समाचारं

चीनदेशः कनाडादेशस्य एकपक्षीयव्यापारप्रतिबन्धानां दृढविरोधं करोति, कनाडादेशे भेदभावविरोधी अन्वेषणं च आरभेत

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[चीनस्य घरेलु-उद्योगस्य अद्यतन-रिपोर्ट्-अनुसारं चीन-देशं प्रति कनाडा-देशस्य रेपसीड्-निर्यातस्य महती वृद्धिः अभवत्, तत्र डम्पिंग्-प्रकरणस्य शङ्का वर्तते, यत् २०२३ तमे वर्षे ३.४७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत्, यत्र वर्षे वर्षे १७०% परिमाणं वर्धते, मूल्यं च निरन्तरं पतति . ] .

[कनाडा-सर्वकारस्य घोषणानुसारं कनाडा-सर्वकारस्य योजना अस्ति यत् चीनदेशात् आयातितेषु विद्युत्वाहनेषु २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य शतप्रतिशतम् अधिकरं आरोपयितुं शक्नोति ] .

अधुना एव कनाडा-सर्वकारेण चीनदेशात् आयातितानां विद्युत्वाहनानां, इस्पातस्य, एल्युमिनियमस्य च उत्पादानाम् अतिरिक्तशुल्कं अन्यप्रतिबन्धकपरिहारं च आरोपयितुं घोषितम्।

वाणिज्यमन्त्रालयस्य जालपुटात् ३ सितम्बर् दिनाङ्के वाणिज्यमन्त्रालयस्य प्रवक्ता चीनदेशे कनाडादेशस्य व्यापारप्रतिबन्धानां विषये एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्तवान् यत् चीनदेशात् आयातितानां उत्पादानाम् उपरि कनाडादेशेन भेदभावपूर्णाः एकपक्षीयप्रतिबन्धाः स्वीकृताः, विरोधस्य परवाहं विना dissuasion from many parties .

वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् चीनदेशः चीनगणराज्यस्य विदेशव्यापारकानूनस्य अनुच्छेदः ७, ३६ च अनुरूपं कनाडादेशेन कृतानां प्रासंगिकप्रतिबन्धकपरिहारानाम् विषये "भेदभावविरोधी अन्वेषणं" आरभेत, तदनन्तरं च करिष्यति वास्तविकस्थित्याधारितं कनाडाविरुद्धं उपायाः।

वाणिज्यमन्त्रालयस्य प्रवक्ता इदमपि अवदत् यत् तदतिरिक्तं चीनस्य घरेलु-उद्योगस्य हाले प्राप्तानां प्रतिवेदनानां अनुसारं चीनदेशं प्रति कनाडादेशस्य रेपसीड् निर्यातस्य महती वृद्धिः अभवत् तथा च डम्पिंगस्य शङ्का वर्तते, २०२३ तमे वर्षे ३.४७ अरब अमेरिकी-डॉलर् यावत् अभवत्, यत्र मात्रा १७० यावत् वर्धिता अस्ति % वर्षे वर्षे, मूल्यानि च निरन्तरं न्यूनाः भवन्ति । कनाडादेशस्य अन्यायपूर्णस्पर्धायाः प्रभावेण चीनदेशस्य घरेलुरेपसीड्-सम्बद्धानां उद्योगानां हानिः निरन्तरं भवति । चीनदेशः कनाडादेशात् रेपसीड् आयातस्य विषये डम्पिंगविरोधी अन्वेषणं प्रासंगिकघरेलुकायदानानां विनियमानाञ्च तथा विश्वव्यापारसंस्थायाः नियमानाम् अनुसारं आरभेत। चीनदेशः घरेलु-उद्योगानाम् अनुप्रयोगस्य आधारेण प्रासंगिक-कनाडा-रासायनिक-उत्पादानाम् अपि डम्पिंग-विरोधी-अनुसन्धानं प्रारभते ।