समाचारं

रूसीमाध्यमाः : नूतने विद्यालयवर्षे मास्कोनगरस्य प्रायः १०० प्राथमिकमाध्यमिकविद्यालयेषु चीनीभाषायाः कक्षाः प्रदास्यन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसी "kommersant" लेखः सितम्बर् २ दिनाङ्के, मूलशीर्षकं: रूसीजनाः विद्यालये चीनीभाषां शिक्षन्तिअस्मिन् विद्यालयवर्षे मास्कोनगरस्य प्रायः १०० प्राथमिकमाध्यमिकविद्यालयेषु चीनीभाषायाः कक्षाः प्रवर्तन्ते, द्वितीयविदेशीयभाषायाः रूपेण च चीनीभाषायाः पाठः भविष्यति ।
२०२४ तमे वर्षे महाविद्यालयप्रवेशपरीक्षायां मास्कोनगरे ३०० जनाः चीनीविषयपरीक्षां दत्तवन्तः । सेप्टेम्बरमासे विद्यालयवर्षस्य आरम्भात् आरभ्य मास्कोनगरे ९८ विद्यालयेषु चीनीभाषायाः कक्षाः प्रदत्ताः सन्ति, यदा पूर्वं केवलं ३० विद्यालयाः आसन् अतः सम्प्रति चीनीयशिक्षकाणां अभावः अस्ति मास्कोराज्यविश्वविद्यालयस्य कन्फ्यूशियससंस्थायाः रूसीनिदेशिका तात्याना बुख्तियालोवा इत्यस्याः कथनमस्ति यत्, “अधुना मास्कोनगरे चीनीयपाठ्यक्रमस्य महती माङ्गलिका वर्तते मातापितरः अपि स्वस्य ९ वर्षीयैः बालकैः सह अस्माकं समीपम् आगच्छन्ति, यत् तेषां बालकानां कृते अवश्यमेव अस्ति इति स्तरः ४ वा ५ चीनीयदक्षता यतोहि ते चीनदेशे अध्ययनं निरन्तरं कर्तुं योजनां कुर्वन्ति सम्प्रति चीनीयप्रमुखानाम् संख्या पर्याप्तात् दूरम् अस्ति।”
मास्को राज्यविश्वविद्यालयस्य अनुवादस्य उच्चविद्यालयस्य सहायकप्रोफेसरः कोन्स्टन्टिन् बटानोवः अवदत् यत् – “२०२४ तमे वर्षे मास्कोनगरे वयं चीनीयपाठ्यक्रमेषु (लघुपाठ्यक्रमेषु च) रुचिः अत्यन्तं प्रबलवृद्धिं दृष्टवन्तः बीजिंग-शाङ्घाई-नगरयोः, यतः तत्र गन्तुं अतीव सुविधाजनकम् अस्ति” (लेखिका एलिडा कुलम्कोवा) ।
"रूसिया रोसिया" इति लेखः सितम्बर् २ दिनाङ्के, मूलशीर्षकं : पुटिन् अवदत् यत् तस्य परिवारस्य सदस्याः चीनीभाषां शिक्षन्ति रूस-चीन-देशयोः व्यावसायिकसम्बन्धानां वर्धनेन परस्परं भाषाशिक्षणस्य रुचिः वर्धमाना अस्ति । द्वितीये दिने पुटिन् kyzyl no मम कुटुम्बस्य सदस्याः अहं चीनीभाषां अपि प्रवाहपूर्वकं वक्तुं शक्नोमि” इति ।
राष्ट्रपतिः पुटिन् छात्रान् आङ्ग्लभाषां न त्यजन्तु इति अपि सल्लाहं दत्तवान् यतोहि आङ्ग्लभाषा जनान् एकीकृत्य पश्चिमे बहवः जनाः सन्ति ये रूसस्य यथार्थतया समर्थनं कुर्वन्ति। (लेखिका एकातेरिना कोटोवा, अनुवादितः लियू युपेङ्गः)
प्रतिवेदन/प्रतिक्रिया