समाचारं

क्वान् होङ्गचान् एतावत् भीता आसीत् यत् शौचालयस्य शतशः व्यजनैः परितः सा रोदिति स्म ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य प्रथमदिनस्य सायंकाले मकाऊ-नगरस्य गैलेक्सी-होटेल्-इत्यत्र । क्वान् होङ्गचान् आकस्मिकवस्त्रधारिणः कञ्चित् गृहीतुं बहिः गतः, महिलाशौचालयस्य शतशः प्रशंसकैः परितः च आसीत् ।
अन्तर्जालद्वारा प्रकाशितेन एकः भिडियो दर्शितवान् यत् एकः शङ्कितः पुरुषः प्रशंसकः प्रत्यक्षतया महिलानां शौचालयस्य द्वारं उद्घाट्य तं अनुसृत्य तस्य सेलफोनम् उत्थाप्य वन्यरूपेण चित्राणि गृहीतवान् ततः बहवः प्रशंसकाः अन्तः प्रविश्य शौचालयस्य अन्तः निपीडितवन्तः, येन क्वान् होङ्गचान् पलायितुं असमर्थः अभवत्। दण्डः उद्घोषयति स्म यत् सा एतावत् भीता आसीत् यत् सा अन्तः रोदिति स्म ।
क्वान् होङ्गचान् घटनास्थले उच्चैः उद्घोषितवान्
"मार्गं कुरु, मार्गं कुरु!"
कर्मचारीः पुनः पुनः निरुत्साहितः अभवत्
प्रासंगिककर्मचारिणः अवदन्
त्वम् अद्यापि एवं क्रमं न अनुसरसि
तदा समूहचित्रं न भविष्यति
तदनन्तरं एकः कर्मचारी उद्घोषितवान् यत् -
"भगिनी क्वान् एतावत् भीता आसीत् यत् सा अन्तः रोदिति स्म।"
अन्ततः
क्वान् होङ्गचान् कर्मचारिणां अनुरक्षणेन प्रस्थितवान्
पूर्वसूचनानुसारम्
हाङ्गकाङ्ग-नगरस्य यात्रां समाप्तं कृत्वा
पेरिस ओलम्पिक खेल
मुख्यभूमि ओलम्पिक एथलीट प्रतिनिधिमंडल
अगस्तमासस्य ३१ दिनाङ्के बसयानं गृह्यताम्
हाङ्गकाङ्ग-झुहाई-मकाओ सेतुबन्दरगाहद्वारा मकाऊ-नगरम् आगच्छन्तु
३ दिवसीयं भ्रमणं आरभत, आदानप्रदानं च क्रियाकलापं कुर्वन्तु
━━━━━
नेटिजन टिप्पणी
अत्यन्तं व्यजनानाम् एतादृशव्यवहारस्य विषये
क्वान्मेइ ​​इत्यस्य कृते बहवः नेटिजनाः वदन्ति स्म यत् -
"आशासे सर्वे क्रीडातारकान् विवेकपूर्वकं अनुसरणं कर्तुं शक्नुवन्ति, तथा च कस्मिन् अपि वृत्ते एतादृशः निरोधव्यवहारः स्थगितव्यः "एतादृशाः प्रशंसकाः वास्तवमेव जनान् उन्मत्तं कुर्वन्ति " इति। निजीनिवासस्थानस्य प्रचुरता।" "एतादृशाः प्रशंसकाः एतावन्तः भयङ्कराः सन्ति, चन्मेइ ​​इत्यस्य आलिंगनं कुरुत।"
प्रतिवेदन/प्रतिक्रिया