप्तुं उत्सुकः अस्ति।
मम पिता चीनीभाषाशिक्षणं आरभ्य सुझावम् अयच्छत्
२०२३ तमस्य वर्षस्य नववर्षस्य पूर्वसंध्यायां चीनदेशस्य सहस्राणि गृहाणि पुनर्मिलनस्य उत्सवस्य वातावरणे वसन्तमहोत्सवस्य गाला-समारोहं पश्यन्ति ।
टीवी-मध्ये कतिपयानि मिस्र-देशस्य बालिकाः पर्दायां दृश्यन्ते स्म : एकस्मिन् हरित-मनेर्-मध्ये नील-आकाशस्य श्वेत-मेघानां च अधः कतिपयानि सुन्दराणि मिस्र-देशस्य बालिकाः विदेशीय-श्वेत-वेषं धारयित्वा मिस्र-देशस्य लोकगीतं "द सन रिवील्स् इट्स मोस्ट ब्यूटीफुल् लाइट्" इति स्मितेन गायितवन्तः मधुरं सुमधुरं च गायनम्। गीतस्य अन्ते एताः मिस्रदेशस्य बालिकाः प्रवाहपूर्णचीनीभाषायां "जस्मीन" इति गीतं गायन्ति स्म । गायनस्य नेतृत्वं कुर्वती मिस्रदेशस्य बालिका सान्द्रा जकरिया इति नाम अस्ति तस्याः चीनदेशस्य सुन्दरं नाम अपि अस्ति - सोङ्ग युयान् ।
बीजिंगतः ३२७० किलोमीटर् दूरे मिस्रदेशस्य इस्माइलिया-नगरे सोङ्ग-युयान्-परिवारः टीवी-पर्दे पुरतः स्थित्वा चीनीयवसन्त-महोत्सव-गाला-प्रसारणं ऑनलाइन-रूपेण पश्यन् आसीत्, यतः तस्मिन् तेषां सर्वाधिकं परिचिताः मुखाः आसन् "मम मातापितरौ मम भगिनी च अतीव प्रसन्नौ गर्वितौ च सन्ति।"
वस्तुतः सोङ्ग युयान् पितुः मार्गदर्शनात् चीनभाषां शिक्षितुं आरब्धा । उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा १८ वर्षीयः सोङ्ग युयान् प्रमुखविषयं चयनं कर्तुं किञ्चित् भ्रमितः आसीत् । तस्याः पिता तस्याः उपरि एकं उपदेशं दत्तवान् यस्य तस्याः उपरि गहनः प्रभावः अभवत् यत् चीनीभाषां शिक्षन्तु । "चीनदेशः विश्वस्य द्वितीयः बृहत्तमः अर्थव्यवस्था अस्ति। अस्य विकासः अतीव सुष्ठु अस्ति, तत्र बहवः अवसराः सन्ति।" सोङ्ग युयान् इत्यस्य पिता एकः व्यक्तिः अस्ति यः वार्ताम् अवलोकयितुं प्रीयते सः चीनदेशे वर्षेषु रेडियो, वृत्तपत्रेभ्यः, टीवीभ्यः च ये परिवर्तनानि अभवन्, तथैव मिस्रदेशे ये परिवर्तनानि अभवन्, तेषां विषये च ज्ञातवान् चीन-मिस्र-सहकार्यस्य गभीरता: यथा चीन-मिस्र-सहकार्यस्य निर्माणं नवीनं प्रशासनिकराजधानी जन्म प्राप्नोति, यत्र ३८५.८ मीटर् ऊर्ध्वं केन्द्रीयव्यापारजिल्हे चिह्नगोपुरं भूमौ उत्तिष्ठति चीनेन मिस्र-२ उपग्रहं सफलतया प्रक्षेपणं कृतम्, इजिप्ट्-देशः सम्पूर्ण-उपग्रह-सङ्घटन-एकीकरण-परीक्षण-क्षमताभिः सह प्रथमः आफ्रिका-देशः भवितुं साहाय्यं कुर्वन् अस्ति
सोङ्ग युयान् स्वस्य गृहनगरस्य विकासस्य साक्षी अभवत्, तस्याः पितुः सल्लाहः दूरदर्शी इति च अनुभवति स्म "एतेषां सर्वेषां परिवर्तनानां (मिस्रदेशे) एकः एव अर्थः अस्ति यत् चीनीभाषाशिक्षणं समीचीनः विकल्पः अस्ति, भविष्यं च अवसरः भवितुं अधिकं सम्भावना अस्ति
एवं प्रकारेण १८ वर्षीयः सोङ्ग युयान् स्वेजनहरविश्वविद्यालयस्य भाषाविद्यालये प्रवेशं प्राप्य चीनीभाषाशिक्षणयात्राम् आरब्धवती । “वास्तवतः अहं प्रथमं चीनीभाषायाः विषये बहु न जानामि स्म, परन्तु पश्चात् मया आविष्कृतं यत् चीनीभाषा अतीव गभीरा भाषा अस्ति, या अतीव रोचकः अस्ति।”
इजिप्ट्-देशः प्रथमेषु देशेषु अन्यतमः आसीत् येषु चीनभाषा-शिक्षणस्य रुचिः आसीत्, तथा च मध्यपूर्व-आफ्रिका-देशयोः प्रथमः देशः अपि आसीत् यः १९५० तमे दशके एव चीनीयभाषा मिस्रदेशस्य विश्वविद्यालयेषु प्रविष्टा
यदा सोङ्ग युयान् नवीनः छात्रः आसीत् तदा अधिकांशः चीनदेशस्य शिक्षकाः चीनदेशस्य आसन् । प्रारम्भे सोङ्ग युयान् तस्याः सहपाठिभिः सह केवलं आङ्ग्लभाषायाम् अन्यां विदेशीयभाषां शिक्षमाणाः इति वक्तुं शक्यते यदा शिक्षकः आङ्ग्लभाषां छात्रैः अवगन्तुं न शक्नोति इति अपि अनुभूयते स्म इशारैः पाठयन्तु। अधुना विद्यालयेषु चीनीभाषां पाठयन्तः शिक्षकाः केवलं अर्धभागाः चीनदेशीयाः सन्ति, अन्ये अर्धाः मिस्रदेशीयाः सन्ति ।
सोङ्ग युयान् इत्यादिभिः अनेकेषां विदेशीयानां छात्राणां कृते चीनीभाषा शिक्षितुं सुलभा भाषा नास्ति । "चीनीवर्णाः उच्चारणं च अत्यन्तं कठिनम् अस्ति!" परन्तु सा निरुत्साहितः नासीत् ।
शशवसन्तमहोत्सवस्य वर्षस्य गालायां चीनीगीतानि गायन्तु
"महाविद्यालये द्वितीयवर्गस्य छात्रः आसीत् तदा अहं चीनीगीतानि गायितुं शिक्षितुं आरब्धवान् यदा अहं स्मरामि यत्, "तदा मम चीनीभाषाशिक्षणस्य विशेषः उत्तमः उपायः नासीत्। अहं केवलं प्रतिदिनं चीनीगीतानि गायितवान्।"
अन्तिमेषु वर्षेषु मिस्रदेशे "सिङ्ग इजिप्ट" चीनीगीतग्राण्डप्रिक्स्, चीनीसमकालीन उपन्यासानां सर्वमिस्रयुवानुवादप्रतियोगिता इत्यादीनां सांस्कृतिकविनिमयक्रियाकलापानाम् आयोजनं कृतम्, येन चीनीभाषाशिक्षमाणानां मिस्रदेशस्य युवानां कृते बहवः रोचकाः सांस्कृतिकदृश्याः प्रदत्ताः सन्ति
यदा सोङ्ग युयान् महाविद्यालये आसीत् तदा चीनीयशिक्षकाः प्रायः चीनदेशस्य मिस्रदेशस्य च छात्राणां मध्ये आदानप्रदानस्य आयोजनं कुर्वन्ति स्म । सोङ्ग युयान् इत्यस्य चीनीयगायनस्तरः न्यूनः नास्ति इति ज्ञात्वा अध्यापिका तस्याः कृते कैरोनगरे चीनीसास्कृतिककेन्द्रेण आयोजितायाः "सिङ्गिंग् मिस्र्" चीनीयगीतप्रतियोगितायाः अनुशंसाम् अकरोत् "स्पर्धायां भागं गृह्णीयात्? अहं कर्तुं शक्नोमि वा?"सोङ्ग युयान् किञ्चित् अनिश्चितः आसीत्, परन्तु अध्यापिका तां एकवारं प्रयत्नार्थं प्रोत्साहयति स्म, अपि च आशां कृतवती यत् सा स्पर्धायां भागं गृहीत्वा अध्ययनं कर्तुं अधिकं आत्मविश्वासं च प्राप्नुयात् इति।
प्रारम्भिकपरिक्रमे अध्यापिका तस्याः साहाय्यं कृतवती यत् "एकलक्षसंभावनाः" इति गीतं चयनं कृतवती । एतत् गीतं सज्जीकर्तुं सोङ्ग युयान् चीनीभाषायां बहु प्रवीणः नासीत्, अतः सा चीनीभाषायां गीतानां चिह्नं कृत्वा पुनः पुनः अभ्यासं कृतवती । "मम इदं गीतं बहु रोचते।"सोङ्ग युयान् स्वस्य गृहकार्यं कृतवती "गीतस्य निर्माता मम इव विदेशीया अपि अस्ति, यस्याः रुचिः चीनीयसंस्कृतौ अस्ति। सा चीनदेशे ६ वर्षाणि यावत् चीनीभाषायाः अध्ययनं कृतवती अस्ति। सा वास्तवमेव उत्तमः अस्ति। "इजिप्ट्-राजधानी-नगरस्य कैरो-नगरस्य चीनी-सांस्कृतिककेन्द्रे प्रारम्भिक-स्पर्धा अभवत् । सोङ्ग-युयान्-इत्यस्याः प्रथमवारं चीनीय-सांस्कृतिक-केन्द्रं गन्तुम् आसीत्, एतावता जनानां सम्मुखे गायनम् अपि प्रथमवारं आसीत्, तथा च तत् चीनीयगीतं अपि आसीत् । सोङ्ग युयान् स्मितं कृत्वा अवदत्, "अहं बहु घबरामि! मञ्चे उपविश्य एव मम सर्वं शरीरं कम्पते।"
सेमीफाइनल्-क्रीडायां सफलतया प्रवेशं कृत्वा मूलतः अध्यापिका तस्याः "रेड डस्ट्" इति चयनं कर्तुं साहाय्यं कृतवती । "यथार्थतः एतत् गीतं कठिनम् अस्ति।" पुनर्क्रीडायां भागं ग्रहीतुं अस्थायीरूपेण "अस्माकं प्रेम" इति क्रमेण परिवर्तनं कर्तुं तेषां साहसिकः निर्णयः अभवत् । "इदं गीतं सुन्दरं न तु अत्यन्तं कठिनम्।" प्रतिदिनं प्रतिघण्टां च" इति सोङ्ग युयान् स्मितं कृत्वा अवदत्।
सौभाग्येन सोङ्ग युयान् उच्चदबावं सहित्वा अन्तिमपर्यन्तं सफलतया गतः । अन्तिमपक्षे सा अन्ते चिरकालात् सज्जीकृतं "लालधूलिम्" सम्यक् प्रदर्शितवती । अन्ते सा एतेन शास्त्रीयपुराणगीतेन चॅम्पियनशिपं प्राप्तवती ।
ततः परं चीनीभाषाशिक्षणस्य प्रत्येकं कठिनतायाः माध्यमेन सोङ्ग युयान् इत्यस्य सह सङ्गीतं भवति, सा च चीनीयगीतगायनस्य विषये पूर्णतया आकृष्टा अभवत् । प्रत्येकं नूतनं चीनीयगीतं ज्ञायते तदा प्रथमं गीतस्य पृष्ठतः कथां अवगमिष्यति यदा सा गायनं शिक्षते तदा सा स्वस्य सर्वान् भावानाम् अन्तर्भावं करिष्यति, चीनीयगायनशैल्याः अपि जानीतेव अनुकरणं करिष्यति "यतो हि चीनीगीतानि गायनेन अहं अधिकं आत्मविश्वासं प्राप्नोमि, चीनीभाषायाः अधिकं प्रवीणतया उपयोगं कर्तुं समर्थः भवति, यस्य मम कृते बहु अर्थः भवति।"
गीतं युयान् पॉप् संगीतं रोचते तथा च सकारात्मकशक्तिगीतानि श्रोतुं रोचते। सा उल्लेखितवती यत् चीनदेशस्य विस्तृतगीतानां तुलने मिस्रदेशस्य पॉप् गीतानि अधिकं आनन्ददायकानि सन्ति, प्रेमकथाः च कथयन्ति, येन जनाः तानि श्रुत्वा एव नृत्यं कर्तुम् इच्छन्ति।
तस्याः सर्वाधिकं स्पर्शं कुर्वन्ति चीनीयगीतानां विषये वदन्त्याः सोङ्ग युयान् अवदत् यत् "स्टार्स् एण्ड् सी" "द मोस्ट ब्यूटीफुल् एक्सपेक्टेशन" च तस्याः सर्वाधिकं रोचते "अहं मन्ये एतानि गीतानि जनान् अपेक्षाः आशां च ददति, तथा च ते मम ऊर्जां अपि ददति" इति स्वप्नेषु स्थातुं” इति ।
शशवर्षे वसन्तमहोत्सवस्य गालायां चीनीगीतानि प्रदर्शयितुं शक्नुवन् अद्यापि सोङ्ग युयान् इत्यस्याः कृते अविश्वसनीयं अनुभवति यदा सा तस्य विषये चिन्तयति यत् “अहं चीनीभाषां शिक्षितुं आरब्धवान् तदा आरभ्य वसन्तमहोत्सवस्य गालायाः विषये श्रुतवान्, परन्तु अहं न श्रुतवान् अपेक्षां कुर्वन्तु यत् एकस्मिन् दिने अहं तस्मिन् भागं ग्रहीतुं शक्नोमि ”
चीनीगीतानां गीतं, रागः च सोङ्ग युयान् इत्यस्याः चीनीभाषाशिक्षणयात्रायाः सह चीनदेशस्य यात्रां चीनदेशं द्रष्टुं च आरब्धवती ।
चीनीसंस्कृतेः स्वादनार्थं बीजिंगनगरं आगच्छन्तु
यदा सा मिस्रदेशे चीनदेशं शिक्षमाणा आसीत् तदा सोङ्ग युयान् केवलं कक्षायां अन्तर्जालद्वारा च चीनदेशस्य विषये ज्ञातुं शक्नोति स्म, परन्तु तानि अन्यैः वर्णितानि चीनदेशानि आसन्, तस्याः व्यक्तिगतरूपेण तस्य अनुभवस्य कोऽपि उपायः नासीत्, न च पृष्ठतः गहनसंस्कृतेः पूर्णतया अवगन्तुं शक्नोति स्म चीनीभाषा । चतुर्वर्षपर्यन्तं मिस्रदेशे चीनीभाषायाः अध्ययनं कृत्वा सोङ्ग युयान् चीनदेशे अध्ययनं कर्तुं निश्चितवान् ।
२०२३ तमे वर्षे सोङ्ग युयान् प्रथमवारं विदेशं गत्वा प्रथमवारं चीनदेशं प्रति विमानं आरुह्य । एकः विदेशं गत्वा सोङ्ग युयान् घबराहटः प्रसन्नः च आसीत्, भीतः आसीत्, तस्य प्रतीक्षां च करोति स्म ।
"यदा अहं मिस्रदेशे आसम् तदा बहवः शिक्षकाः मां अवदन् यत् चीनदेशः कीदृशः अस्ति तथा च (तत्र जीवनं) कियत् सुलभम् अस्ति। चीनदेशम् आगत्य मया ज्ञातं यत् चीनदेशः मया कल्पितात् अपि अधिकं सुन्दरः अस्ति। बीजिंग-नगरम् आगत्य सोङ्ग युयान् इत्यनेन अनुभूतं यत् एतत् अतीव जादुई नगरम् अस्ति अत्र सा न केवलं गहनं ऐतिहासिकं सांस्कृतिकं च धरोहरं अनुभवितुं शक्नोति, अपितु आधुनिकं नगरीयं परिदृश्यं अपि द्रष्टुं शक्नोति, येन सा "समययात्रायां" इव अनुभूयते स्म । .
बीजिंग-नगरस्य अनेकेषु दर्शनीयस्थलेषु सोङ्ग-युयान्-नगरं विशेषतया महाप्राचीरं रोचते । सा अवदत्- "यतो हि मिस्रदेशे पिरामिडाः सन्ति, अतः मया चिन्तितम् यत् यदि अहं तत् द्रष्टुं महाप्राचीरं गन्तुं शक्नोमि तर्हि महत् भविष्यति!" मिस्रदेशस्य सोङ्ग युयान् यस्मिन् क्षणे महाप्राचीरं आरोहति स्म, तस्मिन् क्षणे सा स्पष्टतया जानाति स्म यत् तस्याः पदानि नूतनयुगे द्वयोः सभ्यतायोः संवादस्य साक्षिणः सन्ति सांस्कृतिकविनिमयस्य साक्षी, सहभागिनी च इति नाम्ना सा नूतनयुगे "उत्तमभविष्यस्य निर्माणार्थं हस्तेन हस्तेन गच्छन्ती" प्राचीनसभ्यताद्वये स्वस्य यौवनशक्तिं योगदानं कृतवती अस्ति
दर्शनीयस्थलानां अतिरिक्तं सोङ्ग युयान् पारम्परिकचीनीसंस्कृतौ अपि अतीव रुचिं लभते । फलतः सा अधिकानि मित्राणि प्राप्तवती, चीनीयसंस्कृतेः गहनतां च अनुभवति स्म । तस्याः सर्वाधिकं आश्चर्यं यत् प्राचीनं चमत्कारिकं च पारम्परिकं चीनीयचिकित्सा आसीत् ।
"दितान् पारम्परिक चीनीचिकित्सास्वास्थ्यसंस्कृतिमहोत्सवे" इटली, क्यूबा, ​​ट्यूनीशियादेशेभ्यः सहपाठिभिः सह सा जिह्वानिदानं, कर्णचुभनं च इत्यादीनां पारम्परिकचीनीचिकित्साचिकित्सानां अनुभवं कृतवती "चीनीवैद्यः मम जिह्वाम् अवलोकितवान्, अहं किमपि वक्तुं न शक्नोमि, सः अवदत्, त्वं सम्यक् न निद्रासि, किम्?" वैद्यस्य परिचयस्य अनन्तरं सोङ्ग युयान् ज्ञातवान् यत् "जिह्वानिदानम्" पारम्परिकचीनीचिकित्सायां निदानस्य एकः पद्धतिः अस्ति । तदनन्तरं वैद्यः सोङ्ग युयान् इत्यस्य कर्णस्य एक्यूपॉइण्ट् चुम्बयित्वा पुनरागमनानन्तरं तस्याः कर्णानां मालिशं कथं कर्तव्यमिति अवदत्, तस्य अनुसरणं कृतवती । "अहं तस्य वचनेन दिने त्रिवारं निपीडितवान्, मम पाचनं च सुस्थं जातम्, मम मुखस्य मुँहासे अपि बहु अन्तर्धानं जातम् इति अहं अनुभवामि स्म" इति सोङ्ग युयान् उद्घोषयितुं न शक्तवान्
बीजिंगभाषासंस्कृतिविश्वविद्यालयस्य शिक्षकाः प्रायः सोङ्ग युयान् विविधक्रियाकलापयोः भागं ग्रहीतुं प्रोत्साहयन्ति यतोहि प्रत्येकं क्रियाकलापः तस्याः चीनीभाषाशिक्षणस्य अधिकान् अवसरान् ददाति। सा बीजिंग-युवा-लीग-नगरसमित्याः मे-मासस्य चतुर्थे दिने “युवानां प्रश्नानाम् उत्तराणि” इति व्याख्याने अपि भागं गृहीतवती यतः सा मिस्र-देशस्य युवकत्वेन चीनीयगीतानि कथं तस्याः सुखं वृद्धिं च आनयन्ति इति कथां कथयति स्म
अवकाशसमये सोङ्ग युयान् अपि बीजिंग-नगरस्य गल्ल्याः भ्रमणं कर्तुं, संग्रहालयं द्रष्टुं च रोचते, सा रुचितः गुकिन्-वादनं अपि शिक्षितवती । बीजिंग-नगरे यत् किमपि सा सम्मुखीकृतवती तत् सर्वं तस्याः चीनी-शिक्षणं सजीवं कृतवान् ।
अद्यत्वे चीनीभाषा तस्याः कृते जटिलं अस्पष्टं च प्रतीकं नास्ति ।
चीन-मिस्र-देशयोः नित्यं मैत्रीं अभिलेखयन्
"चीनदेशे अयं समयः एतावत् बहुमूल्यः अस्ति, अतः अहम् अत्र मया अनुभवितं सर्वं विडियो, vlogs च कृत्वा अभिलेखयितुम् इच्छामि।" सामान्यतया सोङ्ग युयान् वीचैट्-वीडियो-खाते अपलोड् कृत्वा विदेशेषु सामाजिक-मञ्चेषु प्रकाशयति स्म स्वस्य दृष्ट्या चीन-देशस्य विषये स्वस्य कथां स्वस्य वास्तविक-अनुभवेन सह कथयति स्म । चीनदेशे यत् किमपि दृष्टं, अनुभूतं च तत् सर्वं तस्याः अन्यैः सह साझां कर्तुम् इच्छां जनयति स्म । एताः चीनीयकथाः कथयित्वा सोङ्ग युयान् इत्यनेन बहु सकारात्मकप्रतिक्रियाः प्राप्ताः, अवश्यं केचन जनाः संशयेन तस्याः पुष्टिं याचितवन्तः। "तेषां यत् अधिकं जिज्ञासुः अस्ति तत् अस्ति यत्: किं चीनदेशः वास्तवमेव सुरक्षितः?" बीजिंगतः तियानजिन्पर्यन्तं मञ्चे प्रदर्शनं अर्धघण्टायाः यावत् अस्ति ।
चीनदेशे अध्ययनं कुर्वन् मिस्रदेशस्य युवकः इति नाम्ना सोङ्ग युयान् चीनस्य विकासस्य गहनबोधः अस्ति । "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य प्रस्तावस्य अनन्तरं मिस्रदेशः प्रथमेषु देशेषु अन्यतमः आसीत् यः तस्मिन् भागं गृहीतवान् "बेल्ट् एण्ड् रोड्" इति संयुक्तरूपेण निर्माणस्य प्रक्रियायां चीन-मिस्र-देशयोः अर्थव्यवस्था, संस्कृतिः इत्यादिषु अनेकेषु पक्षेषु आदानप्रदानं गभीरं कृतम् . कैरोनगरे चीनीयकम्पनीभिः निर्मितस्य मिस्रस्य नूतनप्रशासनिकराजधान्याः केन्द्रीयव्यापारमण्डले अनेके उच्चस्तरीयभवनानि वर्धन्ते, येन स्थानीयजनानाम् अधिकानि कार्याणां अवसराः प्राप्यन्ते सोङ्ग युयान् इत्यनेन उक्तं यत् तस्याः इव बहवः युवानः अपि एतादृशान् अवसरान् दृष्ट्वा चीनीभाषाशिक्षणार्थं परिश्रमं कर्तुं आरब्धवन्तः ।
सोङ्ग युयान् चीनदेशे स्वस्य व्यक्तिगतं अनुभवं अधिकाधिकजनानाम् कृते चीनदेशस्य कथां कथयितुं प्रयुक्तवती तथैव चीनदेशम् आगत्य चीनदेशाय मिस्रदेशस्य लालित्यं दर्शयितुं स्वं वाहकरूपेण अपि उपयुज्यते स्म
सोङ्ग युयान् इत्यस्य दृष्टौ चीन-मिस्र-देशयोः मैत्रीपूर्णः आदानप्रदानः द्विपक्षीयः अस्ति । सा अवलोकितवती यत् अधुना चीनदेशे बहवः बहुमूल्याः प्राचीनाः मिस्रदेशस्य सांस्कृतिकाः अवशेषाः प्रदर्शिताः सन्ति, अस्मिन् प्रदर्शने ९५% अधिकाः प्रदर्शनीः प्रथमवारं एशियादेशे प्रदर्शिताः
अद्य सोङ्ग युयान् चीनीय-अन्तर्राष्ट्रीय-शिक्षा-विषये डॉक्टरेट्-पदवीं प्राप्तुं पठति । डॉक्टरेट् उपाधिं प्राप्य सोङ्ग युयान् प्रथमं किञ्चित् संकोचम् अकरोत् सा जानाति स्म यत् एषः विषयः सुलभः नास्ति । “मम शिक्षकः मां पीएच.डी. "यदि अहं भविष्ये चीनीयशिक्षकः भवितुम् इच्छामि तर्हि मया मम चीनीभाषायाः प्रवीणतायाः अधिकं सुधारः करणीयः, मम चीनीयशिक्षणकौशलस्य उन्नतिः च कर्तव्या।"
सोङ्ग युयान् चलति एव, यतः सा जानाति यत् तस्याः यात्रायाः अग्रिमे भागे चीनदेशे अधिकानि अवसरानि भविष्यन्ति;
सोङ्ग युयान् इत्यस्य कथायां चीन-आफ्रिका-शैक्षिकसहकार्यस्य काश्चन उपलब्धयः, तथैव अन्तर्राष्ट्रीययुवानां कृते राजधानी बीजिंग-देशेन प्रदत्तं विस्तृतं मञ्चं च प्रतिबिम्बितम् अस्ति
एकः मिस्रदेशीया युवती इति नाम्ना सा जानाति यत् यथा यथा चीन-आफ्रिका-सम्बन्धेषु महती प्रगतिः भवति तथा तथा सा स्वकीयानि “कोटि-संभावनाः” अन्विष्य “तारक-समुद्रे” स्वस्य “सुन्दरतमानि अपेक्षाः” साक्षात्करोति |.
प्रतिवेदन/प्रतिक्रिया