समाचारं

वित्तीयकेन्द्रीकरणम् |.विविधक्षेत्रेषु नूतनानां कृते पुरातनपदार्थानाम् व्यापारस्य समर्थनं वर्धितम् अस्ति।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर २ प्रश्नः- विभिन्नेषु क्षेत्रेषु नूतनानां कृते पुरातनपदार्थानाम् व्यापारस्य समर्थनं वर्धितम् अस्ति।
सिन्हुआ न्यूज एजेन्सी संवाददाता ज़ी ज़ियाओ, ली ज़ियाओटिङ्ग्, गोंग लिआन्काङ्ग
अधुना एव केन्द्रीयस्तरेन कार-गृह-उपकरणानाम् व्यापार-प्रवर्धनार्थं क्रमेण “उन्नयनित” नीतयः प्रवर्तन्ते । संवाददातारः अद्यतने बीजिंग, हुबेई, चोङ्गकिंग्, फुजियान् इत्यादिषु स्थानेषु बाजारेषु गत्वा ज्ञातवन्तः यत् विभिन्नस्थानेषु स्थानीयवास्तविकस्थितीनां आधारेण उपभोक्तृवस्तूनाम् व्यापारस्य विस्तृतनियमाः प्रवर्तन्ते अनुदानितपदार्थानाम् कवरेजस्य विस्तारः कृतः, तीव्रता अनुदानस्य उन्नयनं कृतम् अस्ति, आवेदनप्रक्रिया अधिका सुलभा अभवत्, उपभोक्तारः च व्यापारं कर्तुं इच्छन्ति।
सर्वकारीयसहायता निगमलाभैः सह संयोजिताः भवन्ति, नूतनकारप्रतिस्थापनस्य नवीकरणस्य च अनुदानं च योजितं भवति ।
२७ अगस्तदिनाङ्के सायं वुहाननगरस्य हान्याङ्गमण्डले जीली गैलेक्सी वुहान-अन्तर्तारक-अनुभवकेन्द्रे आगतः, भण्डारे सर्वत्र "पुराण-नव" इति कार-अनुदान-नाराः दृश्यन्ते स्म, अनेके नागरिकाः च भण्डारं प्रति आगतवन्तः कारं द्रष्टुं प्राधान्यनीतीनां विषये जिज्ञासां कर्तुं च।
विक्रेता भण्डारे उष्णविक्रयणमाडलं geely galaxy e8 इति उदाहरणरूपेण गृहीत्वा संवाददातारं "विस्तृतं खातं" दत्तवान्:
१६५,८०० युआन् मूलमूल्येन नूतनकारस्य कृते यदि ग्राहकस्य पुरातनकारः स्क्रैपिंगशर्ताः पूरयति तर्हि ग्राहकः २०,००० युआन् पर्यन्तं राष्ट्रियसहायतां प्राप्तुं शक्नोति अथवा यदि ग्राहकः स्वनाम्ना कारं स्थानान्तरयति तर्हि प्रतिस्थापनम् १२,००० युआन् अनुदानं प्राप्तुं शक्यते । अस्मिन् काले भवान् 2,000 युआन् पर्यन्तं वुहान-व्यापार-कूपनस्य कृते अपि आवेदनं कर्तुं शक्नोति, तदतिरिक्तं निर्मातुः 4s-भण्डारतः च 10,000 युआन्-अधिकं छूटं च, अस्य नूतनस्य कारस्य क्रयणार्थं च स्तम्भित-छूटः 30,000 तः अधिकं यावत् भवितुं शक्नोति युआन् ।
राष्ट्रीयनीतीनां अनुसारं ये व्यक्तिगतग्राहकाः "वाहनव्यापार-सहायता-कार्यन्वयन-नियमानाम्" अनुपालनं कुर्वन्ति, स्वस्य पुरातनकाराः स्क्रैप् कृत्वा नूतनानि क्रीणन्ति, तेषां कृते अनुदान-मानकं नूतन-ऊर्जा-यात्रीकारानाम् कृते १०,००० आरएमबी, ईंधन-सञ्चालितानां कृते ७,००० आरएमबी च भवति यात्रीकाराः क्रमशः २०,००० युआन्, १५,००० युआन् यावत् वर्धिताः । अस्मिन् नीतेः स्क्रैपिंग-अद्यतनयोः अतिरिक्तं प्रतिस्थापनं, अनुदानस्य व्याप्तेः अद्यतनीकरणं च अन्तर्भवति येन स्थानीयसरकाराः स्वतन्त्रतया प्रतिस्थापनं अद्यतनीकरणं च कर्तुं समर्थिताः भविष्यन्ति
वर्तमान समये राष्ट्रियनीतीनां गतिं अनुसृत्य स्थानीयसरकाराः क्रमशः स्थानीयवाहनविपण्यं केन्द्रीकृत्य व्यापार-कार्यक्रमाः आरब्धवन्तः ।
राष्ट्रीयकटनं हुबेई प्रान्तीयसहायकनिधिं च षड्गुणाधिकं भवति यत् वाहनानां स्क्रैपिंगस्य नवीकरणस्य च अधिकतमं अनुदानं २०,००० युआन् अस्ति, तथा च प्रतिस्थापनस्य नवीकरणस्य च अधिकतमं अनुदानं १६,००० युआन् अस्ति
बीजिंग इत्यनेन स्पष्टीकृतं यत् प्रतिस्थापनानन्तरं नवक्रीतेषु नवीन ऊर्जावाहनेषु न केवलं शुद्धविद्युत्वाहनानि सन्ति, अपितु प्लग-इन्-संकरवाहनानि (विस्तारित-परिधि-सहिताः) वाहनानि, ईंधनकोशिकावाहनानि च सन्ति
शाङ्घाई-नगरं पुरातन-नव-नीतौ सेकेण्ड-हैण्ड्-कार-वाहनानि महत्त्वपूर्णस्थाने स्थापयति, सेकेण्ड-हैण्ड्-कार-वितरण-व्यापारस्य विकासाय प्रोत्साहयति, तथा च स्पष्टं करोति यत् सेकेण्ड-हैण्ड्-कार-व्यवहारस्य औसत-वयोः एकवर्षं न्यूनीकरिष्यते इति २०२७ तमवर्षपर्यन्तं...
सर्वकारीयसहायता निगमलाभेन सह संयोजिताः भवन्ति, नूतनप्रतिस्थापनस्य नवीकरणस्य च अनुदानं योजितं भवति, उपभोक्तारः नूतनानां कारानाम् प्रतिस्थापनं क्रयणं च कर्तुं अधिकं इच्छन्ति
अधुना यावत् हुबेई-नगरे उपभोक्तृवस्तूनाम् व्यापारेण ४,००,००० तः अधिकाः उपभोक्तृणां लाभः अभवत्, येन नूतनानां कारानाम्, गृहोपकरणानाम् च विक्रयः १२ अरब युआन् यावत् अभवत् -जुलाई, हुनान has received more than 8,600 applications for car scrappage renewal subsidies , प्रतिस्थापनस्य अद्यतनसहायतायाश्च कृते 23,000 तः अधिकाः आवेदनाः आसन्, येन राष्ट्रियनवीननीतेः निर्गमनात् 1 सितम्बरपर्यन्तं संचयीकारविक्रयणं 5.5 अरब युआनतः अधिकं भवति , चोङ्गकिङ्ग्-नगरे व्यापार-सहायता-अनुदानस्य सञ्चित-सङ्ख्या ९,७४८ यावत् अभवत्, येन सञ्चित-कार-विक्रयः १.८३७ अरब-युआन्-तः अधिकः अभवत्
वाणिज्यमन्त्रालयस्य आँकडानि दर्शयन्ति यत् सितम्बरमासस्य प्रथमदिनाङ्के प्रातः १० वादनपर्यन्तं वाहनस्य स्क्रैपेजनवीनीकरणसहायतायै ८१०,००० तः अधिकाः आवेदनाः प्राप्ताः सन्ति। जनवरीतः जुलैमासपर्यन्तं राष्ट्रियवाहनखुदराविक्रयः ११.५५६ मिलियनं यूनिट् यावत् अभवत्, यत् वर्षे वर्षे २.३% वृद्धिः अभवत् । तेषु ४९८८ मिलियनं नवीन ऊर्जायात्रीवाहनानि खुदराविक्रयणं कृतवन्तः, वर्षे वर्षे ३३.७% वृद्धिः अभवत्;
गृहउपकरणप्रतिस्थापनसहायता विस्तारिता, स्थले एव आवेदनस्य परिणामः तत्कालं धनस्य न्यूनीकरणं भविष्यति
नान्चुआन्-मण्डलस्य झोउ-महोदयेन चोङ्गकिङ्ग्-नगरस्य अद्यैव २,४९९ युआन्-मूल्यकं हैयर-स्तर-१ ऊर्जा-दक्षता-वातानुकूलनयंत्रं क्रीतवान्, ततः ४९९.८ युआन्-रूप्यकाणां व्यापार-सरकारी-सहायतां च प्राप्तवान् "सरकारी अनुदानं अतीव व्यय-प्रभावी भवति, स्थले एव आवेदनं कृत्वा तत्क्षणमेव धनस्य रक्षणं कर्तुं शक्यते, यत् अतीव सुविधाजनकम् अस्ति।"
अगस्तमासस्य २६ दिनाङ्के चोङ्गकिङ्ग्-नगरस्य “उन्नतित” हरित-स्मार्ट-गृह-उपकरण-व्यापार-सहायता-नीतिः कार्यान्विता । नीतेः कार्यान्वयनस्य प्रथमदिने नगरेण ८.१६५ मिलियन युआन् इत्यस्य सर्वकारीयसहायतायाः वितरणं कृतम्, येन प्रत्यक्षतया ४२.६३३५ मिलियन युआन् इत्यस्य गृहसाधनविक्रयः वर्धितः
संवाददाता चोङ्गकिंग नगर वाणिज्य आयोगात् ज्ञातवान् यत् नूतनानां कृते पुरातनवस्तूनाम् व्यापारस्य समर्थनार्थं राज्यात् पूर्वनिर्धारितं धनं चोङ्गकिंगं प्रति मुक्तं कृतम् अस्ति, तथा च स्थानीयसरकाराः व्यापारस्य प्रवर्धनार्थं अनुपातेन धनस्य मेलनं करिष्यन्ति- उपभोक्तृवस्तूनाम् in.
राज्येन स्पष्टीकृतं यत् गृहोपकरणानाम् अष्टवर्गाः विक्रयमूल्यस्य १५% तः २०% पर्यन्तं अनुदानमानकानां आनन्दं लब्धुं शक्नुवन्ति, यत्र एकस्य वस्तुनः अधिकतमं २००० युआन् अनुदानं भवति तस्मिन् एव काले स्थानीयसर्वकाराणां समर्थनं भवति यत् ते स्वतन्त्रतया अनुदानं दातव्यानां “8+n” गृहउपकरणानाम् प्रकारान् निर्धारयन्ति । अधुना यावत् अनेकेषु स्थानेषु पुरातनयन्त्राणां स्थाने नूतनानां उपकरणानां प्रतिस्थापनार्थं विस्तृताः कार्यान्वयननियमाः क्रमशः निर्गताः सन्ति ।
चोङ्गकिंग इत्यनेन स्पष्टं कृतं यत् ये व्यक्तिगतग्राहकाः ऊर्जादक्षतायाः अथवा जलदक्षतामानकानां 11 श्रेणीनां क्रयणं कुर्वन्ति, ते प्रत्येकस्य प्रकारस्य उत्पादस्य विक्रयमूल्यस्य 15% तः 20% पर्यन्तं अनुदानं प्राप्नुयुः ओवरले सब्सिडी, उपभोक्तारः गृहोपकरणानाम् ९ श्रेणयः विक्रयिष्यन्ति, तथा च यदि भवान् स्तर 2 अथवा ततः अधिकयुक्तं किमपि प्रकारस्य ऊर्जादक्षता वा जलदक्षता उत्पादं क्रयति तर्हि भवान् अतिरिक्तं २% व्यापार-सहायतां भोक्तुं शक्नोति।
बीजिंग-उपभोक्तारः 8 श्रेणीषु 10,000 तः अधिकानां गृह-उपकरण-उत्पादानाम् अनुदान-योग्यता-सङ्केतान् प्राप्तुं alipay, wechat, baidu, meituan इत्यादीनां माध्यमानां माध्यमेन "jingtonng" लघुकार्यक्रमे प्रवेशं कर्तुं शक्नुवन्ति, तथा च भुगतानप्रक्रियायाः समये अनुदानस्य तत्क्षणं छूटं भोक्तुं शक्नुवन्ति
गृहउपकरणानाम् ८ श्रेणीनां आधारेण गुआङ्गडोङ्ग-नगरेण ३ श्रेणयः उत्पादाः यथा मोबाईल-फोनः, टैब्लेट्, स्मार्ट-परिधानीय-उपकरणाः च योजिताः, तथैव अन्येषां n-वर्गाणां उत्पादानाम्, ये वास्तविक-स्थितीनां आधारेण अनुदानस्य व्याप्तेः अन्तः समाविष्टाः सन्ति विभिन्ननगरेषु नगरेषु च "8+3+n" उत्पादवर्गं निर्माय ।
केन्द्रात् स्थानीयसरकारपर्यन्तं अनुदाननीतिषु ऊर्जादक्षतामानकानि स्पष्टतया परिभाषितानि सन्ति, तथा च केवलं स्तर 2 अपि च ततः परं ऊर्जादक्षताउत्पादानाम् अनुदानं प्रदत्तं भवति "पुराणानां उत्पादानाम् व्यापारः नूतनानां उत्पादानाम् सरलः प्रतिस्थापनं न भवति, अपितु उच्चस्तरीयं, चतुरतरं, अधिकपर्यावरणानुकूलं, अधिकव्यक्तिगतं च आवश्यकतां प्रति प्रवृत्तिः अस्ति। पुरातनपदार्थानाम् व्यापारः निवासिनः परिवर्तनं उन्नयनं च समर्थयति consumption." इति मिन्नान नॉर्मल् विश्वविद्यालयस्य बिजनेस स्कूल् इत्यस्य प्राध्यापकः चेन् याओटिङ्ग् अवदत्।
प्रतिस्थापनस्य अवरोधबिन्दून् निरन्तरं स्वच्छं कुर्वन्तु तथा संसाधनसञ्चारशृङ्खलां सुचारुरूपेण कुर्वन्तु
पुनःप्रयोगः सर्वदा पुरातन-नवीन-उपभोगं प्रभावितं कुर्वन् अवरुद्धबिन्दुः अस्ति, तथा च सुचारु-संसाधन-पुनःप्रयोगस्य कुञ्जी अपि अस्ति ।
फुजियान्-नगरस्य झाङ्गझौ-विकासक्षेत्रे फुजिआन्-क्वान्टोङ्ग-संसाधन-पुनःप्रयोग-औद्योगिक-उद्याने स्थितं, प्रयुक्तानां घरेलू-उपकरणानाम् ट्रक-भाराः कारखाने प्रविशति, तेषां तौलनं, अवरोहणं, निरीक्षणं, बारकोड्-करणं, विच्छेदन-प्रक्रियायां प्रवेशात् पूर्वं भण्डारणं च भवति प्रतिदिनं प्रायः द्विसहस्रं प्रयुक्तानि गृहोपकरणाः अत्र संसाधिताः भवन्ति ।
पुरातन-नवीननीत्या चालितः, ऑल एक्सेस इत्यनेन उत्पादविक्रयात्, पुनःप्रयोगात् मानकीकृतविघटनं, प्रसंस्करणं च यावत् संसाधनपुनःप्रयोगः पुनर्जननप्रणालीं साकारयितुं मिडिया समूहस्य अन्तर्गतं पुनःप्रयोगकम्पनीभिः सह नवीकरणीयसंसाधनपुनर्प्राप्तिप्रणाल्यां सामरिकसहकार्यं स्थापितं
राष्ट्रियनीतिः स्पष्टा अस्ति यत् सर्वेषां स्थानीयस्थानानां कृते डिजिटल-मञ्चानां निर्माणं सुदृढं कर्तव्यं, परस्परं अनुभवेभ्यः शिक्षितव्यं, आँकडा-विश्लेषणं सुदृढं कर्तव्यं, पुरातन-उपकरणानाम् समर्पणस्य, नूतनानां क्रयणस्य, सूचना-विच्छेदनस्य च सम्पूर्ण-प्रक्रियायाः शीघ्रं समीचीनतया च ग्रहणं कर्तव्यम् |. संवाददाता भ्रमणं कृत्वा ज्ञातवान् यत् पुरातन-नवीननीतेः मार्गदर्शने विविधः अपशिष्टगृहसाधनपुनःप्रयोगस्य प्रतिमानं त्वरितम् अस्ति।
"पुरानानां गृहोपकरणानाम् ब्राण्ड्-वयोः वा प्रतिबन्धाः नास्ति। वयं पुरातन-उपकरणानाम् निःशुल्कं द्वारे द्वारे विच्छेदनं, निःशुल्कं परिवहनं च इत्यादीनि एकस्थानीय-व्यापार-सेवाः प्रदातुं शक्नुमः झाङ्गझौनगरे एकः haier डीलरः district daming trading co., ltd., उक्तवान् यत् कम्पनी प्रासंगिकयोग्यतायुक्तैः कम्पनीभिः सह connect dismantling enterprises इत्यनेन सह कार्यं कुर्वती अस्ति यत् प्रयुक्तानां घरेलू उपकरणानां कृते मानकीकृतं पुनःप्रयोगप्रणालीं स्थापयितुं शक्नोति, तथा च एकस्मिन् समये पुरातनस्य आदानप्रदानं प्रवर्धयति नवीनानाम् कृते गृहोपकरणं सामुदायिकसेवासु।
२ सितम्बर् दिनाङ्के हायर स्मार्ट होम रीसाइक्लिंग् तथा इन्टरकनेक्शन फैक्ट्री सम्पन्नं कृत्वा किङ्ग्डाओ-नगरस्य लाइक्सी-नगरे परिचालनं कृतम्, यस्य वार्षिक-विच्छेदन-क्षमता ३० लक्ष-इकायानां यावत् भवति; नवीकरणीयसंसाधनपुनःप्रयोगस्य व्यापकप्रयोगप्रणाली हुनान् इत्यनेन चतुर्थांशनिमेषस्य सुविधाजनकजीवनवृत्तस्य निर्माणे अपशिष्टगृहसाधनानाम् अन्ये नवीकरणीयसंसाधनपुनःप्रयोगस्य च विक्रयणं कृतम् अस्ति; व्यावसायिकपुराणयन्त्रपुनःप्रयोगसेवाः प्रदातुं...
उद्योगस्य अन्तःस्थैः सूचितं यत् यथा यथा स्थानीयसरकाराः पुरातन-नवीननीतीनां कार्यान्वयनस्य प्रवर्धनार्थं स्वप्रयत्नाः तीव्राः करिष्यन्ति तथा तथा सर्वकाराः, उद्यमाः, मञ्चाः अन्ये च पक्षाः पुनःप्रयोगक्षेत्रे संलग्नाः भविष्यन्ति, अपशिष्टगृहसाधनपुनःप्रयोगस्य निर्माणे सुधारं कर्तुं च मिलित्वा कार्यं करिष्यन्ति जालपुटेषु उपभोक्तृभ्यः पुरातनसाधनात् मुक्तिः सुलभा भवति तथा च तेषां स्थाने नूतनयन्त्राणि स्थापयितुं अधिकं इच्छुकाः भवन्ति .
स्रोतः - सिन्हुआनेट्
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया