समाचारं

महिला शिक्षिताः युवकाः पर्वतीयक्षेत्रेषु जडं कृत्वा त्रिंशत् वर्षाणि यावत् ग्रामीणशिक्षायाः रक्षणं कृतवन्तः "नमस्ते, शिक्षक!" 》तैयुआन् प्रीमियरः अभवत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा ४० तमे शिक्षकदिवसः समीपं गच्छति तथा तथा "नमस्ते, शिक्षकः!" "प्रीमियरः तृतीये दिनाङ्के शान्क्सी-नगरस्य ताइयुआन्-नगरे अभवत्।" चित्रे प्रीमियरस्य दृश्यं दृश्यते । फोटो गाओ युकिंग द्वारा
चीनसमाचारसेवा, ताइयुआन्, सितम्बर् ३ (गाओ युकिङ्ग्) ४० तमे शिक्षकदिवसस्य अवसरे "नमस्ते, शिक्षकः!" "प्रीमियरः तृतीये दिनाङ्के शान्क्सी-नगरस्य ताइयुआन्-नगरे अभवत्।" अस्मिन् चलच्चित्रे एकस्याः महिलाशिक्षितस्य युवकस्य मार्मिककथा कथ्यते, या ३० वर्षाणाम् अधिकं कालात् जनान् अध्यापयितुं शिक्षितुं च लुलियाङ्ग-पर्वतेषु जडं कृतवती अस्ति
सुकुमारकथायाः, सजीवप्रदर्शनानां च माध्यमेन चलच्चित्रे यदा शिक्षिताः युवानः ग्राम्यक्षेत्रं गत्वा सर्वेषां कृते स्वगृहं त्यक्तवन्तः तदा वृद्धपीढीयाः शिक्षाविदां परिश्रमं निस्वार्थसमर्पणं च दर्शयति, तथैव छात्राणां वृद्ध्यर्थं शिक्षायाः महत्त्वं च दर्शयति also deeply explores समकालीनशिक्षायां विद्यमानाः काश्चन समस्याः आव्हानानि च।
प्रीमियर-समारोहे अभिनेतारः डु ज़ुडोङ्ग्, गु वेइ, डोङ्ग योङ्ग् इत्यादयः चलच्चित्रनिर्मातारः सर्वे उपस्थिताः, अभिनेता वाङ्ग जिक्सुआन् च "टीचर, वी हैव ग्रोन् अप" इति विषयगीतं गायितवान्
चलचित्रनिर्माणप्रक्रियायाः कालखण्डे, ग्राम्यशिक्षायाः वर्तमानस्थितिं यथार्थतया पुनः स्थापयितुं प्रयतमाना, चालकदलः स्थले एव शूटिंग् कर्तुं शान्क्सी-प्रान्तस्य वेन्शुई-मण्डलस्य ग्राम्यक्षेत्रेषु गभीरं गतः अभिनेतारः स्थानीयजनैः सह संवादस्य अनुभवस्य च माध्यमेन स्वपात्राणां गहनतया अवगमनं अपि प्राप्तवन्तः, प्रेक्षकाणां समक्षं च अत्यन्तं यथार्थं मर्मस्पर्शीं च प्रदर्शनं प्रस्तुतवन्तः
चलच्चित्रस्य मुख्यनिर्माता डोङ्ग योङ्गः अवदत् यत् २०२४ तमस्य वर्षस्य सितम्बरमासस्य १० दिनाङ्कः ४०तमः शिक्षकदिवसः अस्ति अस्य चलच्चित्रस्य प्रारम्भस्य उद्देश्यं शिक्षायाः अग्रपङ्क्तौ मौनेन कार्यं कुर्वतां सर्वेषां शिक्षकाणां कृते सर्वोच्चसम्मानं दातुं वर्तते to सर्वेभ्यः वर्गेभ्यः शिक्षायाः विषये अधिकं ध्यानं समर्थनं च प्रेरयिष्यामः इति आशास्महे।
शान्क्सीप्रान्ते प्रमुखेषु सिनेमागृहेषु १० सितम्बर् दिनाङ्के एतत् चलच्चित्रं प्रदर्शितं भविष्यति इति सूचना अस्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया