समाचारं

फोक्सवैगनः प्रथमवारं स्वस्य स्थानीयकारखानं बन्दं कर्तुं विचारयति किं जर्मनीदेशस्य निर्माणस्थानस्य लाभः अद्यापि अस्ति वा?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फोक्सवैगनसमूहः (अतः परं "फोक्सवैगन" इति उच्यते) अपि जर्मनीदेशे संघैः राज्यसर्वकारैः च सह विरोधस्य जोखिमे कारखानानि बन्दं कर्तुं किमर्थं विचारयिष्यति?

द्वितीयस्थानीयसमये फोक्सवैगनेन एकं वक्तव्यं प्रकाशितं यत् कम्पनी प्रथमवारं जर्मनीदेशे एकं वाहननिर्माणसंस्थानं, पार्ट्स्कारखानं च बन्दं कर्तुं विचारयति, तथा च व्ययस्य अधिकं न्यूनीकरणाय १९९४ तमे वर्षे कार्यान्वितं रोजगारसंरक्षणसम्झौतां समाप्तुं विचारयति।

ज्ञायते यत् फोक्सवैगनस्य (१९३७ तमे वर्षे स्थापितायाः) ८७ वर्षीयस्य इतिहासे प्रथमवारं एतत् स्वस्य स्थानीयकारखानं बन्दं कर्तुं विचारितवान् अस्ति यदा अन्तिमवारं फोक्सवैगनेन कारखानम् बन्दं कृतम् आसीत् तदा ३० वर्षाणाम् अधिककालपूर्वम् आसीत् : १९८८ तमे वर्षे सः समूहः अमेरिकादेशस्य पेन्सिल्वेनिया-राज्यस्य वेस्ट्मोर्-नगरे स्वस्य कारखानम् बन्दं कृतवान् ।

यूरोपे कारविक्रयः अद्यापि महामारीपूर्वस्तरात् प्रायः पञ्चमांशं न्यूनः अस्ति, अतः फोक्सवैगन, स्ट्रैन्टिस्, रेनॉल्ट् इत्यादयः निर्मातारः एतादृशेन दरेन कार्यं कुर्वन्ति यत् विश्लेषकाः अलाभप्रदम् इति वदन्ति, जस्ट् ऑटो इति ऑटो उद्योगपरामर्शदातृसंस्थायाः अनुसारम् समानस्तरः । तेषु जर्मनीदेशस्य वोल्फ्स्बर्ग्-नगरे यूरोपे फोक्सवैगन-समूहस्य बृहत्तमः कारखानः अस्ति ।

टोङ्गजी विश्वविद्यालयस्य जर्मन-अध्ययन-केन्द्रस्य निदेशकः झेङ्ग् चुन्रोङ्ग् चीन-व्यापार-समाचार-सञ्चारमाध्यमेन अवदत् यत् जर्मनी-अर्थव्यवस्था वास्तवमेव काश्चन कष्टानां सामनां कुर्वती अस्ति, येन तस्याः वैश्विक-प्रतिस्पर्धा प्रभाविता भवति। एतेषु समस्यासु केषुचित् जर्मन-राज्येषु पश्चात्तापी आधारभूतसंरचना, नवीनप्रौद्योगिकीषु निवेशार्थं अपर्याप्तनिधिः, जटिलाः नौकरशाहीप्रक्रियाः च सन्ति तदतिरिक्तं जर्मनकम्पनीनां स्वदेशेषु श्रमव्ययः अधिकः भवति तथा च जर्मनकम्पनयः निवेशं बहु उत्तमाः इति अनिवार्यं न भवति

सः संवाददातृभ्यः व्याख्यातवान् यत् एकतः सम्प्रति अमेरिकादेशे अनुदानं भवति, जर्मनकम्पनयः च अमेरिकादेशं गन्तुं शक्नुवन्ति, केचन जर्मनकम्पनयः चीनदेशं गतवन्तः “सम्प्रति जर्मनकम्पनयः चीनदेशं प्रति बहु निवेशं कृतवन्तः चीन, जर्मन-कम्पनयः च आरम्भात् अन्ते यावत् आपूर्तिशृङ्खलायाः विस्तारं कर्तुम् इच्छन्ति यत् तस्य व्ययस्य न्यूनीकरणाय, स्थिरतां च सुनिश्चित्य एकस्मिन् स्थाने केन्द्रीकृतम् अस्ति” इति ।