समाचारं

थाई-देशस्य "दादी-पौत्रः" इति चलच्चित्रं हिट् अस्ति, यत्र पूर्व-एशिया-देशस्य परिवारानां गुप्त-वेदना-सत्यं च प्रकाशितम् अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा ग्रीष्मकालस्य ऋतुः समाप्तः भवति तथा तथा लघु-मध्यम-आकारस्य थाई-चलच्चित्रं कृष्णाश्वरूपेण बक्स्-ऑफिस-सूचौ शीर्षस्थाने प्रविष्टम् अस्ति ।
"grandma's grandson" इति २०२४ तमे वर्षे थाईलैण्ड्-देशे सिङ्गापुरे च सर्वाधिकं धनं प्राप्तवान् चलच्चित्रम् अस्ति, अपि च इन्डोनेशिया-देशस्य इतिहासे सर्वाधिकं धनं प्राप्तवान् एशिया-चलच्चित्रम् अपि अस्ति मुख्यभूमिचीनदेशस्य सिनेमागृहेषु अगस्तमासस्य २३ दिनाङ्के प्रदर्शितम् अभवत्, १२ दिवसान् यावत् प्रदर्शितम् अभवत्, अतः मुख्यभूमिचीनदेशस्य थाई-चलच्चित्रेषु बक्स्-ऑफिस-मध्ये उपविजेता अभवत् डौबन्-नगरे एकलक्षैः जनाः ९.० इति उच्चं स्कोरं दत्तवन्तः । वर्षे पूर्णे प्रदर्शितेषु चलच्चित्रेषु एषः स्कोरः कतिपयेषु अन्यतमः अस्ति ।
चलचित्रे दर्शितस्य चीनीयपरिवारस्य संरचना, विग्रहाः, भावाः च अस्माकं सदृशाः एव सन्ति, अतः प्रेक्षकाः सहजतया स्वस्य स्थितिं द्रष्टुं वा स्वप्रियजनैः सह पूर्वसम्बन्धं चिन्तयितुं वा शक्नुवन्ति प्रायः सिनेमागृहे रुदनं श्रूयते यत् एकः डौबन् नेटिजनः टिप्पणीं कृतवान् यत् अहं न रोदिमि यतोहि अहं भावविह्वलः अस्मि, अपितु दर्पणे पश्यामि इति कारणतः।
प्रेम च विरासतः च
"grandma's grandson" इत्यस्य हाङ्गकाङ्ग-अनुवादः "full-time good grandson" इति, ताइवान-देशस्य अनुवादः "golden sun's strategy to get rich", तस्य आङ्ग्ल-शीर्षकं च "how to make millions before grandma dies" (how to make millions) इति दादी मृत्योः पूर्वं) इति ऋजुः कथानकम् : थाईलैण्ड्देशस्य चीनीयपरिवारस्य एकः बेरोजगारः युवकः स्वस्य मातुलपुत्रं स्वस्य गम्भीररुग्णपितामहस्य पालनं कृतवान् इति कारणेन अचलसम्पत् उत्तराधिकारं प्राप्नोति इति दृष्टवान् तस्य मातुलपुत्रस्य "धनमार्गस्य" प्रतिकृतिं कृत्वा सहस्राणि उत्तराधिकारं प्राप्नोति।
पितामह्याः गृहं गत्वा केवलं क्रीडायाः विषये एव चिन्तयन् आसीत् आन् बाल्यकाले परिचितस्य दैनन्दिनजीवनस्य स्मरणं कर्तुं आरब्धवान्, अपि च सः संवेदनशीलतया ज्ञातिभिः मध्ये निश्चिन्ता इव प्रतीयमानस्य अन्तरक्रियायाः पृष्ठतः यथार्थप्रेरणाम् अपि गृहीतवान् किं अ'न् मातुलद्वयं अतिक्रम्य पितामह्याः हृदयं सफलतया जितुम् अर्हति? किं वास्तविकरुचिविचारानाम् आधारेण परिचर्यायाः सक्रियक्रिया भवति, अथवा निष्कपटता? दिनान्ते किं धनेन भावनाः परिमातुं शक्यन्ते ?
पौत्रस्य दृष्ट्या अस्य थाई-चीनी-परिवारस्य दैनन्दिनजीवनस्य अन्वेषणं चलच्चित्रं करोति, चलच्चित्रप्रेक्षकाः अपि तस्य नेत्रयोः उपयोगेन स्वस्य पारिवारिकसम्बन्धस्य प्रत्येकं विवरणं पश्चात् पश्यितुं शक्नुवन्ति रिक्तं नीडं, दीर्घकालीनपरिचर्या, उत्तराधिकारवितरणं, पुत्राणां अपेक्षया पुत्राणां प्राधान्यं च इत्यादयः विषयाः चलच्चित्रे प्रतिबिम्बिताः सन्ति, ते अपि दैनन्दिनजीवने महत्त्वपूर्णाः विषयाः सन्ति
"पुत्रः उत्तराधिकारं प्राप्नोति, कन्या कर्करोगं प्राप्नोति।" पुत्राः स्वाभाविकतया एव प्रथमाः पङ्क्तौ उत्तराधिकारं प्राप्नुयुः, कन्याः तु सर्वदा स्वाभाविकतया सर्वाधिकं स्नेहं, परिचर्या च ददति इव दृश्यते
ज्येष्ठः पुत्रः विवाहानन्तरं पितामहात् अधिकाधिकं विरक्तः अभवत्, कनिष्ठः पुत्रः केवलं तस्याः धनस्य अभावे एव तां बाधितुं आगच्छति स्म, परन्तु तदपि ते तस्याः अधिकान् चिन्ता, चिन्ता च साझां कुर्वन्ति स्म केवलं पुत्री एव स्वकार्यं रात्रौ पालिं प्रति परिवर्तयितुं उपक्रमं कृतवती यदा तस्याः पितामह्याः परिचर्यायाः आवश्यकता आसीत्, यस्य परिणामेण मातृ-पुत्री-विवादः अभवत् । ज्येष्ठपुत्रस्य स्वार्थस्य, कनिष्ठपुत्रस्य व्यवहारस्य च कियत् मातुः प्राधान्येन, भोगेन च सम्बद्धम् अस्ति ? मम कन्या बुद्धिमान्, विचारशीलः तथापि सर्वविधं अन्यायं सहते किं न तत् एकप्रकारस्य उत्तराधिकारः ।
चलचित्रे एकः प्रकरणः अस्ति यत्र पितामही अन् इत्यस्मै भ्रातुः गृहं नेति परस्परं आलिंग्य गीतं गायित्वा पितामह्याः भ्राता तां शीतलतया अङ्गीकुर्वति। पूर्वं पितामही एव कुटुम्बे सर्वाधिकं ददाति स्म, न्यूनतमं प्राप्नोति स्म इति निष्पद्यते । बान्धवयोः उष्णसम्बन्धस्य पृष्ठतः व्याजगणना कदापि दूरं न भवति । एतत् प्रतिरूपं प्रसारितं भविष्यति, पितामही स्वस्य पारिवारिकसम्बन्धस्य संचालनस्य मार्गं च प्रभावितं करिष्यति, एतत् तस्याः कृते अग्रिमपीढीं प्रति अधिकं मृदुतया समुचिततया च व्यवहारं कर्तुं दर्पणरूपेण अपि कार्यं कर्तुं शक्नोति।
निर्देशकः विषयं यावत् उत्थापितवान्, अन्ते च तस्य निराकरणं सुचारुतया कृतवान् । पितामह्याः स्वसन्ततिपौत्रयोः प्रति प्रेम अन्यायपूर्णं दृश्यते, परन्तु अन्ते सर्वदा भिन्नरूपेण दृश्यते । अशांत-अण्डर-प्रवाहानाम्, तनावपूर्ण-स्थितीनां च अनन्तरं अवश्यमेव न केवलं हिताः एव पारिवारिकसम्बन्धं निर्वाहयन्ति, अपितु रक्तस्य, पारिवारिकसम्बन्धस्य च नित्यं त्यागः अपि भवति
पूर्व एशियायाः परिवारेषु एषा घटना विशेषतया सत्या अस्ति । किञ्चित्पर्यन्तं भौतिकं भावः च व्यासविरोधी न भवति विशेषतः पूर्व एशियायाः सन्दर्भे जनानां भावव्यञ्जनानि प्रायः विवेकपूर्णानि संयमितानि च भवन्ति । मातृपुत्रयोः विवादाः, मातृपुत्रयोः क्रोधः प्रतिद्वन्द्वसम्बन्धः इव दृश्यते, परन्तु तेषां पृष्ठतः प्रायः दुष्प्रकटितभावनाः सन्ति
सम्पत्तिस्वामित्वे रजः निवसन्त्याः अनन्तरं मम पितामही स्वमातरं अवदत्- "अहं न जानामि यत् मम हृदये को प्रथमं आगच्छति, परन्तु अहं इच्छामि यत् त्वं मम पार्श्वे अधिकतया भवसि तस्याः माता अन् इत्यस्मै अवदत् more reassuring than receiving." एतत् न केवलं स्त्रियाः कृते असहायः आत्म-आरामः, अपितु पारिवारिकप्रेमस्य यथार्थः अर्थः अपि प्रकाशयति - प्रेमस्य अर्थः कदापि समानविनिमयस्य सम्बन्धः न भवति।
स्त्रीदृष्ट्या व्याख्यानस्य एषः मार्गः समकालीनसमाजस्य यत्र नवउदारवादस्य प्रचलनं वर्तते तत्र विशेषतया सुलभं न भवति, परन्तु पारमार्थिकतायाः सम्भावनाम् उत्थापयति एव
अस्थाने भावाः
चलचित्रे मम पितामही यदृच्छया उक्तवती यत् प्रतिवर्षं वसन्तमहोत्सवस्य द्वितीयदिने सर्वे गच्छन्ति, शीतलकं च अवशिष्टैः पूर्णं भवति स्म, सा चिन्तितवती यत् एतानि अवशिष्टानि कश्चित् न खादितवन्तः दुर्गता भविष्यन्ति, येन सा विशेषतया एकान्ततां अनुभवति स्म मम माता अपि एतादृशं एकान्ततां अनुभवति स्म यत् अ'अन् स्वपितामह्या सह निवासं कर्तुं गमनात् परं "तदा एव मया मम मातुः मनोभावः अवगतः।"
अन्तर-पीढी-सम्बन्धेषु एकः विशेषः विषयः अस्ति । एतादृशः भावात्मकः कालविक्षेपः प्रायः अनन्तपश्चात्ताभिः सह भवति ।
युवानां वास्तविकं मृत्युभावना न स्यात् यतोहि वृद्धाः सर्वदा अग्रे अधिकं तिष्ठन्ति । मृत्युसमीपं सम्मुखीभूय पितामही सर्वदा उदासीन इव दृश्यते। सा प्रतिदिनं प्रातः उत्थाय दलियाविक्रयणार्थम् आग्रहं कृतवती यदा सा चिकित्सालयातः आगत्य आयुः अपि कर्करोगेण पीडितः, अपत्यं च नासीत्, तस्य दुकानस्य समीपं गत्वा साधारणस्वरेण अवदत्, "भवन्तः किं जानन्ति? अहमपि संक्रमितः अभवम्।” चतुर्थः अंकः।”
छूरीवत् तीक्ष्णवक्त्र्या एषा पितामही अपि रात्रौ जागरणसमये मृत्युभयं प्रकाशयति स्म । सा गुआनयिन्-प्रतिमायाः पुरतः भक्त्या पूजयति स्म, यदा सा व्याधिना पीडिता अभवत् तदा सा स्वर्गे स्थितान् स्वमातापितरौ गुर्गुरितवती, तां हर्तुं याचते स्म एतत् सर्वं दृष्ट्वा मम पौत्रः हृदयविदारितः असहायः च आसीत् । एषः सहचर्यकालः मम पौत्रः अपि समृद्धभावनस्तरैः परिपूर्णस्य वृद्धस्य आन्तरिकस्य जगतः समीपं गन्तुं शक्नोति स्म ।
पितामहस्य धर्मपरायणता, संस्कारेषु च बलं दत्तं तस्मात् कारणात् अपि तस्याः मातापितरौ, पतिः, मित्राणि च सर्वे स्वर्गं गता: तस्याः अन्यस्य जगतः प्रति आकांक्षा, the longing इत्यस्य सम्मानस्य अनुरूपम् लेखिका हि गतयुगस्य च अर्थः स्यात् यत् सा स्वजीवनस्य अन्त्यस्य सामना कर्तुं सज्जा भवति। तस्मिन् एव काले स्वसन्ततिवंशजानां नित्यं परित्यागभावनानां निराकरणार्थं सा अद्यापि भविष्यत्पुस्तकानां आशीर्वादं दातुं शक्नोति इति अपेक्षां धारयति स्म
मम पौत्रः, यः तेओचेवभाषां सर्वथा वक्तुं न शक्नोति स्म, सः होक्कीएन्भाषायां लोरीगीतं शिक्षितवान्, तस्य पितामह्याः म्रियमाणे मृदुना गायितवान् च । अस्मिन् क्षणे अस्थाने सम्बन्धाः पुनः मिलिताः, पारिवारिकस्नेहः च कालकूदं अवगच्छत् ।
एतत् चलचित्रे आरम्भे अन्ते च प्रतिध्वनितम् अस्ति, यत्र ए एन् चितायां पुष्पाणि विकीर्णानि सन्ति । सः स्मरति स्म यत् तस्य पितामही अवदत् यत् यदि भवान् मम मृत्योः अनन्तरं एवं पुष्पाणि विकीर्णं करोति तर्हि अहं भवन्तं भयभीतान् कर्तुं बहिः आगमिष्यामि इति। अस्मिन् समये अन् जानाति स्म यत् पितामह्याः प्रेम अन्यलोकस्य आशीर्वादरूपेण परिणतम् अस्ति ।
box office सफलता
"दादी-पौत्रः" इत्यस्य बक्स् आफिस-सफलता अभूतपूर्वात् न्यूनः नास्ति । सेप्टेम्बर्-मासस्य ३ दिनाङ्के १३:०० वादनपर्यन्तं मुख्यभूमिचीनदेशे ८०.२८ मिलियन-युआन्-रूप्यकाणां बक्स्-ऑफिसं प्राप्तम्, २०१९ तमस्य वर्षस्य "मोर देन फ्रेण्ड्स्"-चलच्चित्रं अतिक्रम्य मुख्यभूमिचीनदेशे थाई-चलच्चित्रेषु बक्स्-ऑफिस-मध्ये उपविजेता अभवत्, द्वितीयस्थाने to 2017's "द जीनियस गनफाइटर" 》.
मुख्यभूमिचीनदेशे प्रदर्शितस्य पूर्वं "दादी-पौत्रः" दक्षिणपूर्व एशियायां अपि उत्तमं परिणामं प्राप्तवान् अस्ति । एप्रिलमासे थाईलैण्ड्देशे प्रदर्शितम् अभवत्, तदनन्तरं इन्डोनेशिया, मलेशिया, ब्रुनेई, सिङ्गापुर, वियतनाम इत्यादिषु देशेषु क्षेत्रेषु च प्रथमस्थानं प्राप्तम् थाई-चलच्चित्र-इतिहासस्य शीर्ष-पञ्च-बॉक्स-ऑफिस-चलच्चित्रम् । ततः उत्तर-अमेरिका, दक्षिणकोरिया, यूके तथा आयर्लैण्ड्, नेदरलैण्ड्, बेल्जियम, भारते च अस्य प्रदर्शनं भविष्यति ।
"दादी-पौत्रः" एतादृशं परिणामं प्राप्तुं शक्नोति, निर्देशकस्य पैट् बोनिडिपाट् इत्यस्य भूमिका च निःसंदेहम् । सः युवानां पीढीयाः जीवनस्य मनोविज्ञानस्य च विश्लेषणं कर्तुं कुशलः अस्ति तस्य अतीतानां कृतिषु "द जीनियस", "द डायरी आफ् ए फेयर लेडी", "एक्स्ट्रीम एस: स्केटबोर्डिङ्ग्" इत्यादयः सन्ति । "द गिफ्टेड्" इति अस्यैव नामस्य हिट् चलच्चित्रस्य टीवी-श्रृङ्खलासंस्करणम् अस्ति, यत्र मेरिटोक्रेटिक-व्यवस्थायां धोखाधड़ी कथं उत्तमव्यापारः भवति इति विषये केन्द्रितम् अस्ति । अन्ययोः कथायोः क्रमशः प्रेमविहीनस्य बालकस्य प्रेम्णः अन्वेषणयात्रायाः कथा, विषादग्रस्तः बालकः स्केटबोर्डिंग्-क्रीडायाः माध्यमेन जीवनस्य अर्थं कथं प्राप्नोति इति च कथयति सः सर्वदा प्रेक्षकाणां ध्यानं आकर्षयितुं अद्वितीयं कथनकोणं अन्वेष्टुं समर्थः भवति, उष्णतापूर्वकं, हास्येन च कथाः कथयति ।
आन् अभिनीतः "दादी-पौत्रः" इति पुटिपोङ्ग-असारतनाकोन् (चीनी-नाम: मा कुन्याओ) इत्यनेन अभिनीतः, यः थाईलैण्ड्-देशस्य शीर्ष-तारकः अस्ति, अतः एतत् चलच्चित्रं द्रष्टुं बहवः प्रशंसकाः अपि आकर्षितवन्तः यद्यपि तस्य प्रथमवारं चलच्चित्रे अभिनयः आसीत् तथापि मा कुन्याओ तथा च पितामहस्य भूमिकां निर्वहन् शौकियानटः उसा समेकम् इत्येतौ निश्छलं स्वाभाविकं च प्रदर्शनं कृतवन्तौ, येन प्रेक्षकाणां हृदयं गभीरं स्पृष्टम्
निर्देशकः पैट् एकस्मिन् साक्षात्कारे उल्लेखितवान् यत् सः इदं चलच्चित्रं निर्मातुम् इच्छति यतोहि सः ज्ञातुम् इच्छति यत् प्रेम किम्? पूर्व एशियायाः पारिवारिकसम्बन्धेषु प्रेम केन प्रकारेण स्थास्यति ? सः प्रस्तुताः विचाराः उत्तराणि च विश्वे निःसंदेहं सकारात्मकं मान्यतां प्रतिक्रियां च प्राप्तवन्तः।
वयम् अपि प्रतीक्षामहे पश्यामः यत् चीनीयचलच्चित्राणि तस्य सफलानुभवात् शिक्षितुं शक्नुवन्ति वा, एतादृशानि कार्याणि निर्मातुं शक्नुवन्ति येषां व्यावहारिकं महत्त्वं, कलात्मकमूल्यं, व्यावसायिकसफलता च भवति वा इति।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया