समाचारं

२०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयसंसदस्य मैत्रीपूर्णविनिमयमञ्चस्य शङ्घाई घोषणा (पूर्णपाठः)

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, शङ्घाई, सितम्बर 3

२०२४ तमे वर्षे अन्तर्राष्ट्रीयसंसदस्य मैत्रीपूर्णविनिमयमञ्चस्य शङ्घाईघोषणा

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ३ दिनाङ्के शाङ्घाई-नगरे २०२४ तमे वर्षे अन्तर्राष्ट्रीयसंसदस्य मैत्रीपूर्णविनिमयमञ्चः आयोजितः । ४० तः अधिकेभ्यः देशेभ्यः ४० तः अधिकाः संसदसदस्याः पूर्वसंसदः च चीनस्य राष्ट्रियजनकाङ्ग्रेसस्य, स्थानीयजनकाङ्ग्रेसस्य च ७० तः अधिकाः प्रतिनिधिः च मञ्चे उपस्थिताः आसन् चीनस्य उपराष्ट्रपतिः हान झेङ्गः बीजिंगनगरे प्रतिभागिभिः सह सामूहिकरूपेण मिलितवान्। चीनस्य राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः उपाध्यक्षः वाङ्ग डोङ्गमिङ्ग् मञ्चे उपस्थितः भूत्वा मुख्यभाषणं कृतवान्।

मञ्चस्य विषयः अस्ति "स्थायिविकासाय वैश्विकसाझेदारीपुनरुत्थानम्" इति मञ्चे उपस्थिताः अतिथयः वैश्विकविकासः आर्थिकपुनर्प्राप्तिः च, वैश्विकसुरक्षां च स्थायिशान्तिं, समावेशीत्वं च पारस्परिकशिक्षणं च सभ्यतानां विविधतां, उच्चगुणवत्तायुक्तं संयुक्तनिर्माणं च "बेल्ट एण्ड् रोड" तथा वैश्विक स्थायित्वसाझेदारी, सामाजिकसमता, न्यायः तथा साधारणसमृद्धिः, लोकतन्त्रं तथा कानूनस्य शासनं, जलवायुपरिवर्तनं पर्यावरणसंरक्षणं च, दरिद्रता उन्मूलनं, स्थायिविकासश्च चर्चा कृता।

मञ्चस्य आयोजकः इति नाम्ना चीनदेशः सर्वेषां पक्षानाम् मुख्यविचारानाम् सारांशं ददाति यथा ।

1. विभिन्नदेशानां विधायिकाः सक्रियरूपेण मैत्रीपूर्णं आदानप्रदानं कुर्वन्तु तथा च विश्वशान्तिं स्थिरतां च, जनजनमैत्रीं, स्वस्वदेशानां आर्थिकसामाजिकविकासे च सकारात्मकं योगदानं दातव्यम्।

2. चीनस्य साम्यवादीदलस्य 20 तमे केन्द्रीयसमितेः तृतीयस्य पूर्णसत्रस्य सफलसमारोहस्य अभिनन्दनं सर्वे पक्षाः कुर्वन्ति, चीनगणराज्यस्य स्थापनायाः 75 वर्षस्य अभिनन्दनं कुर्वन्ति, चीनीयशैल्या आधुनिकीकरणस्य उपलब्धीनां सकारात्मकं मूल्याङ्कनं कुर्वन्ति, तथा च चीनस्य स्वागतं उद्घाटनस्य विस्तारं कर्तुं परस्परं लाभं च विजय-विजय-परिणामान् प्रवर्धयितुं च।