समाचारं

मात्रा च मूल्यवृद्धिः च, "नवस्य कृते पुरातनस्य व्यापारः" सेकेण्ड-हैण्ड्-कार-विपणनं सक्रियं करोति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"पुराणकारानाम् नूतनानां कृते व्यापारः" न केवलं नूतनकारविपण्ये विक्रयं वर्धयति, अपितु सेकेण्डहैण्ड्कारविपण्यस्य जीवनशक्तिं अपि उत्तेजयति सितम्बर्-मासस्य ३ दिनाङ्के चीन-वाहन-विक्रेता-सङ्घस्य यात्रीकार-बाजार-सूचना-संयुक्त-शाखायाः महासचिवः कुई-डोङ्गशुः एकं दस्तावेजं जारीकृतवान् यत् राष्ट्रिय-"पुराण-नवीन-नीतेः" प्रचारेन सह घरेलु-सेकेण्ड-हैण्ड्-इत्येतत् कार-विपण्यं प्रफुल्लितं वर्तते, विशाल-विपण्य-क्षमता च अस्ति । चीन-आटोमोबाइल-सञ्चार-सङ्घः (अतः परं "सर्क्युलेशन-सङ्घः" इति उच्यते) द्वारा प्रकाशित-आँकडानां अनुसारम्, अस्मिन् वर्षे जुलै-मासे सेकेण्ड-हैण्ड्-कार-बाजारस्य लेनदेन-मात्रायां वर्षे वर्षे, मासे-मासे च वृद्धिः अभवत् अस्मिन् वर्षे नूतनकारानाम् मूल्यकर्तनेन अप्रमत्तकारानाम् मूल्यानि अपि पुनः प्राप्तुं आरब्धानि सन्ति। कुई डोङ्गशु इत्यस्य मते जुलैमासे राष्ट्रिय-स्क्रैपेज-नवीनीकरणनीतेः विमोचनेन सेकेण्ड-हैण्ड्-कार-व्यापारः तथा च वाहन-विक्रेता-समूहानां कार-स्क्रैपिंग्-नवीनीकरणं च प्रफुल्लितं भविष्यति अस्मिन् वर्षे "पुराण-नव" इति चरणबद्धं लक्ष्यं अनिवार्यतया सिद्धं भविष्यति।

विपण्यमागधा पुनः प्राप्नोति

अस्मिन् वर्षे आरम्भे "आश्चर्यजनक" नूतनकारमूल्ययुद्धं न केवलं नूतनकारविपण्यस्य प्रवृत्तिं प्रभावितं कृतवान्, अपितु "पुराण-नव"-नीत्या चालितं द्वितीय-हस्त-कार-व्यवहारं अपि प्रभावितं कृतवान् हस्तकारविपणनं पुनः सक्रियम् अभवत्।

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु सेकेण्डहैण्ड्कारानाम् सञ्चितव्यवहारस्य परिमाणं १०.९९२३ मिलियन यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ६.३% वृद्धिः अभवत् तेषु जुलैमासे व्यवहारस्य परिमाणं १.६०९४ मिलियनवाहनानि, मासे मासे ५.९५% वृद्धिः, वर्षे वर्षे २.३७% वृद्धिः च अभवत् अस्मिन् वर्षे जूनमासे सेकेण्ड्-हैण्ड्-कार-व्यवहारस्य मात्रा वर्षे वर्षे ०.९३%, मासे मासे ४.१४% च न्यूनीभूता ।

अस्मिन् वर्षे जुलैमासे सेकेण्ड्-हैण्ड्-कार-बाजारे विक्रय-वृद्धेः कारणानां विषये वदन् परिसञ्चरण-सङ्घस्य सूचना-विभागस्य उपनिदेशकः लु गुआङ्ग्झी इत्यस्य मतं यत् मुख्यतया स्क्रैपिंग-नवीकरण-सहायता-नीतीनां प्रचारस्य कारणेन अस्ति तथा कारव्यापारनीतेः सुदृढीकरणं। "ऋतुत्वस्य दृष्ट्या जुलैमासे उच्चतापमानं चरममौसमं च बहुधा भवति, यस्य प्रभावः सेकेण्ड्-हैण्ड्-कार-विपण्ये अफलाइन-यात्रिक-प्रवाहस्य उपरि महत्त्वपूर्णः भवति। जुलै-मासे सेकेण्ड-हैण्ड्-कार-विपण्यं ऑफ-सीजन-मध्ये भवति, परन्तु... 'ट्रेड-इन' नीत्या सेकेण्ड हैण्ड् कारक्रयणस्य माङ्गल्यं वर्धितम् अस्ति ." इति सः अवदत्।

विपण्यमागधायां वर्धनेन सेकेण्डहैण्ड्कारानाम् इन्वेण्ट्री-स्थितौ महती उन्नतिः अभवत् । आँकडानुसारम् अस्मिन् वर्षे जुलैमासे ३० दिवसाभ्यधिकं यावत् सेकेण्ड्-हैण्ड्-कार-सूची-अनुपातः ३६% आसीत्, १५-३० दिवसेभ्यः सेकेण्ड-हैण्ड्-कार-सूची-अनुपातः च ५१% आसीत् "अस्मिन् वर्षे जुलैमासे सेकेण्डहैण्ड्कारानाम् औसतं इन्वेण्ट्रीचक्रं ५४ दिवसान् यावत् न्यूनीकृतम्, मासे मासे २ दिवसानां न्यूनता अभवत् इति कुई डोङ्गशुः अवदत् यत् सेकेण्डहैण्ड् कारानाम् वर्तमानसञ्चालनदबावः क्रमेण सुधरति।

सेकेण्ड्-हैण्ड्-कार-विपण्यं उत्थापयति, टर्मिनल्-कार-विक्रेतारः च तत् अधिकं स्पष्टतया अनुभवन्ति । बहुवर्षेभ्यः सेकेण्डहैण्ड्-भण्डारं चालयन् सन ली (छद्मनाम) स्पष्टतया अनुभवति यत् सेकेण्ड्-हैण्ड्-कारानाम् परिसञ्चरण-वेगः त्वरितः अभवत् सन ली इत्यनेन बीजिंग बिजनेस डेली इत्यस्य संवाददात्रे उक्तं यत् "पुराणं नूतनं" नीतेः कार्यान्वयनेन पुरातनकारानाम् स्वामिभ्यः कारक्रयणस्य माङ्गल्यं मुक्तं जातम्, अधुना भण्डारं गच्छन्तीनां ग्राहकानाम् संख्यायां महती वृद्धिः अभवत्

"गतसप्ताहे एव भण्डारः २०१९ तमस्य वर्षस्य मर्सिडीज-बेन्ज् ए-क्लास् चतुश्चक्रचालकस्य मॉडलं क्रीतवान्, केवलं द्वयोः दिवसयोः एव विक्रीतम्। अस्य वर्षस्य प्रथमार्धे नूतनकारस्य क्रयणात् विक्रयपर्यन्तं the same model took at least 1-2 weeks. " सन ली इत्यनेन उक्तं यत् अस्य वर्षस्य प्रथमार्धे भण्डारस्य संचालनस्य स्थितिः सावधानीपूर्वकं कारानाम् संग्रहणं करणीयम् आसीत्। सामान्यतया, भण्डारः तावत्पर्यन्तं सम्बन्धितकारस्रोतान् अन्वेष्टुं आरभुं न साहसं करिष्यति अत्यधिकधनस्य कब्जां न कर्तुं इच्छुकाः उपभोक्तारः प्राप्ताः। परन्तु यथा यथा विपण्यस्य स्थितिः सुधरति स्म तथा तथा भण्डारः कारसङ्ग्रहार्थं प्रयत्नाः वर्धयितुं आरब्धवान् ।

नीति-पुशः न केवलं अफलाइन-व्यवहारस्य मात्रां चालयति, अपितु ऑनलाइन-कार-स्रोतेषु वृद्धिं प्रवर्धयति, येन अधिक-उच्च-गुणवत्ता-कार-स्रोताः सेकेण्ड-हैण्ड्-कार-विपण्ये आनयन्ति "अस्मिन् वर्षे अगस्तमासे ऑनलाइनवाहनानां संख्या ७०४,००० यावत् अभवत्, जुलैमासे च ऑनलाइनवाहनानां संख्या ६६७,००० अभवत्।" -on-month. ली मिङ्ग् इत्यस्य मतेन अनुदानेन सेकेण्ड्-हैण्ड्-कार-विपण्यस्य परिमाणं अधिकं विस्तारयितुं शक्यते । वर्तमान समये सेकेण्ड्-हैण्ड्-कारानाम् समग्र-व्यवहारः उच्च-मध्यम-स्थानान्तरणस्य उपरि अधिकं बलं ददाति, येन समग्र-सञ्चार-वेगः अपि त्वरितः भवति

टर्मिनल् मूल्यस्य पुनः उछालः

गतवर्षात् नूतनकारविपण्ये मूल्ययुद्धं आरब्धम् अस्ति, येन सेकेण्डहैण्ड्कारविपण्ये मूल्यानि निरन्तरं न्यूनीभवन्ति । तथ्याङ्कानि दर्शयन्ति यत् गतवर्षे सेकेण्डहैण्ड् कारानाम् औसतव्यवहारमूल्यं ६४,१०० युआन् आसीत्, यत् वर्षे वर्षे प्रायः २००० युआन् न्यूनता अभवत् ।

परन्तु सेकेण्डहैण्ड् कार-माङ्गस्य सक्रियीकरणं, नूतन-कार-विपण्य-मूल्यानां क्रमिक-स्थिरीकरणम् इत्यादीनां विविध-कारकाणां प्रभावेण सेकेण्ड-हैण्ड्-कार-विपण्य-मूल्यानां अपि सम्यक्करणं जातम् "सेकेण्ड्-हैण्ड्-कार-व्यवहारस्य मूल्यं स्थिरं भवति।"

मूल्यसुधारेन, इन्वेण्ट्री-क्षयेन च वर्षस्य उत्तरार्धे इन्वेण्ट्री-सन्तुलनं स्थिरीकर्तुं सेकेण्ड्-हैण्ड्-कार-व्यापारिणः कार-स्रोतानां संग्रहणं वर्धयितुं आरब्धवन्तः तेषु उप-नवीन-काराः, उच्च-गुणवत्ता-युक्ताः सेकेण्ड्-हैण्ड्-काराः च सन्ति सेकेण्ड्-हैण्ड्-कार-व्यापारिणां कृते "उच्चतम-प्राथमिकता" अभवन् । "प्राचीनमाडलस्य तुलने केचन उपभोक्तारः सम्प्रति लघुमाइलेजयुक्तेषु उपनवीनमाडलेषु अधिकं ध्यानं ददति, तथा च एतादृशानां मॉडलानां मूल्यवृद्धिः अपि अधिकं स्पष्टा अस्ति car with only भण्डारे २०,००० किलोमीटर् दूरे gac toyota camry इत्यस्य वर्तमानसमापनमूल्यं प्रायः १२३,००० युआन्, विक्रयमूल्यं प्रायः १३०,००० युआन्, लाभान्तरं च प्रायः ५,००० युआन् अस्ति अस्यैव मॉडलस्य कृते अस्य वर्षस्य प्रथमार्धे समापनमूल्यं प्रायः ११९,००० युआन् आसीत् ।

बीजिंग बिजनेस डेली संवाददातारः अनेकेषां सेकेण्डहैण्ड् कारव्यापारिणां कृते ज्ञातवन्तः यत् उत्तमस्थितौ मध्यमतः उच्चस्तरीयाः प्रीमियममाडलाः उपभोक्तृषु सर्वाधिकं लोकप्रियाः सन्ति तस्मिन् एव काले अधिकविक्रयमूल्यानि सेकेण्डहैण्ड्कारस्य लाभान्तरं अपि प्रदातुं शक्नुवन्ति व्यापारिणः । परिसञ्चरणसङ्घेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे ३ तः ६ वर्षाणि यावत् सेवाजीवनं विद्यमानाः प्रयुक्तकारमाडलाः कुलव्यवहारस्य ४६.६६% भागं कृतवन्तः, मासे मासे २.४२% वृद्धिः, वर्षे च -वर्षवृद्धिः २.९४% ।

यद्यपि "पुराण-नव" नीत्या सेकेण्ड्-हैण्ड्-कार-विपण्ये किञ्चित् माङ्गं मुक्तं जातम्, तथापि उप-नवीन-कारानाम् अल्प-आपूर्तिः, उच्च-गुणवत्ता-सेकेण्ड्-हैण्ड्-काराः च सुस्थितौ, सेकेण्ड-हैण्ड्-कार-विक्रेतारः कृतवन्तः "कारयुद्धम्" अपि कृतवान् । एकस्य सेकेण्ड्-हैण्ड्-कार-विक्रेतुः प्रभारी व्यक्तिः बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​समीपे अवदत् यत् उपभोक्तृणां कृते कार-प्रतिस्थापन-चक्रं सामान्यतया ४-५ वर्षाणि यावत् भवति अतः सेकेण्ड-हैण्ड्-कार-विक्रेतारः सामान्यतया एतादृशानि मॉडल्-क्रीणन्ति ये द नूतनकारानाम् आपूर्तिः दुर्लभा अस्ति, द्वितीयहस्तकारविक्रेतारः च तेषां कृते स्पर्धां कुर्वन्ति ।

तदतिरिक्तं बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता सेकेण्ड हैण्ड् कार मार्केट् इत्यस्मात् ज्ञातवान् यत् केवलं सेकेण्ड् हैण्ड् कार इत्यस्य व्यापारात् सेकेण्ड् हैण्ड् कारव्यापारिणां लाभः अधिकः नास्ति, प्रायः केवलं प्रायः २००० युआन् एव भवति उपर्युक्ताः सेकेण्ड्-हैण्ड्-कार-व्यापारिणः स्पष्टतया स्वीकृतवन्तः यत् नूतन-कार-मूल्यकर्तृणां कारणात् सामान्यतया सेकेण्ड्-हैण्ड्-कार-व्यापारिणः मूल्येषु कटौतीं कृत्वा सूचीं स्वच्छं कर्तुं चयनं कृतवन्तः, तथा च बहवः कार-व्यापारिणः हानि-स्थितौ आसन् तथापि, बाजारस्य माङ्गं मुक्तं जातम्, मूल्यवृद्ध्या द्विचक्रिकायाः ​​लाभस्य वृद्धिः अभवत् एतदपि कारणं यत् कारविक्रेतारः कारस्रोतानां कृते स्पर्धां कर्तुं आरब्धवन्तः।

उल्लेखनीयं यत् स्थानीयसरकारैः राष्ट्रिय-नव-नवीन-नीतौ परिवर्तनं कृतम्, यत् सेकेण्ड-हैण्ड्-कार-विपण्य-व्यवहारस्य मात्रां निरन्तरं वर्धयितुं साहाय्यं करिष्यति |. तेषु अस्मिन् वर्षे अगस्तमासे बीजिंगनगरविकाससुधारआयोगः बीजिंगनगरवित्तब्यूरो च संयुक्तरूपेण "उपकरणनवीकरणस्य उपभोक्तृवस्तूनाम् व्यापारस्य च समर्थनार्थं बीजिंग-आफ्टरबर्नरस्य कार्यान्वयनयोजनां निर्गन्तुं सूचना" जारीकृतवन्तः, यस्य समर्थनस्य प्रस्तावः कृतः व्यक्तिगतयात्रीवाहनानां प्रतिस्थापनं नवीकरणं च यदि कश्चन व्यक्तिगतः उपभोक्ता बीजिंगनगरे स्वनाम्ना पञ्जीकृतं यात्रीकारं एकवर्षात् अधिकं यावत् स्थानान्तरयति तथा च बीजिंगविक्रयकम्पनीतः नूतनं नवीनं ऊर्जायात्रीकारं क्रीणाति तर्हि अनुदानमानकं प्रतिवाहनं १५,००० युआन् भवति . परिसंचरणसङ्घस्य विशेषज्ञसमितेः सदस्यः यान जिंगहुई इत्यस्य मतं यत् एषा प्रतिस्थापननीतिः अद्यतनीकरणनीतिः नूतनकारबाजारस्य क्षमतां अधिकं उत्तेजयिष्यति तथा च सेकेण्डहैण्डकारबाजारे उत्तेजकभूमिकां अपि निर्वहति द्वितीयहस्तकारविपण्यं, उपभोक्तृभ्यः अधिकानि कारमाडलं चयनार्थं ददाति ।

नवीन ऊर्जायानानि एकं सफलतां प्राप्नुवन्ति

उप-नवीनकाराः उच्चगुणवत्तायुक्ताः सेकेण्ड्-हैण्ड्-काराः च “नवीन-प्रियाः” अभवन्, नूतनाः ऊर्जा-वाहनानि अपि अनेकेषां सेकेण्ड्-हैण्ड्-कार-विक्रेतृणां कृते वृद्धिशील-व्यवहार-बिन्दुः अभवन्

परिसञ्चरणसङ्घस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु नूतनानां ऊर्जाप्रयुक्तवाहनानां लेनदेनमात्रायां वर्षे वर्षे ६१% यावत् वृद्धिः अभवत् तेषु जुलैमासे नूतनानां ऊर्जा-सेकेण्ड्-हैण्ड्-वाहनानां लेनदेन-मात्रा ८९,८०० यूनिट्-पर्यन्तं, मासे मासे ४.४% वृद्धिः, वर्षे वर्षे ४८.३% च वृद्धिः अभवत् "२०२४ चीनयुवा उपभोगप्रवृत्तिप्रतिवेदनस्य" आँकडानुसारं सर्वेक्षणं कृतेषु ५६.३% युवानः नूतनानां ऊर्जाप्रयुक्तकारानाम् क्रयणं कर्तुं विचारयन्ति स्म ।

बीजिंग-रुइकाक्सिन्-समूहस्य संस्थापकस्य डेङ्ग-शिण्डा-महोदयस्य मते नूतन-ऊर्जा-सेकेण्ड-हैण्ड्-वाहनानां लेनदेन-मात्रायाः वृद्धिः एकतः उपभोक्तृणां नूतन-ऊर्जा-वाहनानां विषये जागरूकतायाः वर्धनेन, अपरतः च नवीन ऊर्जावाहनानि अन्तिमेषु वर्षेषु महतीं वृद्धिं प्राप्तवन्तः यथा यथा अधिकाः मॉडल् प्रतिस्थापनचक्रे प्रविशन्ति तथा तथा सेकेण्डहैण्ड् कारबाजारे नूतनानां ऊर्जावाहनानां तरलतायां अपि सुधारः भवति

"पूर्वं उपभोक्तारः क्रूजिंग-परिधिः, बैटरी-जीवनम् इत्यादीनां प्रभावात् नूतन-ऊर्जा-प्रयुक्त-कारानाम् अपेक्षया तुल्यकालिकरूपेण प्रतिरोधकाः आसन् प्रयुक्तकारविपण्ये अपि क्रमेण वर्धिताः सन्ति उपभोक्तारः नूतनानां ऊर्जामाडलानाम् अवलोकनार्थं भण्डारं आगतवन्तः, येषु टेस्ला, आदर्श इत्यादयः मॉडल् अधिकं ध्यानं आकर्षितवन्तः ।

गुआजी सेकेण्ड हैण्ड कार सम्बद्धाः जनाः अवदन् यत् अस्मिन् वर्षे जुलाईमासस्य अन्ते "बृहत्-परिमाणस्य उपकरणस्य अद्यतनस्य समर्थनं वर्धयितुं अनेकाः उपायाः" इति सूचना जारीकृता, अनुदानस्य वृद्ध्या उपभोक्तृणां उत्साहः उत्तेजितः कारक्रयणं च कारानाम् उन्नयनं च प्रचारितवान्, अनेके सम्भाव्यं अनुमतिं दत्तवान् यदि उपयोक्तृणां कारक्रयणस्य आवश्यकताः पूर्यन्ते तर्हि सम्पूर्णं नवीनं ऊर्जा प्रयुक्तकारस्य उपभोगः वर्धितः भविष्यति।

"पुराण-नव"-नीत्या चालितस्य विपण्यमाङ्गस्य समग्रवृद्धेः अतिरिक्तं देशे सर्वत्र सेकेण्ड्-हैण्ड्-कारानाम् स्थानान्तरणस्य दरः अपि महतीं वर्धितः अस्ति तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे जुलैमासे सेकेण्ड्-हैण्ड्-कार-स्थापनस्य दरः २८.९८%, मासे मासे ०.५६%, वर्षे वर्षे १.३३% च वृद्धिः अभवत् एकस्य सेकेण्ड्-हैण्ड्-कार-भण्डारस्य प्रभारी व्यक्तिः बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​संवाददात्रे अवदत् यत् नीतिभिः विपण्यमागधायां वृद्धिः प्रेरिता अस्ति, येषु बृहत्-व्यवहार-मात्रायां बहवः नगराः भौगोलिक-लाभाः सन्ति, ते च वाहनानां बहिः वा अन्तः वा स्थानान्तरणाय उपयुक्ताः सन्ति, अतः... लेनदेनमात्रायां वृद्धिः। "सेकेण्ड्-हैण्ड्-कार-उद्योगे सशक्ताः कार-स्रोत-गुणाः सन्ति। यतः प्रथम-द्वितीय-स्तरीय-नगराणि उच्च-गुणवत्ता-कार-स्रोतानां समागमस्थानरूपेण कार्यं कुर्वन्ति, तस्मात् विपण्य-माङ्गस्य वृद्धिः देशे सर्वत्र उच्च-गुणवत्ता-कार-स्रोतानां प्रचलनं चालयिष्यति , पूर्णतया कार-उपभोगस्य सम्भावनां मुक्तं कुर्वन्ति, कार-उपभोगस्य उन्नयनं च चालयन्ति" इति सः अवदत्।

बीजिंग बिजनेस डेली रिपोर्टर लियू ज़ियाओमेङ्ग

प्रतिवेदन/प्रतिक्रिया