समाचारं

गुआङ्गक्सीनगरस्य "उड्डयनव्याघ्राणां" वंशजाः ऐतिहासिकवस्तूनि दानं कर्तुं "उड्डयनव्याघ्राणां" पूर्वस्थलं गच्छन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य ३ दिनाङ्के अमेरिकन-"फ्लाईङ्ग्-टाइगर्स्"-इत्यस्य वंशजः जेन्नी-इत्यनेन चीन-अमेरिका-देशयोः मैत्रीं साक्षीभूतानि कलशानि, "फ्लाईङ्ग् टाइगर्स्"-सम्बद्धानि अन्यवस्तूनि च लिउझौ-सैन्यसङ्ग्रहालयाय दानं कृतवती, यत् पूर्वम् आसीत् लिउझोउ "उड्डयनव्याघ्राः" इत्यस्य स्थलम् । जेन्नी इत्यस्याः मातुलः हावर्ड क्रिप्नर् "फ्लाईङ्ग् टाइगर्स्" इत्यस्य सदस्यः आसीत्, चीनदेशस्य साहाय्यार्थं युद्धं कृतवान् आसीत् । सः दिवसः चीनदेशस्य जापानी-आक्रामकता-विरुद्ध-प्रतिरोध-युद्धस्य, विश्व-फासिस्ट-विरोधी-युद्धस्य च विजयस्य ७९ वर्षाणि पूर्णानि सन्ति । जेन्नी इत्यनेन उक्तं यत् सा आशास्ति यत् विश्वं अधिकं शान्तिपूर्णं भविष्यति तथा च सा अमेरिका-चीनयोः मध्ये सामञ्जस्यपूर्णं मैत्रीपूर्णं च सम्बन्धं प्रवर्तयितुं प्रतिबद्धा अस्ति। चित्रे जेन्नी स्वस्य मातुलस्य हावर्डस्य फोटो दर्शयति । चीन न्यूज सर्विस इत्यस्य संवाददाता लिन् शीन् इत्यस्य चित्रम्
चित्रे जेन्नी (दक्षिणतः द्वितीयः) "फ्लाईङ्ग् टाइगर्स्" इति प्रदर्शनं गच्छन्ती दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता लिन् शीन् इत्यस्य चित्रम्
चित्रे जेन्नी (दक्षिणतः द्वितीयः) "फ्लाईङ्ग् टाइगर्स्" इति प्रदर्शनं गच्छन्ती दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता लिन् शीन् इत्यस्य चित्रम्
चित्रे जेन्नी "फ्लाईङ्ग् टाइगर्स्" इति प्रदर्शन्यां गच्छन्ती दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता लिन् शीन् इत्यस्य चित्रम्
चित्रे जेन्नी (वामभागे) कलशदानस्य परिचयं कुर्वती दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता लिन् शीन् इत्यस्य चित्रम्
चित्रे जेन्नी (वामतः चतुर्थः) "उड्डयनव्याघ्राः" इत्यनेन सह सम्बद्धानि सूचनानि दानं कुर्वती दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता लिन् शीन् इत्यस्य चित्रम्
प्रतिवेदन/प्रतिक्रिया