समाचारं

यदि दक्षिणकोरिया किमची खादितुं न शक्नोति तर्हि चीनदेशस्य अवलम्बनं कर्तव्यं वा?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जलवायुपरिवर्तनेन कोरियादेशस्य जनानां भोजनमेजानां कृते त्रासः भवति, तेषां "राष्ट्रीयव्यञ्जनम्" इति मन्यमानं किमची मुख्यं शिकारं भवितुम् अर्हति । ब्रिटिश-रायटर्-पत्रिकायाः ​​३ सितम्बर्-दिनाङ्के दक्षिणकोरियादेशे जलवायुपरिवर्तनस्य कारणेन उच्चतापमानस्य कारणेन किमची-कच्चामालस्य चीनीयगोभीयाः फलानां गुणवत्ता च न्यूनता भवति इति ज्ञातम्

किमची प्रतिदिनं कोरियादेशस्य मेजस्य उपरि आवश्यकं भोजनं मुख्यतया चीनीयगोभी, मूली, ककड़ी इत्यादिभ्यः अचारयुक्तेभ्यः शाकेभ्यः निर्मितं भवति । तेषु कोरियादेशवासिनां मध्ये किमची-उपकरणं सर्वाधिकं लोकप्रियं चीनीयगोभी अस्ति । वनस्पतिशास्त्रज्ञानाम् अनुसारं चीनीयगोभीः शीतलजलवायुषु वर्धयितुं रोचते ।

अधुना रायटर्-पत्रिकायाः ​​एकस्य अध्ययनस्य उद्धृत्य उक्तं यत् जलवायुपरिवर्तनसहितं उच्चतापमानं चीनीयगोभीयाः वृद्ध्यर्थं खतराम् उत्पद्यते, दक्षिणकोरियादेशः भविष्ये एकस्मिन् दिने चीनीयगोभीं वर्धयितुं न शक्नोति इति।

सम्प्रति दक्षिणकोरियादेशे चीनीयगोभीरोपणक्षेत्रे न्यूनतां गच्छति । सांख्यिकी कोरिया इत्यस्य आँकडानुसारं २०२३ तमे वर्षे चीनीयगोभीयाः रोपणक्षेत्रं ३,९९५ हेक्टेर् भविष्यति, यत् २० वर्षपूर्वस्य आर्धेभ्यः न्यूनम् अस्ति । कोरियादेशस्य ग्रामीणप्रवर्धनसंस्था जलवायुपरिवर्तनस्य आधारेण भविष्यवाणीं करोति यत् आगामिषु २५ वर्षेषु कोरियादेशस्य गोभीरोपणक्षेत्रं महत्त्वपूर्णतया ४४ हेक्टेयरपर्यन्तं न्यूनीकरिष्यते। २०९० तमे वर्षे देशस्य उच्चभूमिषु चीनीयगोभीः न उत्पाद्यन्ते ।

उच्चतापमानस्य प्रभावः चीनीयगोभीयाः गुणवत्तायां अपि भविष्यति । शोधकर्तारः अवलोकितवन्तः यत् ग्रीष्मकाले उच्चतापमानं, प्रचण्डवृष्टिः, कीटकीटानां च नियन्त्रणं अधिकं कठिनं भवति, येन फलानां कटनी न्यूनीभवति, सस्यानि च संकुचन्ति विशेषतः यदि चीनीयगोभी कवकेन संक्रमितः भवति तर्हि तस्य कटनार्थं प्रवृत्ते एव तस्य आविष्कारः सुलभः भवति ।

२०२४ तमस्य वर्षस्य अगस्तमासे "किम्ची-मास्टर" ली हैयान् स्वशिक्षुभिः सह किमची-निर्माणं कुर्वती आसीत् । विदेशीयमाध्यमानां स्क्रीनशॉट्

दक्षिणकोरियादेशस्य कृषिमन्त्रालयेन "किमचीमास्टर" इति उपाधिं प्राप्तवती ली हा-येन् इत्यनेन ज्ञातं यत् उच्चतापमानस्य कारणेन चीनीयगोभीहृदयं "दुष्टं भवति, मूलं च मृदु भवति" इति स्थितिः निरन्तरं वर्तते, कोरियादेशिनः ग्रीष्मकाले तत् खादितुम् न शक्नुवन्ति भवद्भिः चीनीयगोभी किमची खादनं त्यक्तव्यम्।

"अस्माभिः एतादृशाः समाचाराः दृष्टाः यत् एकस्मिन् दिने कोरियादेशस्य गोभीः न वर्धते, यत् आश्चर्यजनकं दुःखदं च अस्ति कोरियादेशस्य मेजस्य उपरि अनिवार्यं वस्तु यदि एतत् भवति तर्हि "किं कर्तव्यमिति न जानीमः।"

२०२२ तमे वर्षे एव जलवायुपरिवर्तनस्य प्रभावात् दक्षिणकोरियादेशे गोभी-आपूर्ति-अभावेन "किम्ची-संकटः" अभवत् । चीनीयगोभीयाः अभावस्य समाधानार्थं दक्षिणकोरियादेशेन सूचीवर्धनार्थं "गोभीबैङ्कः" स्थापितः, अपरपक्षे आन्तरिकविपण्यस्य पूरकत्वेन आयातस्य विस्तारः अपि कृतः

कोरियादेशस्य सीमाशुल्कसेवाया २ सितम्बर् दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं कोरियादेशस्य किमची-आयातस्य वर्षे वर्षे ६.९% वृद्धिः अभवत्, ९८.४७ मिलियन अमेरिकी-डॉलर् यावत् अभवत्, अपि च अस्मिन् एव काले ९६.४९ मिलियन अमेरिकी-डॉलर् इति अभिलेखं भङ्गं कृतवान् २०२२ तमे वर्षे अभिलेखः उच्चतमः अभवत् । दक्षिणकोरियादेशे आयातानां किमचीनां अधिकांशं चीनदेशात् आगच्छति इति योन्हाप् न्यूज एजेन्सी इत्यनेन उक्तम्।

कोरिया टाइम्स् इति पत्रिकायाः ​​गतमासे दक्षिणकोरियादेशस्य सीमाशुल्कसेवायाः विपण्यविश्लेषकाणां च उद्धृत्य ज्ञापितं यत् यद्यपि अधिकांशः कोरियादेशस्य उपभोक्तारः स्वदेशीयरूपेण उत्पादितं किमचीं प्राधान्येन पश्यन्ति तथापि अधिकाधिकाः कोरियादेशस्य भोजनालयाः खाद्यनिर्माताश्च चीनदेशात् किमचीं क्रीणन्ति यतोहि एतत् अधिकं व्यय-प्रभावी अस्ति the कम्पनी कोरियादेशस्य किमची इत्यस्य स्थाने चीनीयकिम्ची इत्यस्य चयनं करोति।

"अन्न-आपूर्तिकर्तारः उच्चमूल्यानां कारणात् ग्राहकं भयभीतान् कर्तुम् न इच्छन्ति।" . समाचारानुसारं चीनीयकिम्ची इत्यस्य मूल्यं कोरियादेशस्य किमची इत्यस्य १/६ भागः भवति, तथा च कम्पनयः व्ययस्य न्यूनीकरणाय सस्तां आयातितं किमचीं चिन्वन्ति ।

अन्यः विपण्यविशेषज्ञः भविष्यवाणीं करोति यत् अस्मिन् वर्षे जलप्लावनस्य अत्यन्तं तापस्य च कारणेन दक्षिणकोरियादेशस्य गोभीफसलस्य प्रायः आर्धं न्यूनीकरणं भविष्यति, येन दक्षिणकोरियादेशस्य चीनीयकिम्ची-उपरि निर्भरतां अधिकं वर्धयितुं शक्यते।

स्रोत |

प्रतिवेदन/प्रतिक्रिया