समाचारं

"भौगोलिकरेखा" चोङ्गकिंग चर्चा

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्कः चीनदेशस्य जापानी-आक्रामकता-विरुद्ध-प्रतिरोध-युद्धस्य, विश्व-फासिस्ट-विरोधी-युद्धस्य च विजयस्य ७९ वर्षाणि पूर्णानि सन्ति । ७९ वर्षपूर्वं १४ वर्षाणां कठिनस्य रक्तरंजितस्य च संघर्षस्य अनन्तरं चीनदेशस्य जनाः जापानविरोधियुद्धस्य महतीं विजयं प्राप्य विश्वफासिस्टविरोधियुद्धस्य विजये महत् योगदानं दत्तवन्तः एषा शान्तिः असंख्यरक्तेन प्राणैः च क्रीतवती! यद्यपि धूमः क्षीणः अभवत् तथापि इतिहासः विस्मर्तुं न शक्यते! अद्य अस्माभिः इतिहासं स्मर्तव्यं, शहीदानां सम्मानं कर्तव्यं, शान्तिं पोषयितुं, अग्रे गन्तव्यं, चीनदेशं पुनः सजीवं कर्तव्यम्!

इतिहास स्मरण कर शहीदों को श्रद्धांजलि अर्पित करें।जापानी-फासिज्मस्य बर्बर-आक्रामकतायाः सम्मुखे चीन-जनाः अपि तथैव द्वेषं साझां कृतवन्तः, राष्ट्रिय-आपदस्य च सामनां कृतवन्तः जापानी-आक्रामकतायाः विरुद्धं चीनीयजनप्रतिरोधयुद्धस्य महती विजयः । यद्यपि अस्मिन् काले ७९ वर्षाणि व्यतीतानि, अद्यत्वे च चीनदेशः विश्वस्य पूर्वदिशि दीर्घकालं यावत् उच्छ्रितः अस्ति तथापि प्रतिरोधस्य महान् राष्ट्रिययुद्धं धूमपूर्णं इतिहासं च विस्मर्तुं वा साहसं कर्तुं वा न शक्नुमः, यतः इतिहासं विस्मृत्य विश्वासघातः इति अर्थः भविष्यति। अस्माभिः सदैव पतितानां देशवासिनां स्मरणं करणीयम्, वीरतापूर्वकं स्वप्राणानां बलिदानं कृतवन्तः शहीदान् प्रति श्रद्धांजलिः दातव्या, ऐतिहासिकदुःखं अपमानं च मनसि धारयितव्यं, नित्यं राष्ट्रियता, एकतायाः, देशभक्तिस्य च प्रबलभावना स्थापिता, आत्मनः अन्तः गभीरं देशभक्तिप्रत्ययस्य जडं स्थापयितव्यम्!

इतिहासं स्मर्य शान्तिं पोषयन्तु।इतिहासस्य स्मरणं न द्वेषं स्थापयितुं, न च राष्ट्रवादं प्रेरयितुं, न च सम्मुखीकरणं प्रेरयितुं, अपितु अस्मात् मानवीय-विपदातः पाठं ज्ञात्वा शान्ति-मूल्यं प्रति अधिकं जागरूकाः भवितुम्, येन शान्तिपूर्णविकासस्य मार्गं अविचलतया अनुसरणं कृत्वा विश्वस्य शान्तिस्य अविचलतया रक्षणं करणीयम् | . इतिहासस्य एतत् कालखण्डं वयं स्मरामः यत् जापानदेशं स्वस्य ऐतिहासिकदायित्वस्य विषये गभीरं चिन्तनं कर्तुं, इतिहासस्य पाठं स्मर्तुं, गलतमार्गेण अधिकं गन्तुं परिहरितुं, सैन्यवादस्य विरासतां पूर्णतया समाप्तुं च आग्रहं कुर्मः |.

इतिहासं स्मर्यतां भविष्यत्पुस्तकानां विषये सावधानाः भवन्तु।इतिहासः सर्वोत्तमः पाठ्यपुस्तकः, उत्तमः धीमान् च कारकः अस्ति। इतिहासं यथार्थतया अवगत्य आदरं कृत्वा एव वयं इतिहासात् प्रज्ञां बलं च अधिकतया आकर्षितुं शक्नुमः यत् अग्रे गन्तुं शक्नुमः, ऐतिहासिकदुःखदघटनानां पुनः न भवितुं शक्नुमः |. बारूदपूर्णस्य इतिहासस्य अस्मात् कालात् वयं सर्वदा एतत् महत् सत्यं मनसि धारयिष्यामः यत् "यदि भवन्तः पृष्ठतः पतन्ति तर्हि भवन्तः ताडिताः भविष्यन्ति, विकासेन एव भवन्तः बलवन्तः भवितुम् अर्हन्ति" इति वयं साम्यवादिनः मुख्याधारभूमिकां गभीरं अवगच्छामः | जापानविरोधीयुद्धे चीनस्य दलं, तथा च दलस्य नेतृत्वं सर्वाणि कष्टानि अतितर्तुं शक्नोति यत् वयं "प्रथमजनानाम्" उद्देश्यं भावनां च गभीररूपेण अवगच्छामः, विजयाय "त्रयाणां जादुशस्त्रानाम्" शक्तिं च चीनीक्रान्तिः, येन उत्तमतया परिश्रमः, परिश्रमः, द्वितीयशताब्दीलक्ष्यं प्रति अग्रे गमनम्, समाजस्य व्यापकनिर्माणं च रच्यते।

आत्मसुधारार्थं निरन्तरं प्रयत्नशीलाः परिश्रमं कृत्वा एव वयं शहीदान् सान्त्वयितुं समयस्य अनुरूपं जीवितुं शक्नुमः। अस्माभिः इतिहासं स्मर्तव्यं, उत्तराधिकारं च ग्रहीतव्यं, महान् जापानीविरोधी भावनां उत्तराधिकाररूपेण अग्रे सारणीया, दलस्य अविचलतया श्रोतव्यं, अविचलतया दलस्य अनुसरणं करणीयम्, चीनीयशैल्या आधुनिकीकरणस्य महान् अभ्यासे सचेतनतया समर्पणं कर्तव्यं, अस्माकं ज्ञानस्य क्षमतायाश्च अविचलतया उपयोगः करणीयः दलस्य सेवां कुर्वन्ति तथा च जनकारणाय प्रयतन्ते तथा च चीनीयराष्ट्रस्य महतीं कायाकल्पं प्रवर्तयितुं व्यापकरूपेण सहायतां कुर्वन्ति।

लेखकः लु मनमन (जियांगबेई जिला)

समीक्षकः : यांग जिनक्सिंग

सम्पादकः याङ्ग यांग

hualong.com liangjiang समीक्षा प्रस्तुति ईमेल: [email protected]

प्रतिवेदन/प्रतिक्रिया