समाचारं

क्षिसान्की स्ट्रीट्, हैडियनमण्डल, बीजिंग : केन्द्रीयपाकशाला समीपस्थसमुदायस्य वृद्धानां कृते उष्णभोजनं आनयति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : हैडियनमण्डलस्य क्षिसान्की स्ट्रीट् इत्यनेन गृहवितरणसेवाप्रदानाय २८ समुदायेषु भोजनस्थानकानि स्थापितानि सन्ति।
केन्द्रीयपाकशाला समुदायस्य वृद्धानां कृते उष्णभोजनं आनयति।
मध्याह्नभोजनसमये क्षिसान्की स्ट्रीट् बिल्डिंग मटेरियल्स् डोङ्गली समुदायस्य वृद्धानां परिचर्याभोजनकेन्द्रे बहवः भोजननिवासिनः स्वागतं कृतवन्तः, यत् अनेकेषां वृद्धानां जीवनस्य अविभाज्यः भागः अभवत्
पाकस्य चिन्ता, कष्टभोजनं च अनेकेषां वृद्धानां दैनन्दिनजीवनं व्यापादयन्ति । वृद्धानां "खाद्य" विषयेषु सम्प्रति अस्मिन् नगरे तृणमूलस्तरस्य विविधाः उपयोगिनो अन्वेषणाः क्रियन्ते गतवर्षस्य अक्टोबर्मासे निर्मितस्य केन्द्रीयपाकशालायाः कारणात् समुदायस्य वृद्धानां कृते मूर्तलाभाः अभवन् .लाभस्य भावः : पूर्वमेव दूरभाषं कृत्वा परदिने भोजनं केन्द्रीयपाकशालायां निर्मितस्य अनन्तरं प्रतिदिनं निश्चितसमये विशेषवाहनैः समुदायं प्रति वितरितं भवति। व्यञ्जनानि प्रतिदिनं समानानि न भवन्ति, स्वच्छतायाः स्वच्छतायाः च गारण्टी भवति वृद्धाः जनाः भोजनं क्रीणन्ते सति छूटं प्राप्तुं शक्नुवन्ति, येषां पादौ, पादौ च सीमिताः सन्ति, तेषां गृहेषु भोजनं अपि वितरितुं शक्यते... बहुस्तरीयाः समुदायस्य वृद्धाः care meal assistance service system of "central kitchen + community meal assistance service outlets + meal preparation/home delivery" built in xisanqi subdistrict has been covering 28 समुदाय, it has become an important part of the life of many local elderly people. एतत् सेवाप्रतिरूपं न केवलं वृद्धानां सेवां करोति अपितु जनसामान्यस्य सुविधां अपि सृजति।
दैनिकव्यञ्जनानि समानानि न सन्ति तथा च केवलं दश युआन् एव भवन्तं तृप्तुं शक्नुवन्ति
२९ अगस्तदिनाङ्के मध्याह्नसमये प्रायः ११ वादने भवनसामग्री डोङ्गलीसमुदाये, क्षिसान्की स्ट्रीट्, हैडियनमण्डले स्थिते ताजाः पक्वाः व्यञ्जनानि, मुख्यानि खाद्यानि च उष्णं भापं पातयन्ति स्म मांसं तथा हलचल-तले गोभी , ब्रेज्ड् सिंहशिरः, हलचल-तले खण्डित-आलू, मुख्यभोजने पाई, वाष्पितबन्स्, पैनकेक्स्, अपि च तले अण्डेन सह युग्मीकरणं कर्तुं शक्यते आसपासस्य सर्वेषां वयसः जनाः गन्धं जिघ्रयित्वा पूर्वमेव आगताः आसन्, तेषु केचन प्रत्यक्षतया भोजनालये खादितुम् स्वस्य थालीम् आनयन्ति स्म, अन्ये तु विशेषतया गृहे भोजनार्थं स्वस्य मध्याह्नभोजनपेटिकाः आनयन्ति स्म
गतवर्षस्य अक्टोबर्-मासस्य २३ दिनाङ्के, यः द्विगुण-नवम-महोत्सवः आसीत्, तदा केन्द्रीयपाकशाला आधिकारिकतया उद्घाटिता, तथा च केन्द्रीयपाकशालायाः पार्श्वे भवनसामग्री डोङ्गली-सामुदायिक-वृद्ध-परिचर्या-भोजन-बिन्दुः अपि निवासिनः कृते उद्घाटितः उद्घाटनात् आरभ्य ७८ वर्षीयः मा झीशेङ्गः अत्र नित्यं ग्राहकः अभवत् । "अहं समीपे एव निवसति। अत्र गन्तुं केवलं ५ निमेषाः एव भवन्ति। अहं प्रातःकाले एव सामुदायिककलासमूहे एकस्मिन् क्रियाकलापे भागं गृहीतवान्, अतः अहम् अत्र भोजनार्थम् आगतः लघुपर्वतेषु उपरि तण्डुलस्य भागेन सह वाष्पितेन बन्नेन सह सेव्यते। "एतत् अद्यापि अर्धभागः अस्ति, तस्य मूल्यं च केवलं प्रायः २० युआन् कुलम् अस्ति। भोजनं अतीव विशालं, मम भार्यायाः कृते भोजनार्थं पर्याप्तं, अहं च तस्याः कृते अन्यं शाकस्य पक्वान्नं आनेतुं योजनां करोमि। भोजनं न्यूनम् अस्ति तैले लवणं च विशेषतया अस्माकं ज्येष्ठनागरिकाणां रसाय उपयुक्तम् ।
प्रवेशद्वारे इलेक्ट्रॉनिक-पर्दे अस्य सप्ताहस्य मेनू-मूल्यानि स्पष्टतया चिह्नितानि सन्ति, मांस-व्यञ्जनानि च १४ युआन् प्रति-भागं भवन्ति यदि भवान् उत्तमं खादितुम् इच्छति तर्हि सीढी-व्यञ्जनानि आदेशयितुं शक्नोति, यत्... range from 16 yuan to 22 yuan per serving अत्र अधिकानि उत्तमाः लघु-भाग-व्यञ्जनानि सन्ति, अतः उदारः मितव्ययी च भवितुम् भवतः कार्यम् अस्ति । गोभी-शूकर-पाई, सुवर्णकेश-केक, शाक-वाष्प-बन्, सहस्र-स्तरीय-तिल-केक, ककड़ी-बीन-बन्, शर्करा-त्रिकोण... विविधाः मुख्याहाराः अपि अतीव सामान्याः सन्ति, ते च सर्वे वृद्धानां प्रिय-स्वादाः सन्ति यदि भवन्तः एकं व्यञ्जनं समाप्तुं न शक्नुवन्ति तर्हि भवन्तः अर्धं व्यञ्जनं क्रेतुं शक्नुवन्ति सामान्यतया वृद्धाः केवलं दश युआन् कृते पर्याप्तं खादितुम् अर्हन्ति। ६० वर्षाणाम् अधिकवयस्काः अपि मूल्यक्षयस्य आनन्दं लब्धुं शक्नुवन्ति ।
वर्तमान समये, केन्द्रीयपाकशाला सिलिकन वैली पायनियर समुदायस्य निर्माणसामग्री डोंगली समुदाये स्थिता अस्ति सम्पूर्णं पाकशाला xisanqi उपजिल्हेन निवेशितं निर्मितं च अस्ति, तथा च बीजिंग cihuijia वरिष्ठ देखभाल सेवा कं, लिमिटेड द्वारा संचालितं प्रबन्धितं च, यस्य सहायककम्पनी अस्ति the "yaoyang senior care" ब्राण्ड। केन्द्रीयपाकशालायाः प्रभारी हाओ युआन्युआन् इत्यनेन उक्तं यत् यदि तेषां परदिने भोजनस्य आवश्यकता भवति तर्हि वृद्धाः सेवाहॉटलाइनं सम्पर्कयितुं शक्नुवन्ति, वृद्धानां सेवायै wechat समूहे सम्मिलितुं शक्नुवन्ति, अथवा आरक्षणार्थं आधिकारिकलेखस्य अनुसरणं कर्तुं शक्नुवन्ति अत्र भोजनस्य प्रायः ७०० भवति, तथा च १,००० यावत् भागं प्राप्तुं शक्नोति ।
निष्क्रियस्थानं वृद्धानां परिचर्याभोजनकेन्द्रे परिणतम्
वस्तुतः भोजनं सर्वदा एव एकः तात्कालिकः समस्या आसीत् यस्य समाधानं क्षिसान्की-वीथिकायां वृद्धानां परिचर्याक्षेत्रे करणीयम् अस्ति । क्षिसान्की उपमण्डलस्य क्षेत्रफलं ८.२३ वर्गकिलोमीटर् अस्ति, तस्य अधिकारक्षेत्रे २८ समुदायाः सन्ति । अस्मिन् न्यायक्षेत्रे ६० वर्षाणि अपि च ततः अधिकवयसः वृद्धजनसंख्या ३६,००० यावत् भवति, यस्य संख्या २१% अस्ति । "त्रयः हानिः, एकः एव उच्चः" इत्यादीनां कष्टानां वृद्धानां आधारः बृहत् अस्ति वृद्धाः, ६० वर्षाधिकाः वृद्धाः च ये विधवाः एकान्ते च निवसन्ति, येषु केचन न्यूनावस्थायाः, वृद्धाः, अत्यन्तं दरिद्राः च जनाः सन्ति । अन्तिमेषु वर्षेषु क्षेत्रीयविकासस्य परिवर्तनस्य च कारणात् उच्चप्रौद्योगिक्याः उद्यमाः अधिकाधिकं समागताः, वृद्धानां मध्ये बहूनां वृद्धाः जनाः स्वसन्ततिभिः सह निवासं कृतवन्तः .वृद्धाः, रिक्ताः नीडकाः, विकलाङ्गाः वृद्धाः च "स्वद्वारे" भोजने रुचिं लभन्ते , द्वारे द्वारे भोजनवितरणं अन्यसेवाः च प्रबलमागधाः सन्ति
"सप्त-अस्तित्व-" "पञ्च-प्रकृतयः" इति कार्य-आवश्यकतासु केन्द्रीकृत्य, क्षिसान्की-उपमण्डलेन प्रत्येकस्मिन् वृद्धजनसंख्यां अवगन्तुं "समुदाय-सभाभवने" साक्षात्कारस्य, गहन-अग्र-पङ्क्ति-प्रश्नावली-सर्वक्षणस्य च उपयोगः कृतः अस्ति समुदायः, तेषां वितरणं, भोजनसेवायाः आवश्यकताः, प्रमुखसंरक्षणवस्तूनाम् मूलभूतस्थितिः च सामुदायिकभोजनबिन्दून् सेटिंग् अध्ययनं कुर्वन्तु। प्रारम्भिकसर्वक्षणे १४ समुदायेषु १,००० तः अधिकानां वृद्धानां सर्वेक्षणनमूनेन ज्ञातं यत् प्रायः ९०% वृद्धपरिवारेषु वृद्धानां परिचर्याभोजनसहायतायाः आवश्यकता वर्तते अतः क्षिसान्की उपमण्डलेन क्षेत्रीयवृद्धपरिचर्याभोजनसहायताव्यवस्थायाः निर्माणे केन्द्रीयपाकशालायाः निर्माणं मूलकडिः इति कृत्वा शीर्षपरियोजनारूपेण सूचीबद्धं कृतम् अस्ति तथा च सर्वेषां कृते अनेकाः विशेषसमागमाः समन्वयसभाः च आयोजिताः सन्ति विषये चर्चां कृत्वा स्थलचयननियोजनं, सेवास्थापनं, दलनिर्माणं, उपकरणक्रयणं, रसदप्रबन्धनम् इत्यादीनां अध्ययनं कृत्वा परिनियोजनं कृतवान्। केन्द्रीयपाकशालायाः स्थानं सिलिकन-उपत्यकायाः ​​पायनियर-समुदायस्य निष्क्रियस्थाने चयनितम् आसीत् -अन्त मुख्याहारप्रसंस्करणकक्षः, गैर-मुख्यभोजनप्रसंस्करणकक्षः, तथा च तापीयकीटाणुशोधनकक्षः अन्ये च कार्यात्मककक्षाः।
केन्द्रीयपाकशालायाः सह भोजनवितरणार्थं भोजनसमर्थनबिन्दुस्य निर्माणमपि आवश्यकम् अस्ति । भोजनसहायताबिन्दुनाम् "उत्तरतः दक्षिणपर्यन्तं, पदे पदे उन्नतिः, क्रमिकविस्तारः च" इति निर्माणविचारस्य अनुरूपं २८ समुदायेषु भोजनसहायताबिन्दवः क्रमेण विस्तारिताः, अधुना २१ निर्मिताः सामुदायिकनवीकरणकार्येण सह मिलित्वा एतेषां वृद्धानां परिचर्याभोजनसहायतास्थानानां स्थानानि विविधानि इति वक्तुं शक्यते: केचन समुदाये दीर्घकालं यावत् निष्क्रियस्थानानि सन्ति, केचन सम्पत्तिप्रबन्धनेन विशेषतया रिक्तस्थानानि सन्ति, केचन सामुदायिकवृद्धपरिचर्यायां स्थितानि सन्ति सेवास्थानकानि, केचन च प्रत्यक्षतया आसपाससमित्याम् उद्घाटिताः सन्ति... ...यावत् स्थानं निपीडयितुं शक्यते, यद्यपि केवलं लघुजालकं भवति तथापि वृद्धानां भोजनस्य आवश्यकतानां पूर्तये प्राथमिकता दातव्या, तथा च सर्वेषां लघु-बृहत्-अन्तरिक्षाणां उपयोगः भविष्यति। हाओ युआन्युआन् इत्यनेन उक्तं यत् एतेषां भोजनसमर्थनस्थानानां स्थानानि गणितानि सन्ति, तेषां कृते वृद्धानां कृते १५ निमेषपर्यन्तं पादयात्रायाः अन्तः एव भवितुमर्हति।
प्रतिदिनं प्रायः १० वादने भोजनभारयुक्ताः त्रीणि वितरणवाहनानि केन्द्रीयपाकशालातः प्रस्थाय उत्तररेखा, मध्यरेखा, दक्षिणरेखा च इति त्रयः मार्गाः विभिन्नेषु वृद्धानां परिचर्याभोजनसहायतास्थानेषु भोजनं वितरन्ति भोजनस्य वितरणानन्तरं प्लेट्-सङ्ग्रहः, शोधनं, वाहनैः कीटाणुनाशकं च भविष्यति । एतेषां सामुदायिकवृद्धानां परिचर्याभोजनस्थानकानां साहाय्येन वृद्धानां द्वारेषु ताजाः उष्णाः च भोजनाः प्रदत्ताः भवन्ति । वृद्धाः जनाः स्वद्वारे भोजनं कर्तुं, दूरं नेतुम् वा वितरितुं वा चयनं कर्तुं शक्नुवन्ति, तथा च ऑनलाइन-भुगतानं, पेन्शन-विकलाङ्ग-कार्ड-भुगतानं, नगद-भुगतानं च समर्थयितुं शक्नुवन्ति ।
केन्द्रीयपाकशालासञ्चालनं स्थायिरूपेण न्यूनलाभं सुनिश्चितं करोति
केन्द्रीयपाकशालाः, वृद्धानां परिचर्याभोजनसहायतास्थानकानि च निर्मिताः, परन्तु एतादृशाः समावेशीवृद्धाः भोजनाः लाभप्रदतां कथं सुधारयितुम्, परिचालनस्य स्थायित्वं च कथं सुनिश्चितं कर्तुं शक्नुवन्ति? हाओ युआन्युआन् स्पष्टतया अवदत् यत् एषा अपि दिशि तेषां चिन्तनं परिश्रमं च कृतम् अस्ति। सर्वप्रथमं, माङ्गपक्षतः, वीथिस्तरीयकेन्द्रीयपाकशालासु विस्तृतं कवरेजं भवति तथा च सर्वत्र विकीर्णानि वृद्धानां परिचर्याभोजनसहायतास्थानकानि निर्माय ते अधिकाधिकजनानाम् आच्छादनं कर्तुं शक्नुवन्ति तथा च माङ्गपक्षतः विपण्यप्रदर्शनं सुनिश्चितं कर्तुं शक्नुवन्ति। मात्रा।
द्वितीयं, व्यापारिकविचारः अपि प्रमुखः अस्ति यत् प्रदत्तं भोजनं न केवलं सुरक्षां स्वास्थ्यं च सुनिश्चितं कर्तव्यं, अपितु वृद्धानां रुचिं अनुकूलतां च प्राप्नुयात्। हाओ युआन्युआन् इत्यनेन उक्तं यत् सामुदायिकभोजनबुफे-मध्ये परिस्थिति-अनुसारं एकस्मिन् समये प्रातःभोजनं, मध्याह्नभोजनं, स्तरीय-व्यञ्जनानि, लघु-व्यञ्जनानि च प्रदास्यति, तथा च प्रमुख-अवकाश-दिनानां कृते विशेष-भोजनस्य प्रारम्भः भविष्यति यथा डबल-नवम-महोत्सवस्य आड़ूः, वसन्त-महोत्सवस्य पक्वं भोजनं च यत् व्यक्तिं मिलति निवासिनः आवश्यकताः। "अस्माकं व्यञ्जनानि प्रायः परिवर्तन्ते, तथा च वयं प्रतिमासं किञ्चित् नूतनं सामग्रीं प्रारभामः। वयं रसोईयाः अपि परिवर्तनं कर्तुं दद्मः येन वृद्धाः सर्वदा भिन्नानि खाद्यानि खादितुम् अर्हन्ति। एतेषां पद्धतीनां माध्यमेन वयं विपण्यमागधान् टैप् कर्तुं, पूर्तयितुं च उपायान् अन्विष्यामः। उच्चगुणवत्ता च प्रदामः विपण्यप्रतिस्पर्धां लाभप्रदतां च अधिकं वर्धयितुं आपूर्तिः” इति ।
मूल्यनिर्धारणस्य दृष्ट्या हाओ युआन्युआन् इत्यनेन उक्तं यत् वरिष्ठभोजनं सेवावस्तूनाम् विशेषतां पूर्णतया गृह्णाति, तथा च मूल्यनिर्धारणयोजनां स्वीकुर्वति यत् जनकल्याणं विपणनं च संयोजयति येन सुनिश्चितं भवति यत् तत् समानभोजनस्य विपण्यमूल्यात् न्यूनं भवति। एकतः मूलभूतवृद्धानां परिचर्यासेवाग्राहकानाम् भोजनस्य आवश्यकताः मूल्यानि च सुनिश्चित्य प्राथमिकता दीयते अपरतः केन्द्रीयपाकशाला क्षेत्रे अन्येषां जनानां कृते अपि सेवां प्रदाति, व्यापारभवनेषु च सेवां प्रदाति, परन्तु मूल्यं १०% वर्धते । २०% पर्यन्तम् । व्ययस्य दृष्ट्या सामुदायिकभोजनबिन्दुनिर्माणं पूर्णतया सामुदायिकजनसेवास्थानेषु निर्भरं भवति, यथा पार्टी तथा जनक्रियाकलापकेन्द्राणि अन्ये च स्थलानि भोजनसेवाकर्मचारिणः किरायानां परिचालनव्ययस्य च अधिकं न्यूनीकरणाय सामुदायिकस्वयंसेविकानां नियुक्तिं कुर्वन्ति, "राजस्वं वर्धयित्वा च reducing costs" , यत् परिचालनकम्पनयः दीर्घकालीनस्थायिविकासं प्राप्नुवन्ति इति सुनिश्चित्य ।
अधुना क्षिसान्की-नगरस्य वीथिषु वृद्धानां सेवां कुर्वन्तं जालं सघनतरं, दृढतरं च जातम् । "अन्वेषणस्य अवधिं कृत्वा क्रमेण वयं स्थायिरूपेण न्यूनलाभं प्राप्तवन्तः, येन वृद्धाः सामर्थ्यं, सम्यक् खादितुम्, सुविधानुसारं भोजनं कर्तुं, आत्मविश्वासेन भोजनं कर्तुं, स्वस्थं भोजनं च कर्तुं शक्नुवन्ति" इति हाओ युआन्युआन् अवदत्।
प्रतिवेदन/प्रतिक्रिया