समाचारं

चीनदेशे एकः नव आविष्कृतः अमेरिकनविमानचालकः मृतः, लेफ्टिनेंट् जैक् हैमेलस्य प्रतिस्थापनसमारोहः नानजिङ्ग्-नगरे अभवत्

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के नानजिङ्ग्-विरोधी-जापान-विमान-शहीद-स्मारक-भवने प्रथमवारं २५९० अमेरिकन-जापान-विरोधी-विमान-शहीदानां सूची प्रकाशिता तस्मिन् एव काले चीनदेशे मृतस्य अमेरिकनविमानचालकस्य लेफ्टिनेंट jack w. hammel इत्यस्य प्रतिस्थापनसमारोहः युगपत् आयोजितः, संग्रहालये नायकानां स्मारकस्य उपरि नायकस्य नाम उत्कीर्णम् सम्प्रति जैक् हैमेलः संग्रहालयेन नियन्त्रितः २५९१तमः अमेरिकनः जापानविरोधी विमानननायकः इति अवगम्यते ।

शहीदस्मारकस्य उपरि जैक् हैमेलस्य नाम

जैक् हैमेलस्य जन्म अमेरिकादेशस्य मिशिगननगरे १९२२ तमे वर्षे जनवरीमासे २३ दिनाङ्के अभवत् ।सः १९४३ तमे वर्षे जूनमासे वेस्ट् प्वाइण्ट् मिलिट्री एकेडमीतः स्नातकपदवीं प्राप्तवान् ।पश्चात् चीनदेशे युद्धे सम्मिलितः अभवत् तथा च सः ५ तमे युद्धविमानसमूहस्य १७ तमे युद्धविमानदलस्य पायलटरूपेण कार्यं कृतवान् चीन-अमेरिकन मिश्रित उड्डयन समूह। १९४५ तमे वर्षे जुलैमासस्य २५ दिनाङ्के जैक् हैमेलः उत्तर-अमेरिका-देशस्य पी-५१डी-मुस्टङ्ग-युद्धविमानं चालयति स्म ।

जैक हैमेल

२०२३ तमस्य वर्षस्य आरम्भे पेन्सिल्वेनिया-देशस्य फिलाडेल्फिया-नगरस्य चीनदेशीयः हुआङ्ग् हुआक्सियाङ्ग्-महोदयः अमेरिका-देशे चीन-दूतावासेन सह सम्पर्कं कृत्वा अवदत् यत् जैक् हैमेलस्य बन्धुभिः मित्रैः च तस्य सम्पर्कं कर्तुं न्यस्तः इति जैक् हैमेलस्य ज्ञातयः मित्राणि च २०१७ तमे वर्षे नानजिङ्ग्-विरोधी-जापानी-विमानन-शहीद-स्मारकभवनं गतवन्तः, परन्तु संग्रहालये शहीद-स्मारकस्य उपरि हैमेलस्य नाम न प्राप्नुवन् तस्य बन्धुजनाः मित्राणि च मन्यन्ते यत् हामेलः अमेरिकीवायुसेनायाः विमानचालकः आसीत् यः चीनदेशे जापानविरोधियुद्धकाले मृतः, तथा च आशास्ति यत् स्मारकभवने हामेलस्य नाम पुनः उत्कीर्णं भविष्यति इति सम्बन्धितपक्षैः सक्रियसमन्वयस्य माध्यमेन नानजिङ्गविरोधीविमाननशहीदस्मारकभवनेन हामेलस्य सूचना प्राप्ता तस्मिन् एव काले अमेरिकादेशे चीनदेशस्य दूतावासेन अमेरिका-चीनविमाननविरासतप्रतिष्ठानस्य अन्यसंस्थानां च माध्यमेन सफलतया अधिका सूचना प्राप्ता तथा च वीर लेफ्टिनेंट हैमेलस्य विषये प्रमाणं, पुष्टिं कृत्वा अतिरिक्तनाम उत्कीर्णनस्य आवश्यकताः पूरयन्तु।

नानजिंग-जापान-विरोधी-विमानन-शहीद-स्मारक-भवनस्य शोधकर्त्ता डौ रुओकी-इत्यनेन एकस्मिन् साक्षात्कारे उक्तं यत् चीन-देशस्य सहायतां कुर्वती अमेरिकी-वायुसेना चीनदेशे बहवः जनानां विरुद्धं युद्धं कृतवती, बलिदानं च दत्तवती, सः एव न स्यात् यस्य नाम हामेल इव लोपितम् अस्ति, सः एव। किन्तु ते न विस्मर्तव्याः।

आधुनिक एक्सप्रेस / आधुनिक + रिपोर्टर झांग ranlong qiuli वांग xinyue / पाठ गु वी गु वेन / फोटो

(स्रोतः : मॉडर्न एक्स्प्रेस् आल् मीडिया)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया