समाचारं

यात्रीकारसङ्घः : टेस्ला-संस्थायाः शङ्घाई-गीगाफैक्टरी-संस्थायाः अगस्तमासे ८६,००० तः अधिकानि वाहनानि वितरितानि

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यात्रीकारसङ्घेन ३ सितम्बर् दिनाङ्के प्रकाशितस्य नवीनतमदत्तांशस्य अनुसारं टेस्ला इत्यस्य शङ्घाई गीगाफैक्टरी अगस्तमासे कुलम् प्रायः ८६,७०० वाहनानि वितरितवती, मासे मासे १७% वृद्धिः, येषु घरेलुविक्रयः ६३,००० वाहनानां, मासस्य मासे ३७% वृद्धिः । विशिष्टमाडलस्य दृष्ट्या मॉडल् वाई इत्यस्य घरेलुविक्रयः ४५,००० यूनिट् अतिक्रान्तवान्, मॉडल् ३ इत्यस्य १८,००० यूनिट् विक्रीतम् ।

चित्रस्रोतः : कम्पनीद्वारा प्रदत्तं चित्रम्

सम्प्रति टेस्ला इत्यस्य विक्रयणार्थं मॉडल् ३, मॉडल् वाई, मॉडल् एस, मॉडल् एक्स, साइबर्ट्रुक् च सन्ति ।

ज्ञातव्यं यत् अस्मिन् विषये परिचिताः जनाः अद्यैव प्रकाशितवन्तः यत् टेस्ला चीनदेशे निर्मितं सप्तसीट् मॉडल् y इत्येतत् अस्मिन् वर्षे अक्टोबर् मासे चीनीय-यूरोपीय-विपण्येषु प्रक्षेपणं कर्तुं योजनां करोति, तथा च शङ्घाई-गीगा-फैक्टरी इत्यनेन अस्य मॉडलस्य उत्पादनं आरब्धम् अस्ति टेस्ला प्रतिवदति स्म यत् "वार्ता असत्यम् अस्ति" इति ।

तदतिरिक्तं अस्मिन् वर्षे आरभ्य चीनदेशे शीघ्रमेव टेस्ला एफएसडी (पूर्णतया स्वायत्तवाहनचालनम्) प्रारम्भः भविष्यति इति नित्यं समाचाराः प्राप्यन्ते । अस्मिन् वर्षे जुलैमासे द्वितीयत्रिमासे अर्जन-आह्वानस्य समये टेस्ला-सङ्घस्य मुख्याधिकारी मस्कः अवदत् यत् टेस्ला-संस्थायाः अस्मिन् वर्षे समाप्तेः पूर्वं यूरोप-चीन-इत्यादिषु अन्येषु विपण्येषु एफएसडी-अनुज्ञापत्राणि प्राप्तुं अपेक्षा अस्ति परन्तु एतावता टेस्ला चीनदेशः एफएसडी-कार्यन्वयनस्य प्रत्यक्षं प्रतिक्रियां न दत्तवान् ।

वानवान auto इत्यस्य हाले एव प्रकाशितस्य प्रतिवेदनस्य अनुसारं टेस्ला इत्यस्य समीपस्थः व्यक्तिः अवदत् यत् चीनदेशे एफएसडी इत्यस्य प्रगतिः अधुना टेस्ला इत्यस्य अपेक्षाभ्यः पृष्ठतः अस्ति currently this एकस्य परीक्षणस्य तिथिः स्थगिता अस्ति। उपर्युक्तस्थितेः आधारेण "दैनिक आर्थिकसमाचारस्य" संवाददाता टेस्ला चीनस्य सम्पर्कं कर्तुं प्रयतितवान् । अन्यः पक्षः प्रतिवदति स्म यत् "अद्यापि कोऽपि प्रासंगिकः सूचना न प्रकाशिता" इति ।

चीनदेशे प्रवेशस्य टेस्ला एफएसडी इत्यस्य वर्तमानस्थितेः विषये केचन अन्तःस्थजनाः अवदन् यत् चीनदेशस्य बहवः वाहननिर्मातारः सक्रियरूपेण नगरीय-एनओए-इत्यस्य परिनियोजनं कुर्वन्ति इति दृष्ट्वा यदि टेस्ला-संस्थायाः एफएसडी-कार्यं विपण्यां घरेलुब्राण्ड्-मध्ये स्पष्टं लाभं प्राप्तुं असफलं भवति तर्हि एफएसडी-प्रवर्तनस्य आवश्यकता नास्ति अति अधीरः भवितुं ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया