समाचारं

१० कोटि एकराधिकक्षेत्रं व्याप्य ५२ "परिदृश्यपरियोजनानि" निरन्तरं प्रगतिशीलाः सन्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[फुहे मुहाना आर्द्रभूमिजलशुद्धिकरणपरियोजनायाः मुख्यनिर्माणसामग्रीषु अन्तर्भवति: जलशुद्धिकरणपरियोजना, जलविपथनपरियोजना, पारिस्थितिकीपुनर्स्थापनं परिदृश्यपरियोजना, आर्द्रभूमिसमर्थनपरियोजना तथा इन्टरनेट् आफ् थिंग्सपरियोजना इत्यादयः जलशुद्धिकरणपरियोजनायाः क्षेत्रफलं ३.८ वर्गकिलोमीटर् अस्ति, सम्प्रति उत्तरचीनदेशस्य बृहत्तमः कार्यात्मकः कृत्रिमः आर्द्रभूमिः अस्ति । ] .

हेबेई-नगरस्य बैयांगडियन-नगरे, बाओडिंग्-नगरे बैयांग्डियन-नगरस्य अपस्ट्रीम-परिदृश्य-परियोजना प्रभावीरूपेण "तेरह-पञ्चवर्षीय-योजना"-कालस्य कालखण्डे कार्यान्वितस्य ज़ियोङ्ग-आन्-नव-जिल्हस्य परिदृश्य-परियोजनया सह सम्बद्धा अस्ति, यत् " उत्तरचीनस्य मोती"; लुलियाङ्ग, शान्क्सी इत्यत्र, लुलियाङ्गपर्वतस्य पश्चिमे पादभागे, पीतनद्याः प्रमुखः पारिस्थितिकीक्षेत्रः जलस्य, वनस्य, कृषिभूमिस्य, सरोवरस्य, तृणस्य, रेतस्य च एकीकृतसंरक्षणं पुनर्स्थापनं च परियोजना महत्त्वपूर्णयुद्धं एकीकृत्य स्थापयति पीत नदीयाः "कतिपयमोडानां" वैज्ञानिकरूपेण वनीकरणं तृणभूमिपुनर्स्थापनं च करोति, मरुभूमिनियन्त्रणं च निरन्तरं प्रवर्धयति...

चीनव्यापारसमाचारस्य संवाददाता प्राकृतिकसंसाधनमन्त्रालयात् ज्ञातवान् यत् "१३ तमे पञ्चवर्षीययोजनायाः" आरम्भात् प्राकृतिकसंसाधनमन्त्रालयेन प्रासंगिकविभागैः सह मिलित्वा पर्वतानाम्, नदीनां एकीकृतसंरक्षणं पुनर्स्थापनपरियोजनानां च निरन्तरं प्रचारार्थं विविधक्षेत्राणां मार्गदर्शनं कृतम् अस्ति , वनानि, क्षेत्राणि, सरोवराणि, तृणानि, बालुकाः च, प्रमुखराष्ट्रीयरणनीतयः समर्थने, सेवायां च महत्त्वपूर्णां भूमिकां निर्वहति ।

सम्पन्नः सञ्चितः उपचारक्षेत्रः १० कोटि एकराधिकः अस्ति

पर्वत, नद्यः, वनानां, क्षेत्राणां, सरोवराणां, तृणानां, रेतानां च एकीकृतसंरक्षणं पुनर्स्थापनं च परियोजना उद्योगस्य अन्तःस्थैः "परिदृश्यपरियोजना" इति कथ्यते तस्य मिशनं प्राकृतिकपारिस्थितिकीतन्त्रानां उत्तराधिकारकायदानानां आन्तरिकतन्त्राणां च अनुसरणं, परिनियोजनस्य समन्वयः, बहुविधं ग्रहीतुं च अस्ति उपायान् एकत्रैव, प्रासंगिकनिधिनीतयः एकीकृत्य, कार्यान्वयनञ्च करोति पर्वत-पर्वतानां, भूमौ, भू-समुद्रस्य उपरि अधः च, अपि च अपस्ट्रीम-अधः-नदी-बेसिनस्य समग्र-संरक्षणं, व्यवस्थित-पुनर्स्थापनं, व्यापक-प्रबन्धनं च कर्तुं।

प्राकृतिकसंसाधनमन्त्रालयस्य भूमि-अन्तरिक्ष-पारिस्थितिकी-पुनर्स्थापनविभागस्य प्रभारी व्यक्तिः अवदत् यत् अद्यावधि पर्वत-नदी-वन-क्षेत्र-सरोवर-तृण-वालुयोः एकीकृत-संरक्षण-पुनर्स्थापन-परियोजनानां ५२ कुल-उपचार-क्षेत्रं सम्पन्नम् अस्ति १० कोटि एकराधिकस्य ।