समाचारं

व्यापक सामरिकसहकारिसाझेदारीम् अगाधं उन्नयनं च साझाभविष्यस्य उच्चस्तरीयं चीन-जिम्बाब्वे समुदायस्य निर्माणं च इति विषये चीनगणराज्यस्य जिम्बाब्वे गणराज्यस्य च संयुक्तवक्तव्यं (पूर्णपाठः)

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर 3

व्यापकरणनीतिकसहकारीसाझेदारीम् गहनतया उन्नयनं च साझाभविष्यस्य उच्चस्तरीयचीन-जिम्बाब्वे-समुदायस्य निर्माणं च इति विषये चीनगणराज्यस्य जिम्बाब्वेगणराज्यस्य च संयुक्तवक्तव्यम्

चीनगणराज्यस्य राष्ट्रपतिस्य शी जिनपिङ्गस्य आमन्त्रणेन जिम्बाब्वे गणराज्यस्य राष्ट्रपतिः इमरसन म्नाङ्गग्वा २०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्कात् ६ सितम्बरपर्यन्तं चीनगणराज्यस्य राज्ययात्राम् करिष्यति

भ्रमणकाले द्वयोः राष्ट्रप्रमुखयोः सौहार्दपूर्णे मैत्रीपूर्णे च वातावरणे वार्ता कृता, चीन-जिम्बाब्वे, चीन-आफ्रिका-सम्बन्धेषु, साधारणचिन्तानां अन्तर्राष्ट्रीय-क्षेत्रीय-विषयेषु च गहन-विचारानाम् आदान-प्रदानं कृतम्, तथा च व्यापक-महत्त्वपूर्ण-सहमतिः प्राप्ता, चार्टिङ्ग्-करणम् | द्विपक्षीयसम्बन्धानां विकासाय अग्रे गन्तुं मार्गः।

चीनदेशः जिम्बाब्वे च (अतः परं "उभयपक्षः" इति उच्यते) चीनदेशः जिम्बाब्वे च सुहृदः, सुभ्रातरः, सुसहभागिनः च इति सहमतौ, राष्ट्रस्वतन्त्रतायाः, राष्ट्रियमुक्तिसङ्घर्षे च गहनमैत्रीं निर्मितवन्तौ १९८० तमे वर्षे कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं चीनदेशः जिम्बाब्वेदेशः च सर्वदा एकस्मिन् नौकायां स्थितौ, परस्परं निष्कपटतया व्यवहारं कुर्वन्तौ, धनं दुःखं च साझां कृतवन्तौ द्वयोः देशयोः मध्ये व्यापकरणनीतिकसहकारिसाझेदारीस्थापनात् आरभ्य द्विपक्षीयसम्बन्धेषु उच्चस्तरीयं प्रदर्शनं निर्वाहितम्, पारम्परिकमैत्री निरन्तरं गभीरता, राजनैतिकपरस्परविश्वासः निरन्तरं सुदृढः, परस्परं मूलहितस्य दृढतया रक्षणं कृतम्, व्यावहारिकसहकार्यम् फलदायी अभवत्, तथा च चीन-आफ्रिका-सहकार्यस्य निकटतया समन्वयः कृतः, चीन-आफ्रिका-मैत्रीयाः प्रतीकं दक्षिण-दक्षिण-सहकार्यस्य आदर्शं च अभवत् चीन-सहायतायुक्तं जिम्बाब्वे-सिङ्गापुर-संसदभवनं, राष्ट्रिय-औषध-गोदाम-परियोजना तथा वाङ्गी-ताप-विद्युत्-स्थानकस्य वित्तपोषण-समर्थित-विस्तारः, मुगाबे-अन्तर्राष्ट्रीय-विमानस्थानकस्य पुनर्निर्माणं विस्तारं च, नेटवन-राष्ट्रीय-मोबाईल-ब्रॉडबैण्ड-परियोजनायाः तृतीयचरणं च आसीत् सफलतया कार्यान्वितः, द्वयोः देशयोः व्यावहारिकसहकार्यस्य सजीवप्रतिबिम्बाः अभवन् ।

अद्यत्वे विश्वं अराजकतायाः सह सम्बद्धम् अस्ति, अस्थिरता, अनिश्चितता च आदर्शः अभवत्, विश्वराजनीतेः आर्थिकवैश्वीकरणस्य च बहुध्रुवता च तीव्रचुनौत्यस्य सम्मुखीभवति। पूर्वस्मात् अपि अधिकं विकासशीलदेशानां दृढतया एकत्र स्थातुं, शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां भावनां समर्थयितुं, वैश्विकशासनव्यवस्थायां परिवर्तनस्य नूतने दौरे "वैश्विकदक्षिणे" देशानाम् साधारणहितस्य रक्षणस्य च आवश्यकता वर्तते। चीन-जिम्बाब्वे-देशयोः मध्ये द्विपक्षीय-मैत्रीपूर्ण-सहकार्यस्य निरन्तरं समेकनं गभीरीकरणं च न केवलं द्वयोः जनानां साधारण-अपेक्षाणां पूर्तिं करोति, अपितु अधिक-न्यायपूर्णस्य, उचितस्य च अन्तर्राष्ट्रीय-व्यवस्थायाः निर्माणं प्रवर्धयितुं साहाय्यं करोति |. अस्य कृते पक्षद्वयेन चीन-जिम्बाब्वे-व्यापक-रणनीतिक-सहकार-साझेदारीम् अधिकं गभीरं वर्धयितुं, राजनीति-अर्थव्यवस्था, व्यापार-सुरक्षा, मानविकी, अन्तर्राष्ट्रीय-सहकार्ययोः आधारेण साझा-भविष्यस्य उच्चस्तरीयस्य चीन-जिम्बाब्वे-समुदायस्य निर्माणस्य निर्णयः कृतः , स्वस्व आधुनिकीकरणयात्राणां उन्नतिं कर्तुं मिलित्वा कार्यं कुर्वन्ति, तथा च मानवजातेः कृते साझाभविष्यस्य समुदायस्य निर्माणे योगदानं ददति।